Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 33
________________ ११ प्रथमो भानुः - गुरुगरिमा । पूर्णे परित्राणगणेऽप्यगण्य સમગ્ર રોમરાજીમાં ધર્મ માટે અગમ્ય એવા મહા महामहोत्साहधरस्य धर्मे । મહા ઉત્સાહને ધારણ કરનારા.. જિનાગમને જ जिनागमं जीवनमेव मन्य अपन भाननारा... मभिमाननो id 5२नारा.. मानस्य मानान्तकृतो गुरोश्च ।।२९।। सर्वज्ञशिष्ट्यानधरस्य तस्य, જિનાજ્ઞારૂપી શ્વાસને ધારણ કરનારા.. કાન્તા દૃષ્ટિ कान्ताक्षकान्ताऽतिपराङ्मुखस्य ।। (981 योगदृष्टि) ना धारs yel sIतI-सीथी आजीवनं पूज्यपदाम्बुजेऽहो !, પરાક્ષુખ બુદ્ધિવાળા, આજીવન ગુરુકુલવાસી.. संवासिनो वासनिराशबुद्धेः ।।३०।। पाश्रया (PROJECT) भाटे निःस्पृहपु३ष... ||30|| ||२ ॥ असारसंसारसुसारशीले, અસાર સંસારના ચ ઉત્તમ સાર સમાના तच्चित्तलेश्यस्य च तन्मयस्य । ચારિત્રમાં તચ્ચિત્ત, તલ્લેશ્ય અને તન્મય બની अल्पाहृतेश्चाल्पशयस्य तस्य, જનારા. અલ્પ આહાર ને અલ્પ નિદ્રા લઈને अनल्पकार्यरतस्य चापि ।।३१।। અનલ્પ કાર્યમાં રત બની જનારા..llall -सङ्घहितम्१. रोम समूहमा २. आज्ञा ३. श्वास ४. बान्ता हुष्टि (छठी योगहष्टि) धरावनार ५. पाश्रय-स्थान भाटे निरीह ६. निस्पृह ७. सत्य आहारवाला ८. अल्पं शेते इत्यल्पशयः ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ हेयत्वात, सुवर्णनिगडोपमत्वेन पुण्यबन्धस्यानभिलषणीयत्वाच्च । नाऽपि षष्ठः, जिनोक्तानुष्ठानबाहुल्यादेकस्मिन्नाग्रहस्यौचित्यविरहात, अथ कालप्राप्तस्योपेक्षानहत्वाद् द्रव्यादिकं विचार्य प्रवृत्तेरेवोचितत्वेन तद्विरहासिद्धिरिति चेत् ?, अस्तु सा, अन्यथासिद्धिस्तु तथाऽपि त्यागाऽरसा, सतीवत्। नाऽपि सप्तमः, कर्मनिर्जराऽसिद्धेः, वैयावृत्यनिबन्धन-चक्रवर्त्यादिभोग्यपुण्यबन्धश्रवणात् । भरतचक्रिवत्। मा भूनिर्जरा, सोऽस्त्विति चेत् ? न, प्रकृतत्यागात्, तत्प्रतिषेधस्योक्तत्वाच्च । ___नाऽप्यष्टमः, तत्सम्भवासम्भवात्, पुण्यबन्धस्योक्तत्वात्, तस्य च मुक्तिविरोधित्वात् । अथेर्यार्थम्, न, विकल्पानुपपत्तेः, तथा साऽपि किं रत्नत्रयान्यार्था तदर्था वा ? अन्यार्था चेत् ? न, तत्प्रतिषेधात्, तदनधिकारात् । तदर्था चेत् ? साऽपि किमाहारमन्तरेण तदनुपपत्तेरन्यथा वा ? नाद्यः, तद्विनाऽपीत्वरानशने तद्दर्शनात् । नाऽपि द्वितीयः, प्रयोजनविरहात्। अथ संयमार्थं, न, विकल्पानुपपत्तेः, आहारमन्तरेणेत्यादि तदेवाऽऽवर्तते, तद्विनाऽपि तद्दर्शनात्। अथ प्राणवृत्त्यर्थम्, न, साधोर्जीवितमरणयोः समभावाभिधानात्, अन्यथा सामायिकसिद्ध्यसिद्धेस्साधुत्वमेव न स्यात् । अथ धर्मचिन्तार्थं, न, तद्विनाऽपि तद्दर्शनात्, तद्भावेऽप्यदर्शनात् सर्वा-नुभवसिद्धमेतत् । अथ यत्किञ्चिदन्यार्थम्, तदपि न, साधोरनधिकारात्। अथ यशआप्तिरूपः, न उक्तोत्तरत्वात्, विकल्पानुपपत्तेश्च, तथाहि यशोऽपि किं परेषां प्रमोदभावनासिद्ध्यर्थं स्वश्लाघासिद्ध्यर्थं वा, नाऽद्यः व्यभिचारात्, ईर्ष्यामात्सर्योत्पादके विरुद्धत्वाच्च, नाऽपि द्वितीयः, हेयत्वात् मानोदयरूपत्वात्, तद्बन्धहेतुत्वाच्च- 'जे वेएइ ते बंधइ'- त्ति वचनात् । अथ शिष्याप्तिरूपः, न, विकल्पानुपपत्तेः, तथाहि साऽपि किं सहायार्थं, परिकरार्थं, स्वाराधनार्थं, प्रस्तुतमहाकाव्यनैरर्थ्यम् - पूर्वपक्षः )

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252