Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 146
________________ १२४ चारित्राचार भुवनभानवीयमहाकाव्ये श्रीप्रेमसूरिनिधनानि सदोपवासिन् ! | ઉગ્ર વિહાર હોય કે સ્વાથ્યની પ્રતિકૂળતા ह्युग्रे विहारकरणेऽपि गदेऽपि चैव । होय.. स्परुनी तिथिमे हमेशा संपवास आचाम्लकृत् ! च निखिलाञ्जनसूत्सवेऽपि, sai. स्वनिश्रामां नशISIना संपूर्ण भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।४५॥ महोत्सवमा मालित FRAI.. मेवा शुरु गुपन ભાનુ! હું આપને ભાવથી ભજું છું. પણ तन्नूत्नपात्रविधये च ददेऽस्य पात्रं, પૂજ્યશ્રીની નવી ટોકસી માટે નમૂના માટે તેમની श्राद्धाय नाऽभवदतः प्रतिलेखनं तत् । ટોકસી શ્રાવકને આપવામાં આવી. તે કારણે તેનું प्रायः कृतोऽजलतयाऽतितपोविहारे, એક સમયનું પડિલેહણ રહી ગયું. તેનું તેમને भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।४६।। मेटj g" थयुं के समत गरमी मने खical વિહાર .... છતાં ય તે દિવસે ચોવિહાર ઉપવાસનું પચ્ચખાણ કરી દીધું. એવા ગુરુ ભુવનભાનુ ! હું આપને ભાવથી ભજું છું. l૪ઘા ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ इत्थं च श्रीगुरूणां स्मारणादिकमत्यन्तयुक्तमेवेति सिद्धम् । एतेन तेषां तृतीयभवसिद्धिर्व्याख्याता । (४६) प्रतिलेखनमित्यादि । ननु किमनेन क्षुल्लवस्त्वत्याग्रहेण ? स्वाध्यायध्यानाद्येव क्रियतां, तस्यैव सिद्धिसाधकतमत्वात, तद्विनोत्कृष्टचारित्रस्याऽपि सिद्धिसिद्धावफलत्वात, अनन्तशो ग्रैवेयकसुरलोकगमनाऽन्यथाऽनुपपत्तेः, उक्तं च- 'आणोहेणाणंता मुक्का गेवेज्जगेसु य सरीरा । न य तत्थाऽसंपुण्णाए साहुकिरियाए उववाओ ।।' - त्ति पञ्चाशके ।।१४-४८ ।। इति चेत् ? न, क्षुल्लत्वासिद्धेः, जिनोक्तप्रत्येकाऽनुष्ठानतोऽनन्तात्मसिद्ध्यन्यथाऽनुपपत्तेः । ततश्च तत्सर्वेषामपि तुल्यताऽकामेनाऽप्यभ्युपेया, तन्मरणान्तपरीषहसहनं वाऽस्तु लघूपकरणप्रतिलेखनं वाऽस्तु । यद्वा यः स्वाभिप्रायेण लघावप्यनिष्ठावान्, स वराको गुरौ किं समाचरिष्यति ? 'न साधयति यः सम्यगज्ञः स्वल्पं चिकीर्षितम् । अयोग्यत्वात् कथं मूढः, स महत् साधयिष्यतीति धर्मबिन्दौ ।।९।। ननु कृतमेतच्चिन्तया ज्ञानमेवाऽभ्यस्यता मिति चेत् ? न, ज्ञानक्रिययोर्नययोः प्रत्येकं मिथ्यादृष्टित्वात, तत्समुदायस्यैव सम्यक्त्वात्, तस्यैव फलसाधकत्वात्, पङ्ग्वन्धवत् तदुक्तम् - 'हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पगुओ दड्डो, धावमाणो य अंधओ'-त्ति आवश्यकनिर्युक्तौ ।।१०१।। तथोक्तं द्रव्यानुयोगतर्कणायाम् - ‘क्रिया प्रिया नैव विमुच्य संविदं, न ज्ञानमानन्दकरं विना क्रिया'मिति ।।१५-४ ।। ततश्च तत्समवाय एव जिनमतम, तदुक्तमध्यात्मबिन्दौ - 'नयद्वयात्तं हि जिनेन्द्रदर्शन मिति ।।१-८।। ननु भवतु तत्समुदायकारणता, तथाऽपि यदि नष्टोपकरणादिकम्, किञ्चिदुपधिप्रतिलेखनादिकम्, कालप्राप्तान्ययोगम, विधि चोपेक्ष्याऽन्यत्स्वाभिप्रेतस्वाध्यायादिकमधिकं क्रियते, तदा को दोषः ? इति चेत् ? आज्ञादिचतुष्टयाख्य इति गृहाण । तच्चेदं(१) आज्ञाभङ्गः (२) अनवस्था (३) मिथ्यात्वम् (४) विराधना चेति । तत्स्वरूपादि तु पञ्चवस्तुकादेर्विज्ञेयम् (५९०-५९३) वस्तुतस्तु स्वाध्यायोऽपि चारित्राचारसापेक्ष एव ज्ञानाचारः, अन्यथा त्वनाचार एवेत्यपि ध्येयम् । एतेन श्रीगुरूणां सर्वनयसमदर्शिता व्याख्याता, ज्ञानक्रिययोः सर्वनयानां समाविष्टत्वात, तयोश्च श्रीगुरुषु समर्थितत्वादिति । (सूक्ष्मसंयमः, सर्वनयसमदर्शिता

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252