Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
દર
-न्यायाध्ययनम् ।
भुवनभानवीयमहाकाव्ये षष्ठात् षष्ठं तपश्चक्रे,
વધારે સમયની પ્રાપ્તિ થાય તે માટે છઠ્ઠને પારણે अधिकाध्वाप्तये चिरम् ।
છઠ્ઠનો તપ લાંબા સમય સુધી કર્યો. સુખાર્થીએ सुखार्थी चेत् त्यजेद् विद्यां,
વિધા છોડવી પડે ને વિધાર્થીએ સુખ છોડવું પડે. विद्यार्थी चेत् त्यजेत्सुखम् ।।९१।। युग्मम्।। ||१|| ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~
तथाऽपि किमनेन कपिलादिप्रणीतमिथ्याश्रताऽध्ययनेन ? गणधरादिप्रणीत सम्यक्श्रुतमेवाऽधीयतामित्यप्यनुपासितगुरोर्वचः, मिथ्येतरापरिज्ञानात, तयोः प्रणेतृनिरपेक्षत्वात, परिग्राहकसापेक्षत्वात्। तथा च सम्यग्दृष्टिपरिगृहीतं सर्वमपि सम्यक्श्रुतम, इतरच्च सर्वमपीतरत्, तदुक्तं विशेषावश्यकभाष्ये- 'सम्मत्तपरिग्गहियं सम्मसुयं ति ।।५२८ ।।
तथोक्तं नन्दीसूत्रे- 'एयाइ मिच्छद्दिहिस्स मिच्छत्तपरिग्गहियाई मिच्छसुयं, एयाणि चेव सम्मद्दिहिस्स सम्मत्तपरिग्गहियाई सम्मसुयं' ति।।७२ ।। पापश्रुतनिरूपणे 'मिच्छापावतणे'त्ति स्थानाङ्गोक्तिस्तु तद्वृत्तौ यथा विवेचिता तत्तत एव बोध्यम् ।।९-६७८ ।।
ननु भवतु नाम तदपि तथा सम्यक्श्रुतम्, कि स्वकीयमपेक्ष्य परकीयाध्ययनाऽत्यन्तश्रमे का विदग्धतेति चेत ? बालो-ऽसि, स्वकीयेतरमौग्ध्यात, बालवदेव। यतः भवदभिप्रायेण परकीयमपि वस्तुतस्तु स्वकीयमेव, सर्वदर्शनानामपि जिनशासनैकदेशत्वात्। यथोक्तं- 'भई मिच्छादसणसमूहमयस्स अमयसारस्स। जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ।।३६९।। त्ति सन्मतौ। तथोक्तमुपदेशपदे- 'सव्वप्पवायमूलं दुवालसंगं जओ जिणक्खायं। रयणागरतुल्लं खलु तो सव्वं सुंदरं तम्मि ।।६९४ ।। तथा च श्रीसिद्धसेनकृत द्वात्रिंशद्वात्रिंशिकायाम् 'उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः। न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ।।४-१५ ।। तथा 'क्रमान्नया सप्त परैर्गृहीताः, परस्परं ये विवदन्त एव । सप्तापि ते श्रीजिनशासनेऽ-स्मिन्नेकीभवन्ति स्म जिनेन्द्रवाचा।। इति नयप्रकाशस्तवे।।४।। तथोक्तं विशेषावश्यकभाष्ये - 'मिच्छत्तमयसमूहं सम्मत्तंत्ति ।।९५४ ।।
युक्तं चैतत्, प्रत्येकदर्शनस्य त्वेकैकनयाभिप्रायप्रवृत्तत्वात् जिनवचनस्य च सर्वनयाश्रितत्वात् सिद्धं सर्वेषां तदेकदेशत्वम् । तथा चर्जुसूत्रतो बौद्धमतम्, सङ्ग्रहात् वेदान्तिमतं साङ्ख्यमतं च, नैगमात् वैशेषिकमतं योगमतं च, शब्दनयात् शब्दाद्वैतमतम्, व्यवहाराच्च चार्वाकमतं प्रवृत्तम् । तदितरेषामपि शुद्धतरभेदभिन्नेष्वेष्वेव नयेष्वन्तर्भाव: सुधिया स्वयं विभावनीयः । तथोक्तमध्यात्मसारे - 'बौद्धानां ऋजुसूत्रतो मतमभूद् वेदान्तिनां सङ्ग्रहात्, साङ्ख्यानां तत एव नैगमनयाद्योगश्च वैशेषिकः। शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयैर्गुम्फिता, जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुद्वीक्ष्यते ।।१९-६।। - इति । अथैवं तु मिथ्येतरविभागाभावः प्राप्तः, सर्वेषामपि सम्यक्त्वात्, प्रत्येकमसत: समुदायेऽभावात्, सिकतासु तैलवत्, अन्यथा तु जिनमतेऽपि सम्यक्त्वाभावापत्तिः, सा चानिष्टा। न च मिथ्येतरविभागनिबन्धनं तूक्तमेवेति वाच्यम्, साम्प्रतं व्यवहारापेक्षया विचार्यमाणत्वादिति ।
मैवम्, प्रत्येकमसतोऽपि समुदायेऽसम्भवनियमविरहात्, मद्याङ्गेषु मदशक्तिवत्, ततश्चानेकान्तिको हेतुः।
वस्तुतस्तु प्रत्येकनयानां तदितरनैरपेक्ष्यादेव मिथ्यात्वम् - तदुक्तम् ‘तम्हा सव्वे वि णया मिच्छादिसपक्खपडिबद्धा' त्ति सन्मतौ ।।१-२१।। तत्सापेक्षस्य तु तस्यैव सम्यक्त्वम् । यथोक्तं तत्रैव - ‘अण्णोण्णणिस्सिया उण हवंति सम्मतसम्भावा' त्ति ।।१-२१।। तथा नयोपदेशे - 'स्वार्थे सत्याः परैर्नुन्ना असत्या निखिला नयाः।' इति ।।१०।।
यथोक्तम - 'स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः।' इति प्रमाणनयतत्त्वालोके ।।७-२ ।। ज्ञानसारे - 'नयेष स्वार्थसत्येषु, मोघेषु परचालन'- इति ।। तथाह स्तुतिकारः - 'नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभीष्टफल-दायका अतो, भवन्तमाप्ताः प्रणता हितैषिण' इति ।
तर्कशास्त्राभ्यासः

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252