Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 130
________________ १०८ भुवनभानवीयमहाकाव्ये ज्ञानाचार तेजः परं परमतेज इतः समस्ति, પરમ તેજ રેલાવતું “પરમ તેજ' પુસ્તક. પહાડી दुईष्टिभित्तदमिचंदनि चामिदृष्टिः । હૃદયોને ય અનરાધાર આંસુ વહેવડાવતુ અને भूताऽपि शैलमनसां नयनेऽश्रुवृष्टि કુદૃષ્ટિનો નાશ કરનારું તે “અમીચંદની અમીદ્રષ્ટિ र्भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।५।। पुस्तऽ... मावा Top Class ना शासो स्यना। ગુરુભુવનભાનુ! હું આપને ભાવથી ભજું છું. પણl -सङ्घहितम्१. एतन्नामा तद्रचितो ग्रन्थोऽस्तीति प्रक्रमगम्यम् । २. यत्पठननिबन्धनेत्यध्याहारः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ कर्तव्यत्वात्, अन्यथा विकृष्टतपोऽनुष्ठानादेरकर्तव्यताऽऽपत्तेः, तेषु कैवल्योत्पत्त्यनन्तरं तदभावात्, न च तत्कथितत्वस्याऽप्यभाव इति वाच्यम्, यथा यथा ज्ञानादेः स्थिरता भवति, तथा कर्तव्यमिति तैरुपदिष्टत्वात्, तथैव दोषनिरोध-कर्मक्षययोगात्, मोक्षोपायसाधनात्, तदुक्तम् - 'कज्ज नाणादीयं, सव्वं पुण होइ संजमो नियमा । जह जह सो होइ थिरो, तह तह कायव्वयं होइ ।। दोसा जेण निरंभंति, जेण खिज्जंति पुव्वकम्माई । सो सो मोक्खोवाओ, रोगावत्थासु समणं वा ।।' इति व्यवहारसूत्रे ।। १-४२/४३ ।। ज्ञानादेः स्थिरता तु ततः सिदैव । द्वादशाङ्ग्युपेक्षाहेतुत्वादिदोषापादनं त्वत्यन्तमसमीक्ष्याभिधानम्, निखिलविश्वार्थत्वात् तत्प्रयत्नस्य, तस्य च प्रायस्तन्नाम्नाऽप्यनभिज्ञत्वात्, अभिज्ञत्वेऽप्यसंयतत्वादिना तदनधिकारित्वात्, अधिकारिणामपि तदध्ययनोत्साहापादकत्वेनोपेक्षाहेतुत्वादेर्दूरोत्सारितत्वात्, श्रीपूज्यैः स्वयमपि सर्वात्मना साधूनामागमाध्ययनकृते प्रयतत्वात्, तद्रचितग्रन्थानामपि द्वादशाङ्गीतरङ्गिणीतरङ्गरूपत्वादिति दिक् । अत एव तद्विघ्नकारिताऽपि न, अन्यगुणोदयाच्च, तदाह- ‘किं तथापि पलिमन्थमन्थरैरत्र साध्यमिति दुर्जनोदिते । स्वान्ययोरुपकृतिर्नवा मतिश्चेति सज्जननयोक्तिरर्गले' ति द्वा.द्वा.कारः (यशो.)।।३२-१७।। नाऽत्र शिष्टाऽऽचरितत्वाभावोऽपि, श्रीहरिभद्रप्रभृतिभिः प्रभूतैराचरितत्वात्, मार्गभावात्, तदुक्तं विंशतिविंशिकायाम् - 'सुंदरमिइ अन्नेहि वि भणियं कयं च किंचि वत्थु ति। अन्नेहि वि भणियव्वं कायव्वं चेति मग्गोऽयं ।।' इति ।।१३।। ____ अत एव बद्धाञ्जलयो महोपाध्याया नमस्कारं कृतवन्तो ग्रन्थकृद्भ्यः, उक्तं च - 'तेभ्यः कृताञ्जलिरयं तेषामेषा च मम विशेषाशीः । ये जिनवचोऽनुरक्ता ग्रनन्ति पठन्ति शास्त्राणीति न्यायालोके ।। प्रशस्तौ - ५।। साम्प्रतं श्रीगुरुविरचितग्रन्थानां नामनिर्देशः क्रियते- गुर्जरभाषालिखितग्रन्थाः (१) परमतेज-१ (२) परमतेज-२ (३) जालिनी अने शिखीकुमार (४) रुक्मिराजानु पतन अने उत्थान-१ (५) रुक्मिराजानु पतन अने उत्थान-२ (६) यशोधरमुनिचरित्र-१ (७) यशोधरमुनिचरित्र-२ (८) ध्यान अने जीवन-१ (९) ध्यान अने जीवन-२ (१०) ध्यानशतक (११) सीताजीना पगले पगले-१ (१२) सीताजीना पगले पगले-२ (१३) नवपदप्रकाश-१ (१४) नवपदप्रकाश-२ (१५) नवपदप्रकाश-३ (१६) महासती मदनरेखा (१७) अमीचन्दनी अमीदृष्टि (१८) महासती ऋषिदत्ता-१ (१९) महासती ऋषिदत्ता-२ (२०) महासती देवसिका (२१) जो जे डुबी जाय ना (२२) प्रारब्ध उपर पुरुषार्थनो विजय (२३) जैन धर्मनो परिचय (२४) परमात्माभक्तिरहस्य (२५) बार भावना भावार्थ (२६) जीवननां आदर्श (२७) मानवना तेज (२८) जीवनसङ्ग्राम (२९) रजकण (३०) सूरिपुरन्दर (३१) योगदृष्टिसमुच्चय व्याख्या-१ (३२) योगदृष्टिसमुच्चय व्याख्या-२ (३३) मनना मिनारेथी मुक्तिना किनारे-१ (३४) मनना मिनारेथी मुक्तिना किनारे-२ (३५) वाचनाप्रसादी (३६) गागरमां सागर (३७) तिमिर गयुं ने ज्योति प्रकाशी (३८) उपदेशमाला-अर्थ (३९) न्यायभूमिका (४०) ताप हरे तनमनना (४१) प्रतिक्रमणसूत्रचित्र आल्बम (४२) पीवत भर भर प्रभुगुण प्याला (४३) अमृतकण (४४) भव अनन्तमां दरिसण दीर्छ (४५) मीठा फळ मानवभवनां (४६) क्षमापना (४७) गणधरवाद (४८) वाचनानो धोध करे आत्मप्रबोध (४९) प्रीतम केरो पंथ शताधिकशास्त्रसर्जनम्

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252