Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 123
________________ तृतीयो भानुः श्लक्ष्णप्रतिक्रमणकृत्यमहोऽस्य पुण्यं, विश्वेऽसधर्ममभवत् परिपूर्णमुद्रम् । सूत्रार्थचिन्तनसनाथमतीतदोषं, परमप्रतिक्रमणम तेमनुं प्रति भरा तो पवित्र... हुनियामां जेभेड.. मुद्रानी शुद्धि... सूत्रार्थनो उपयोग घोषोना અભાવવાળું હતું. અને ભાવસમુદ્રની જોરદાર भावार्णवस्य च समुल्लसनेन सार्धम् ।। ९९ ।। भरतीनी साथे यतुं ॥ell १०१ शक्रस्तवे च जिनभक्तिमहादरोऽसौ, नामस्तवे च जिननाममहोपयोगी । શક્રસ્તવમાં જિનભક્તિના ભાવ.. નામસ્તવમાં ૨૪ ભગવાનના નામનો ઉપયોગ.. કરેમિ ભંતે सावद्यकार्यविरतावपि वीरतुल्यो, સૂત્રમાં પ્રભુ વીર જેવી શૂરવીરતા.. પગામ वीरासनेऽपि च प्रकामकसूत्रकेऽभूत् ।। १०० ।। सभ्भायभां वीरासन ॥१००॥ न्यायविशारदम् तद्धेतुत्वविरह इति वाच्यम्, तन्निरुक्त्यनतिक्रमात्, रज्यतेऽनेन मनश्चित्तमालिन्याऽऽपादनपूर्वकमिति निरुक्तेः । तथा चावश्यकवृत्ताववतरणम्- 'रज्जंति असुभकलिमलकुणिमाणिट्ठेसु पाणिणो जेणं । रागो त्ति तेण भण्णइ जं रज्जइ तत्थ रागत्थो।।' इति।। पृ.३८९ ।। न च साऽस्मिन्नसिद्धेति वाच्यम्, सञ्ज्ञासिद्धत्वात् । न च तथाऽपि चित्तमालिन्यकृत्त्वमसिद्धमिति वाच्यम्, साधितत्वात् । न च तस्य जिनाज्ञाविरुद्धत्वाभावात् स्वरूपासिद्धो हेतुरिति वाच्यम्, अभावाऽभावात्, 'आज्ञा तु निर्मलं चित्तं कर्तव्यं स्फटिकोपम - मित्युक्तेः । । योगसार १-२१ ।। इति चेत् ? न तद्धेतुत्वेऽपि प्रशस्ततत्त्वात् चित्तमालिन्यकृत्त्वविरहात् न च तद्धेतोस्तद् दर्शितमेवेति वाच्यम्, दुर्दर्शितत्वात्, प्रशस्तरागनिरुक्तौ – ‘रज्यतेऽनेन मनश्चित्तनैर्मल्यापादनेनेति वक्तव्यत्वात् । न चाऽत्रासिद्धेतेति वाच्यम्, श्रेणिकादिनिदर्शनसिद्धत्वात्, परमतेऽपि मतमेतत्- 'कर्णाज्जलं जलेनैव कण्टकेनैव कण्टकम् । रागेणैव तथा रागमुद्धरन्ति मनीषिणः ।।' इति चित्तविशुद्धिप्रकरणे ।। ३७ ।। अत एवोक्तं भक्तिवर्द्धिन्याम्- 'स्नेहाद्रागविनाशः स्यादिति । अत एव जिनानुरागस्य सर्वसम्पन्मूलत्वम्, तदनुरागतस्तस्य हृदय-स्थितिसिद्धेस्तत्सिद्धेस्तथोक्तं षोडशके 'हृदयस्थिते च तस्मिन् नियमात् सर्वार्थसंसिद्धिरिति । । २-१४ ।। स्यादेतत्, भवतु प्रशस्तरागस्य चित्तनैर्मल्यकृत्त्वेनाऽऽदेयत्वम्, स्तोत्ररागनिकरस्य तु तत्कथं ? अविहितत्वादिति चेत् ? न तदसिद्धेः, स्तोत्रस्य मधुरत्वेन विहितत्वात्, माधुर्यस्य च तद्विना शशशृङ्गायमानत्वात्, न च विहितत्वविरहः, अश्रुतेरिति वाच्यम्, तस्यास्तद्विरहाहेतुत्वात्, शास्त्रश्रमविरहहेतुत्वात् । तथोक्तम् 'गम्भीरमहुरसदं महत्थजुत्तं हवइ थुत्तं'- ति चैत्यवन्दनभाष्ये ।। ५८ ।। अत्र सङ्घाचारविध्याख्या वृत्तिः - 'मधुराः सुश्लिष्टाक्षराः, शब्दा यत्र तत्तथा, यद्वा मधुरो - मालवकैशिक्यादिग्रामरागानुगतः शब्दः स्वरो यत्रेति । । पृ. ५२८ । । युक्तं चैतत्, स्वपरशुभभावोल्लासहेतुत्वात्, अनुभवसिद्धत्वात्, अन्यथोद्वेगहेतुत्वात्, तत एव । दृश्यते च दशाविशेषे तथैव शुभभावप्रतिपत्तिः, 'अधुवे असासयंमी 'त्यादिगीतिना कपिलकेवलिबोधितचौरवत् । ततश्च सिद्धं तदाज्ञाऽविरुद्धत्वमिति । मधुररागः कोकिलकण्ठः

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252