Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
भुवनभानवीयमहाकाव्ये
श्वासातुरोऽपि विमलाद्रिमसौ स्वतोऽहो ! आरोहदुच्चशिखरं शिबिकां विनैव । श्रद्धामनोबलनिराकृतकास ! धीर !
શ્વાસના રોગથી અત્યંત પીડિત.. છતાં ય શત્રુંજયની સંપૂર્ણ યાત્રા ડોળી વગર જાતે જ ચઢીને ઊંચા શિખરવાળા કરી અને શ્રદ્ધા અને મનોબળથી શ્વાસરોગ ને ભગાડી દીધો. ઓ
भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६७ ।। धीरपुरुष गुरु भुवनलानु ! हुं आपने लावथी
भुं छं. ॥७७॥
३४
वीर्याचारः
न्यायविशारदम्
समानेऽपि रसायनाद्युपयोगे यमलकयोः कस्यचित् क्वापि प्रज्ञामेधादिकमिति प्रतिनियमो न स्यात्, रसायनाद्युपयोगस्य साधारणत्वादिति। तदुक्तं न्यायमञ्जर्याम् – 'दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनोः । विशेषो वीर्यविज्ञानवैराग्यारोग्यसम्पदामिति ।।५-४७१।। न च प्रज्ञादीनां जन्मादी रसायनाभ्यासे च विशेषः शालूकगोमयजन्यस्य तु शालूकादेस्तदन्यस्माद् विशेष दृश्यत इति स्फुटमेव वैषम्यम् । क्वचिज्जातिस्मरणं च दर्शनमिति न युक्ता दृष्टकारणादेव मातापितृशरीरात् प्रज्ञामेधादिकार्यविशेषोत्पत्तिः । न च गोमयशालूकादेर्व्यभिचारविषयत्वेन प्रतिपादितस्याऽत्यन्तवैलक्षण्यम्, रूप-रस- गन्धस्पर्शवत्पुद्गलपरिणामत्वेन द्वयोरप्यवैलक्षण्यात् विज्ञानशरीरयोश्चान्तर्बहिर्मुखाकारविज्ञानग्राह्यतया स्वपरसंवेद्यतया स्वसंवेदनबाह्यकरणादिजन्यप्रत्ययानुभूयमानतया च परस्परा- ननुयाय्यनेकविरुद्धधर्माध्यासतोऽत्यन्तवैलक्षण्यान्नोपादानोपादेयभावो युक्तः ।
यच्च व्यवहितादपीत्याद्युक्तं तदप्ययुक्तम्, अनन्तरस्यापि मातापितृपाण्डित्यस्य प्रायः प्रबोधसम्भवात्, ततश्चक्षुरादिकरणजनितस्य स्वरूपसंवेदनस्य चक्षुरादिज्ञानस्य वा युगपत् क्रमेण चोत्पत्तौ 'मयैवोपलब्धमेतत्' इति प्रत्यभिज्ञानं सन्तानान्तरतदपत्यज्ञानानामपि स्यात्, न च मातापितृज्ञानोपलब्धेस्तदपत्यादेः कस्यचित् प्रत्यभिज्ञानमुपलभ्यते, उक्तं च, 'भ्रूणस्य स्मरणापत्ते-रम्बानुभवसङ्क्रमा'दित्यध्यात्मसारे ।।१३-२० ।।
एतेनानुमान इतरेतराश्रयदोषोऽपि प्रत्युक्तः, आत्मनः प्रत्यक्षेणैव सिद्धत्वात् । तस्मादेकानुभवित्रनुरोधेनापि तत्सिद्धि:, शरीरेण तदनुपपत्तेः, बालत्वादिदशाभेदवशाच्छरीर एकत्वविरहात्, तदुक्तम्
'शरीरस्यैव चात्मत्वे नानुभूतस्मृतिर्भवेत् । बालत्वादिदशाभेदा-त्तस्यैकस्याऽनवस्थिते'- रित्यध्यात्मसारे ।।१३-१८।। यच्च दर्शनाऽनुसन्धानयोरित्याद्युक्तं तदप्यसत्, उक्तवदेकानुसन्धानभावे तदनुपपत्तेः । यदपि सञ्चारश्च न दृष्ट इत्याद्युक्तं तदप्यसत् परलोकसिद्धेरेव तत्सिद्धेः, अन्यथा तदनुपपत्तेः । अमूर्तत्वेऽपि तदगतिर्न न युक्ता, विरोधाऽसिद्धेः, 'अधस्तिर्यगर्थोर्ध्वं च जीवानां कर्मजा गति' रिति वचनप्रामाण्याच्च (तत्त्वार्थभाष्यकारिका ।।२-१६ । । )
-
अथागमा अप्रमाणम्, मिथो विसंवादात्, दुर्जनहृदयादिवत् । यदि जिनागमः प्रमाणम्, अन्येन किमपराद्धम् ?, सोऽप्यस्त्विति चेत् ?, न, विप्रतिपत्तिवृन्दानुपपत्तेः, तदुक्तम् सर्व एव यदमी परस्परं संवदन्ति समया न वादिनाम् । दुर्जनस्य तु हृदयं वचः क्रिया संवदन्ति न यथा काचन ।। जैनागमश्चेत् भवति प्रमाण - मन्यागमः किं न भवेत्तथैव ।
स स्यात्तथा चेद्वद तर्हि विद्वन् ! कौतस्कुती विप्रतिपत्तिवार्ता ? ।।' इति (स्याद्वादरत्नाकरे ।।७३२/७३७।।)
मैवम्, जिनागमप्रामाण्यस्य प्रागसकृदुपपादितत्वात्, उक्तं च सर्वज्ञसिद्धौ - 'दृष्टशास्त्राविरुद्धार्थं, सर्वसत्त्वसुखावहम् । मितं गम्भीरमाह्लादि - वाक्यं यस्य स सर्ववित् ।। एवम्भूतं तु यद्वाक्यं, जैनमेव ततः स वै । सर्वज्ञो नान्य एतच्च स्याद्वादोक्त्यैव गम्यत इत्यादि ।।४९, ५० ।।
एतेन प्रतिनियतकर्मफलसम्बन्धसिद्धिर्व्याख्याता, अदृष्टवैचित्र्यसिद्धेस्तत्सिद्धेः, अन्यथा तद्व्यवस्थानाऽयोगात् । स्वसम्बद्धकर्मणोऽवन्ध्यत्वेन स्वाश्रये फलोत्पादनात्, 'कडाण कम्माण न मोक्खु अत्थि ।' इति (उत्तराध्ययनेषु ।।४-३ । ।) तथा जीवनमन्त्र: - देहदुक्खं महाफलम् - चार्वाकनिरासः
-

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252