Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 121
________________ तृतीयो भानुः गुरुभक्तिः (उपेन्द्रवज्रा) जगत्प्रसादाप्तजनोऽपि यस्माद्, गुरुप्रसादाप्तिविधौ वराकः । गुरुप्रसादाप्तजनं हि तस्माद्, गुरुप्रसादाप्तजनं विदन्ति ।।१३।। સમગ્ર વિશ્વની પ્રસન્નતા પામનાર વ્યક્તિ પણ (ઘણી વાર) ગુરુકૃપા સંપાદન કરવામાં નિષ્ફળ જાય છે. માટે ગુરુને પ્રસન્ન કરનાર વિશ્વને પ્રસન્ન કરનાર કરતાં ચ મહાન કાર્ય કર્યું છે. એમાં शिष्टपुरुषो भाने छ. ||3|| (शार्दूल.) कुर्युः किं गुरवः कृपारसभृताः ? शङ्काऽस्ति चेमा मुधा, ___ 'पारस भरेला गुरुमो शुं री शई ?' में न स्यात्तत्कृपया हि किं जगति यद्, શંકા જ ખોટી છે. એમ પૂછો કે “ગુરુની કૃપાથી __ यत्स्याद्वरं पृच्छ्यताम् । જગતમાં સારામાં સારી કઈ વસ્તુ ન થાય ?” પં. पंन्यासस्तु तया स भानुविजयः, ભાનવિજયજી ગુરુકૃપાથી જે ઉત્કૃષ્ટતા પામ્યા.. प्राप्तो यदुत्कृष्टताम्, એ વિષયમાં ઘણું કહી ચૂક્યા છીએ અને આગળ प्रोक्तं बह्विह वक्ष्यते च पुरत, પણ કહેવાશે તે એકાગ્રતાથી સાંભળો. ll૯૪ll एकाग्र्यतः श्रूयताम् ।।१४।। -सङ्घहितम्१. जगत्प्रसादमाप्तश्चासौ जन इति विग्रहः । २. ध यार्थ. ३. महान. wwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwww. आरूढारोहणाभावगतिवत्त्वस्य चेष्टित'-मिति योगदृष्टिसमुच्चये ।।१७९ ।। ___गुरुभक्तिप्रभावेन साक्षात् परमात्मदर्शनयोगात् समापत्तिः सञ्जायते, ततश्च करतलगता सिद्धिः, इत्थं च सिद्धं तदनन्यहेतुत्वम्, उक्तं च - 'गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम्। समापत्त्यादिभेदेन निर्वाणकनिबन्धन'-मिति योगदृष्टिसमुच्चये।।६४ ।। तस्मादवश्यमात्महितेच्छुना गुरुभक्तिपरायणेन भाव्यम्, मोहान्धकारे निबिडभवगहने नेत्रदीपादिस्थानीयगुर्वेकशरणत्वाज्जीवानाम्, उक्तं च - ‘गुरुर्ने गुरुर्दीपः, सूर्याचन्द्रमसौ गुरुः। गुरुर्देवो गुरुः पन्था, दिग् गुरुः सद्गतिर्गुरु रित्यर्हद्गीतायाम् ।।२४-१५।। ननु भवतु गुरुभक्तेर्मुक्तिनिबन्धनत्वम्, किन्तु गुरुकृतस्मारणादिनिदेन गुर्वाज्ञातिक्रमेण त्यक्ततत्सङ्गः साधुर्यदि बुद्ध्यादिप्रभावेन यश:सत्कारादीनवाप्नोति, ततः को दोष: ? इति चेत् ? गुरुविराधनाख्य इति गृहाण । सोऽस्तु, अस्माकं त्वित्थमेव धृतिरिति चेत् ? न, प्रत्यपायध्रौव्यात्, ननु यशःप्रभृतिऋद्धीनां दर्शितत्वात् कथं तदिति चेत् ? तादृशऋद्धीनां वध्यमण्डनसमत्वात्, यथोक्तं धर्माचार्यबहुमानकुलके- 'किं ताए रिद्धिए चोरस्स व वज्झमंडणसमाए ? गुरुयणमणं विराहिय जं सीसा कहवि वंछंति'त्ति ।।१५।। तत: गुरुमानसाऽनुकूलवर्तन एव यतितव्यम्, तस्यैव परमकलादिरूपत्वात्, इत्थमेव बुद्ध्यादिसार्थक्याच्च, उक्तं च - 'एसा च्चिय परमकला। एसो धम्मो इमं परं तत्तं । गुरुमाणसमणुकूलं जं किज्जइ सीसवग्गेणं ति धर्माचार्यबहुमानकुलके ।।१३।। ततश्च माध्यस्थ्येनात्महितं विचिन्त्य सर्वात्मना गुरुचरणसमर्पणं कार्यम, तदेकोपायत्वात्तस्येति दिक। -द्विधा जगत्- मोहवशं गुरुवशम् ।

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252