Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
चतुर्थो भानुः
चारित्राचार
१२३
आकर्षकोपकरणेऽर्जुनकान्तिजाते,
(પેન વગેરે) આકર્ષક સોનેરી વસ્તુ પર નીરાગી श्यामं च रङ्गमनिशं स ददावरागः । પૂજ્યશ્રી હંમેશા કાળા લપેડા કરી દેતા. (મકાનમાં) आदर्शकेऽम्बरकृतावृतिमेव नित्यं,
અરીસો હોય તો તેના પર કપડા આદિનું આવરણા भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।४३॥ री हेता. सूक्ष्म सावधानी धरापना। गुरु
नुवनभानु ! हुं आपने माथी म छु. ||४|| स प्राकृतोपकरणं विदधार वस्त्रं,
susi... ग... मजी... यश्मा अधुं ४ पात्राणि कम्बलमुपाक्षमहो ! सदैव ।
સાવ સાદુ વાપરતાં.... અને સાવ સાદુ ભોજના सामान्यभक्तनिघसे रतिमान् महर्षि
આરોગતા.. (મેવા, મિઠાઈ, ફૂટ હંમેશ માટે બંધ र्भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।४४।।
હતા) કેવા અજોડ મહર્ષિ ! ગુરુ ભુવનભાનુ !
हुँ आपने लावथी म छु. ॥४४॥ wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
ननु सर्वेषां तु स्मारणादिशुश्रूषाऽसम्भवः, तत्किं तदुपेक्षैव कर्तव्या, यद्वा तेष्वपि संसारतारणयत्नः कर्तव्य इति चेत् ? शृणु, इह हि द्विविधाः शिष्याः, विनीता अविनीताश्च, अविनीता अपि द्विविधाः, स्मारणादिना शक्यदोषनिवर्तना इतरे च, तत्रान्त्यानां तु प्रागुक्तनीतिनोपेक्षाहत्वम्, प्रकोपादिसम्भवात्, तदुक्तम् 'उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये। पयःपानं भुजङ्गानां केवलं विषवर्धन'मिति पञ्चरत्नस्तोत्रे ।।१-४२० ।। तथोक्तं पञ्चाशके 'गाढाजोग्गे उ पडिसेहो' त्ति। यतोऽसौ स्वीयाभिनिवेशेन युक्तियुक्तमपि स्वीकर्तुमशक्तः, ततश्च निश्चितं तद्वैफल्यम्, उक्तं च - 'वृथा भवेदसद्ग्रहान्धस्य हितोपदेशने'ति कुमारसम्भवे । शेषेषु तु तेन तेन प्रकारेण कर्तव्यमेव स्मारणादि, जात्येतरतुरङ्गवत, उक्तं च - 'अभिणिओगेण तहा अभिओगेण च विणीय इयरे य जच्चियरतुरंगा इव वारेअव्वा अकज्जेसुत्ति पुष्पमालायाम् ।।३४१।।
न चात्राविनीतवारणश्रवणादन्त्यानामपि कर्तव्यमेव, न केऽप्युपेक्षणीयाः, उक्तविभागस्य स्वमत्युपकल्पितत्वादिति वाच्यम्, शास्त्रप्रमाणस्याप्यत्र सद्भावात्, तदुक्तम् - 'अच्चंताजोग्गं पुण, अरत्तट्ठो उवेहेइत्ति धर्मरत्नप्रकरणे ।।१२४ ।।
गुरुकुलवासनिसेवनलाभो हि स्मारणादि, तदभावे तु तत्त्याग उचितः, फलाऽभावात्, तत्त्वतो गुरुकुलत्वस्यैवानुपपत्तेः, उक्तं च- 'जर्हि नत्थि सारणावारणा य पडिचोयणा य गच्छंमि। सो अ अगच्छो गच्छो संजमकामीहिं मृत्तव्यो-ति पुष्पमालायाम् ।।३४०।।
युक्तं चैतत्, विनयस्य स्मारणादिना दोषप्रतिपत्तिविरहस्य च तत्फलत्वात्, उक्तं च - गुरुपरिवारो गच्छो तत्थ वसंताण निज्जरा विउला। विणयाओ तह सारणमाइहिं न दोसपडिवत्ती'त्ति पञ्चवस्तुके ।।६९६।।
स्मरणादिरहितत्वेन तत्त्यागोऽपि विधिनाऽन्यसुविहितगच्छसङ्क्रमेणैवोचितः तदुक्तम् - 'सारणमाइविउत्तं, गच्छंपि हु गुणगणेहिं परिहीणं। परिचत्तणाइवग्गो, चइज्ज तं सुत्तविहिणा उ'-त्ति पञ्चवस्तुके ।।७००।।
अन्यथा तु व्याघ्रभयेन सिंहशरणापत्तिः, अपायाऽनपायात, एकाकिनः स्वच्छन्दस्याकार्यपरिहारादेरसम्भवात, उक्तं च - 'इक्कस्स कओ धम्मो सच्छंदगई मइपयारस्स ? किं वा करेइ इक्को, परिहरउ कहं अकज्जं वात्ति उपदेशमाला ।।१५६।। एकाकिदोषविस्तरस्तु उपदेशमालादेरवगन्तव्यः ।
___ तस्माद् परीक्ष्य पुरुषजातं गुरुणाऽवश्यं कर्तव्यं स्मारणादि, विधिगच्छपालनफलत्वेनोत्कृष्टतस्तृतीयभवे मुक्तिप्राप्तेर्भगवत्यामुक्तत्वात्, अन्यथा तु गुरोर्दीर्घसंसारापायः तदुक्तम् - 'गच्छं तु उवेहंतो कुव्वइ दीहं भवं विहीए उ । पालंतो पुण सिज्झइ तइयभवे भगवई सिद्धं ति पुष्पमालायाम् ।।३४२ ।।
शिष्यहितम, तृतीयभवसिद्धिः

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252