________________
किरण २] जिनचन्द्रसूरिजी को महाराजा अनुपसिंहजी के दिये हुए दो पत्र ६६
मणिको मोहनबल्ली संज्ञको लाजमर्थ्यादवल्लीत्यपरनामा | अन्यश्यामवल्ल्यादिभ्यो भिन्नजातीयः प्रेपितोति स सयन्नम् प्राग्लिखितविध्यनुसारेण धाय्यः ॥ मालाप्राप्तिलिं - खिता तु ज्ञाता । अन्यदपि यत्किं चन् श्रीमदर्द वस्तुजातं प्राप्स्यामस्तन्मोचयिष्यामः अन्यच्च श्रीमदनुज्ञातान्प्राज्ञ यतिनं प्रेषयिष्यामश्चतुर्मासकोत्तरे || स्वकीयेस्मिन्देशे विराजमानानं श्रीमतां प्रत्यक्षमाशिषं पद्म इति ध्यान विधोध्यायामः । यथा श्री. मत्पितृपितामहम्मदीयगुर्वादीनां महत्वं चक्रे तथा भवनोष्यस्मत्सु सुदृष्टिमंतो भवतु । किंबहु बहुलेख्या | सं० २०४७ आसू सुदि ३ दिने सोमे ।।
॥ श्री ॥
स्वस्तिश्रीमतनगर । श्रीमत्प्रचंड दडीज्जनिनारिभूपालनिकरेषु । प्रबल पुण्यप्रकारसत्कतकचित प्रतिदिन मनोरथ भरेप | निस्तंद्रचंद्र मंडलसमुज्यलयशः सुधाववत्तिविश्व मंदिरेषु । सशक्तिशक्तित्रयपड् गुणालंकृत मांगा ज्यराज्यश्वस्य जिनपुरंदरेसुमहाराजाधिराजश्रीमच्छी अनुपसिंहराजेश्वरेषु । श्रीनवर पुरस्थ "भंहारक श्रीजिनचंद्रसूरिभिः सदाधर्मलाभशुभाशीर्वचन निवेदकं प्रेष्यते पत्रमदः । शमत्र श्रीजिनदेवप्रसादात् । श्रीमतं च सततं तदेव प्रवर्द्धमानं समभिलध्यते । अन्यच्च श्रीमत पत्रमेकं कार्तिकवदपचमी लिखितं । माघमासे समेयायावगतास्मेपि श्रेय उताः । अन्यच श्रीमद्भिरानायितं देहनं मलिनिवारकं रक्षाविधानं । तत्सम्यक्शात्रोक्ततपश्चरणमद्विविकरणपूर्वक श्रीकालकुंडदंडस्वामिनामकं महायंत्रं विधाय । सा० कर्मसीहस्तेन । मुक्तमनि । तत सन्नं सुवर्णवेष्टितं कृत्वा । हृदि दक्षिणभुजेावाय्यं प्रतिदिनं दंतधावनावसरे । तत्प्रक्षालनजलेन । स्ववपुपिटाक्षेपः काय्र्यः सर्वशुभ भावि । अन्यच वयमपि सर्वदा श्रीमतां शुभचिंतकास्मतः स्मरणात्रसरे प्रतिदिनं श्रीमद् विशेषता जाप कुणाः स्मः। प्रारंपर्य्यविद्भिः श्रीमद्भिरम्मसुमत्प्रीतिरीतिः परिपालनीया अन्य । श्रीमतां सन्निधौर इस उदयतिलकः प्रपितोऽस्ति । सोवितत्र प्राप्तः सन्सर्वोत जातं निवेदयिष्यतीति किंबहुना । अन्य | अस्मिन्नब्दे श्रीमद्भिरपि सर्वैः पुकारैः सन्नमस्थेयमिति सं० १७५० चैत्रत्रदि ३ दिने । आगमिष्यच तुर्माम्यं वयं श्रीरिणी पुर्या स्थास्यामं ।
,
१ इनके शिष्य अमरविजयजी अच्छे कवि हुए जिनके अनेक रासादि उपलब्ध हैं आपकी परम्परा में यशस्वी यति गलचंद जी है, गडी चौक में इनका उपाश्रय है जिसमें हस्त लिखित ग्रन्थ बहुत हैं ।
२ पत्र का आगे का हिस्सा कट कर कहीं लग पड़ गया है अतः अधूरा ही प्राप्त है। इनमें जन्म सं० १७४६ में हुआ था
धन प्राप्ति का उल्लेख है और महाराजा के ज्येष्ट पुत्र का अतः यह इसके बाद का निश्चित है। यदि इसमें द्वितीय तृतीय पुत्र तो इससे २-४ वर्ष और भी बाद का हो सकता है ।
के जन्म का दर्प व्यक्त किया हो