Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
११४
दर्शनाचारः
भुवनभानवीयमहाकाव्ये निर्वेदनिर्जरगिरेः शिखरे विलासी,
નિર્વેદરૂપી મેરુ પર્વતની ટોચે શોભતા જેઓ ઊંચી श्रेष्ठं पदं ह्यपि विहाय बभूव साधुः । पोस्टने छोडीने (घरेथा लागीन) मागार अन्या. निर्विण्णताप्रद ! भवाम्बुनिधौ वहित्र !, नवनिना EIतार, लपोधिमा relv... मो गुरु भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।२०।। नुवानभानु ! हुँ मापने माथी म छु.॥२०॥
-सङ्घहितम्१. महाधनार्जनाहव्यवसायपदमित्यर्थः । wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww एव भावात्, तथानुभवसिद्धेः, प्रमाणं चात्र पारमर्षम् - 'संवेगेणं भंते। जीवे किं जणयइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणयइ' त्ति उत्तराध्ययनेषु ॥२९-१॥ संवेगस्य समाधिकारणत्वमपि द्रष्टव्यम्, उक्तं च- 'तीव्रसंवेगानामासन्नसमाधिः।' इति पातञ्जलयोगसूत्रे ।।१-२१॥
तृतीयलक्षणं निर्वेदनाम । स च संसारचारकस्याक्षेपेण त्यागाभिलाषात्मकः, सोऽपि गतिचतुष्टयेऽप्यतिदुःखपूर्वकं निवसितत्वात्। उक्तं च - ‘निव्वेओ चागिच्छा तुरियं संसारचारयगिहस्स' इति सम्यक्त्वसप्ततौ ।।४५ ।। तथा- 'नारयतिरियनरामरभवेसु निव्वेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि।।' इत्यावश्यकसूत्रे ।।१-५७।।।
ननु मुनीनां सम्यक्त्वमस्ति न वा ? आये तेषां सुखित्वानुपपत्तिः, प्रकृतलक्षणयोगात्, न च लक्षणसिद्धिरस्तु मा भूत्सुखित्वमिति वाच्यम्, प्रागस्योपपादितत्वात्, भगवत्यादिसूत्रविरोधापत्तेश्च, तत्र मुने: सर्वसुखातिशायिसुखित्वेनोक्तत्वात्, अन्यत्राऽप्युक्तम् - 'न देवराजस्य न चक्रवर्तिनः, तद् नो सुखं रागयुतस्य मन्ये । यद्वीतरागस्य मुनेः सदात्म - निष्ठस्य चित्ते स्थिरतां प्रयाती' ति हृदयप्रदीपषटिंत्रशिकायाम् ।।३४।। अथ द्वितीयः, सोऽपि न, तथाहि तत्त्वविरहे के ते स्युः ? मिथ्यादृष्टयो वा मिश्रदृशो वा ? नाद्य मुनित्वविरोधात्, तत्र जघन्यतोऽपि षष्ठगुणस्थानभावात्, नाऽप्यपरः, तत एव । सूत्रविरोधश्चैवम्, सूत्रे तेषामेव तत्त्वतः सम्यग्दृष्टित्वाभिधानात्, उक्तं च - 'जं सम्मं ति पासहा, तं मोणं ति पासहा, जं मोणं ति पासहा तं सम्मं ति पासहा'-त्ति आचाराङ्गे ।।१-५-३।। सू. १६८।।।
इत्थं च सर्वथाऽपि लक्षणाऽनुपपत्तिः, ततश्च 'विनायकं प्रकुर्वाणो रचयामास वानर मिति न्यायाऽऽपात इति चेत् ?
न, सम्यग् लक्षणपरिज्ञानाभावात्, सम्यग्दृष्टिरपि योऽकृतपरलोकमार्गः स एव दुःखं वसति, तत्त्वादेव । न चैवं श्रावकाणामपि दुःखानुपपत्तिः, तेषां तत्त्वविरहादिति वाच्यम, विरहासिद्धेः, अल्पत्वात, काकिणीमात्रेण धनवत्त्वाभाववत, न चाल्पत्वमसिद्धमिति वाच्यम्, सर्वजघन्यसंयमस्थानवतिमुन्यपेक्षयोत्कृष्टश्रावकस्याऽपि देशविरतिविशुद्धिस्थानस्याऽनन्तगुणहीनत्वात्, तदुक्तं पिण्डनियुक्तिवृत्तौ - ‘इह सर्वोत्कृष्टादपि देशविरतिविशुद्धिस्थानाज्जघन्यमपि सर्वविरतिगुणस्थानमनन्तगुण'- मिति ।।पृ.३९ ।। तथोक्तमुत्तराध्ययनेषु- ‘गारत्थेहि य सव्वेहिं, साहवो संजमुत्तरा'-त्ति ।।५-३०।। युक्तं चैतत्, महारम्भादिपरित्यागिनोऽपि गृहिणो भोजनाद्यर्थं षट्कायविराधनायाः प्रतिदिनं सम्भवात्, परिणामविशुद्धेश्च प्रायः प्रवृत्त्यनुपातित्वात्, ततश्च प्रागुक्तनीत्या धर्माभावेनाकृतपरलोकमार्गत्वसिद्धिः, उक्तं च - 'क्व गृहस्थाश्रमे धर्मो, यत्राऽप्यारम्भभीरुभिः । एकोदरार्थं षड़जीवा, विराध्यन्ते दिने दिने ।।' इति युगादिदेशनायाम् । अत एव श्रावका अनवरतमभिलषन्ति यतिधर्ममत्यन्तम, तद्रूपत्वात् श्रावकधर्मस्य, उक्तं च 'श्रावकधर्मोऽणुव्रतायुपासकप्रतिमागतक्रियासाध्यः साधुधर्माभिलाषातिशयरूप आत्मपरिणाम' इति ललितविस्तरायाम् । इत्थं च तेषामपि दुःखं निवसनं सिद्धम् ।
यतीनां तु तदभावः तत्त्वाभावात् । निश्चयतस्तु तेषां जीवन्मुक्तत्वाच्च, मदमदनादिजयसिद्धेस्तत्सिद्धिसिद्धेः, उक्तं च- 'निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहिताना मिति प्रशमरतौ ।।२३।। ततश्च भवचारकत्यागेच्छाऽपि न, मुक्तत्वादेव, सिद्धस्याऽसाध्यत्वात, सर्वत्र स्पृहाभावाच्च तदुक्तम् - 'मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम' - इति ।
सम्यक्त्वसर्वस्वम्

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252