Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 166
________________ १४४ आचारागसंवादः भुवनभानवीयमहाकाव्ये स्रोतस्विनीततिसुलब्धमदात् यथाब्धि શ્રુતને આશ્રીને આચાર્ય ભગવંત ગંગા જેવા.. माश्रित्य सच्छ्रुतमहो सुरनिम्नगेव । નદીઓ પાસેથી તેમાં જળ આવે અને તેનું જળ प्राप्तं गुरोः श्रुतजलं सुददौ च शिष्यान्, સમુદ્રમાં જાય, પૂજ્યશ્રીએ પણ ગુરુદેવો પાસેથી भावाद् भजे भुवनभानुगुरो भवन्तम् ।।९९॥ श्रुत३पी १ मेप्युं मने शिष्योने अपना અંતિમ કાળ સુધી પ્રદાન કર્યું... એવા ગુરુ ભુવનભાનુ! હું આપને ભાવથી ભજું છું. l૯૯ll काषायिकाश्रवविचारपथाऽसि दृष्टो, સાંપરાચિક કર્મને આશ્રયીને વિચારતા આપ नव्यागमेन रहितः सह निर्गमेण । નવા આગમથી રહિત અને નિર્ગમથી સહિત છો, साक्षाच्च पद्मसरसः सरसोपमोऽसि, માટે સાક્ષાત્ પદ્મસરોવરની સુંદર ઉપમા ધરાવતા भावाद् भजे भुवनभानुगुरो भवन्तम् ।।१०।। गुरुहे ! हुं मापने लापथी म धुं. ||१००॥ १. नही २. समूह ३. वनही जगा स चाहतम्~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ 'ज्ञानमेव बुधाः प्राहः कर्मणां तापनात्तप' इति ।।३१-१।। न च ततस्तत्फलप्रकर्षोऽसिद्धः, अज्ञानतपसा जन्मकोटि-कृतनिर्जरायास्ततः क्षणसाध्यत्वात्, उक्तं च - 'अज्ञानी तपसा जन्मकोटिभिः कर्म यन्नयेत् । अन्तं ज्ञानतपोयुक्तस्तत् क्षणेनैव संहरे'- दित्यध्यात्मसारे ।।१८-१६२ ।। तदुक्तं परैरपि - 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन !।' इति भगवद्गीतायाम् । न चात्र शङ्का विधेया, ज्ञानस्य तपोरूपत्वात, तपसामसाध्याभावात, दुरतिक्रमत्वात् । उक्तं च - 'सर्वं तु तपसा साध्यं तपो हि दुरतिक्रम'मिति मनुस्मृतौ ।।११-११९।।। ननु भवतु ज्ञानरूपं तपोऽपि श्रीपूज्ये, कषायोदयविरहस्तु दुर्वचः, तत्र कषायोदयः सर्वकषायाणां समानकालीनोऽभिप्रेत:. द्वयादीनां समानकालीनः, अमुकस्य सर्वदा, अमुकस्य क्वचिद्, सर्वस्य सर्वथा वा ? किञ्चातः ? आये सर्वथा विरहासिद्धिः, बहुसाधारणत्वादाचार्यावैशिष्ट्यम्, अपर्यागलस्रोतस्त्वासिद्धेर्व्यर्थता च । द्वितीयतृतीयतुर्येष्वपि समानप्रसङ्गः । अन्त्यस्त्वसम्भवी, थानं यावत्कषायोदयसम्भवात, तत्रापि सूक्ष्मलोभस्यावश्यं भावात् । तदुक्तम्- 'संजलणतिगं छच्छेओ सट्टि सुहुमंमि तुरि-अलोभंतो' इति कर्मस्तवे ।।१९।। साम्प्रतमिहोत्कृष्टतोऽपि सप्तमगुणस्थानस्यैव सम्भवात्, संहरणस्य प्राक् प्रतिक्रुष्टत्वाच्च । न चान्यार्थं कषायपद मिति वाच्यम, मानाभावात, 'सति मुख्ये धीः कथं गौणे' इति स्त्रीनिर्वाणप्रकरणस्य, गौणमुख्ययोर्मुख्य सम्प्रत्यय इति तद्वत्तेर्व वचनाभ्यां बाधात्, रसाद्यर्थानुपपत्तेश्चेति चेत् ? सत्यम्, किन्तूपचाराश्रयणाददोषः, प्राग्वत, तथा ह्यत्राऽप्यल्पेऽभावोपचार, न चाल्पत्वमसिद्धं साधमात्रस्यापि जलरेखादिसदशत प्रभावात, आचार्यस्य तु ततोऽप्यल्पस्य सुवचस्त्वात् । उक्तं च तत्स्वरूपे - 'जलरेणुपुढविपव्वयराइसरिसो चउव्विहो कोहो'- इत्यादि पञ्चसङ्ग्रहे । अत्र जलरेखादिसङ्काशा: सज्वलनकषायाः, साधूनां तेषामेवोदयः, नापरेषां, तत्त्वानुपपत्तेः । सर्वथा तदुदयविरहे तु गच्छपालनाद्यनुपपत्तिः, क्वचित् कथञ्चित् तदुपयोगात्, अत एव तीर्थकराः स्वशिष्यमपि छद्मस्थस्थविरानर्पयन्तीति दिक । तृतीयतुर्यभङ्गौ त्विह प्रबन्ध एव स्पष्टीकृताविति न पुनः प्रतन्येत इति। वस्तुतस्तु प्रमत्तस्यैव सकषायत्वोक्ती दोषाभावः, पञ्चमाङ्गवृत्तौ तथैवाभिधानात्, तदुक्तम्- ‘सकषाय: प्रमत्त इति यावत्' ।।३-४-१६० ।। जीवाभिगमवृत्तौ तु व्यवहारतश्चारित्रिणां सज्ञादशकविप्रयुक्तत्वमुक्तमिति सर्वमवदातम् । - शास्त्रोक्तसूरिसंवादः

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252