________________
Sc
भास्कर
[भाग १७
अन्यञ्च श्रीमतां प्रावरणार्थ वस्त्रं दापितमस्तितद् ग्राह्य किं च इंद्रभाणमुद्दिश्यभवद्विषयकोदंताः लिखिताः संति सोप्यस्मत्पत्रानुसारेण श्रीमतां समाधानं करिष्यति श्रीमता महत्वं मानोन्नतिञ्च विध स्यति ॥ तथाच श्रीमदीयः कश्चित्कार्य
विशेषोज्ञाप्यः । श्रा० वदि ३ । सूरिजी के महराजा को दिये हुए पत्रों की नकल . मंदिरेषु । सशक्तिशक्तित्रयपड़ गुणालंकृतसप्तांगप्राज्यराज्यैश्वर्यजित रदरेप। सकल हिन्दुकराजमंडलमोलिकोटरिंए। महाराजाधिराज महाराज श्रीमच्छीत्रनृपसिंहराजेश्वरेए। श्रीविक्रमपुरम्य रिष्टदेवस्मरणरतैः भट्टारकश्रीजिनचंद्रसूरिभिः गदाधर्मलाभशुभाशीर्वचननिवेदकं प्रेप्यते पत्रमदशमत्रश्रीजिनदेवप्रमादान। श्रीमतं व मननं तदेव प्रबर्द्धमानं समभिलप्यते। अन्यत्र श्री. मद्भिः सविवेक सधर्मगगंचाम्माम्बकीय यतिवरात्रिज्ञाय द्विवारिग परवानाख्य पत्राणि प्रेपिनानि नचिनं प्राचीनममी चीनपद्धतिविदा श्रीमहागजाता । वयमपियोष्मा कीणा यतयः म्मः। इष्टदेवम्मरणेतःकरण शुद्धया अंमन्सशुभाशिपं कुबतेः मदा वामहे । अन्यम । प्राकोठारी नेणमी । पत्रेय उदंता लेन्दिनन्तेपा प्रत्युत्तरं सविस्तरं तम्यै च पत्राद् नातं भविष्यति । एकम्नुमधुकरः शुद्ध गरडोदगार जानीयो विधिपत्रयुतः प्रेषितो भूत्सतु मागान्तराले जंघानेन मम विलीनः । नदन पनरेकोस्मत्यारंपागनो
स. १७३६ अवाट बदि अधवार को बीकानेर में (ग्य • लानचंद लाभन न) रचित लीलावती-गणित बीएई मापके पत्र नमी के लिये रची गई है उममें अापके गज्याधिकारी होने का उल्लेग्व इस प्रकार है:----
"बीकानेर बड़ौरतुर च९ दिमि में पर्गमदन । घर घर धरण कंचण प्रबल घर घर मृति ममृद्धि ।१५।
राजे तिर गजा बड़ों श्री अनुपसिंह भाप । राष्ट्रवंश नृप करण श्रुत मदर रूप अनुप ।१६। अधिकारी तमु अधिक मति कीटारी कुलमाया । नाम भलो श्रीनैणसी गंजै गरि गज माण १२० नृप मन शुद्ध भया कहै. बहुत बधा है मान । हाकिम हुजदाशं मिरे प्रसिद्ध गिणी परधान ।२१॥ लघु अंगज श्री जैतमी मनमथ रूप वखाण । गण चतुराई गणित विधि शास्त्र अर्थ सवजाय ।२२।