Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
५६
जम्बूद्वीपप्रज्ञप्तिसूत्रे
सम्पूर्णा 'अहे' अधः अधोभागे 'जगई' जगतीं 'दालसा' दारयित्वा - भिवा 'पुरस्थिमेणं' पौरस्त्ये पूर्वे पूर्वस्यां दिशि 'लवणसमुद्द' लवणसमुद्रं 'समप्पेइ' समुपसर्पति समुद्रे मिलतीत्यर्थः । अथास्या एव गङ्गामहानद्याः प्रवह-मुखयो विष्कम्भोद्वेषौ दर्शयितुमाह - 'गंगा गं' इत्यादि । 'गंगा गं' गङ्गा- गङ्गानाम्नी खल- 'महाणई' महानदी याऽस्ति सा 'हे' प्रवt, यस्मात् स्थानात् नदी प्रवोढुं प्रवर्तते स प्रवहः पद्महूदात्तोरणा निर्गमस्तस्मिन् तत् स्थानावच्छेदेन 'छ सकोसाई जोयणाई' सक्रोशानि एक क्रोशसहितानि समादानीत्यर्थः षट्रयोजनानि 'विक्खंभेणं' विष्कम्भेण - विस्तारेण, 'अद्धकोर्स' अर्द्धक्रोशं क्रोशस्यार्द्धम् 'उव्वेहेणं' उद्वेधेन गाम्भीर्येण 'तयणंतरं च णं' तदनन्तरं पद्महूदतोरण विस्तारादनन्तरम् एतेन यावत्क्षेत्रं स विस्तारो अनुवृत्तस्तावत्क्षेत्रादनन्तरं - गङ्गाप्रपात कुण्ड निर्गमादनन्तरमित्यर्थः सा गङ्गा- 'मायाए ' मात्रा २ - क्रमेण २ प्रतियोजनं प्रतिपाश्र्श्व धनुःपञ्चकवृद्धया उभयपार्श्वयोः संमील्य धनुर्दशकवृद्धयेत्यर्थः ' परिवद्धमाणी २' परिवर्द्धमाना २ वृद्धिं गच्छन्ती प्रवहमानात्समुद्र प्रवेशमानस्य भरतकी ओर जाती हुई तथा सात हजार नदियों से अपने आपको भरती २ खंडपात गुहा के नीचे से होकर दक्षिणार्द्ध भरत की तरफ गई है वहां जो वीच में बैनाढ्य पर्वत पडा है उसके बीच में होकर ये बहती है इस तरह दक्षिणार्ध भरत क्षेत्र के ठीक बीच में बहती हुई यह गंगानदी पूर्वाभिमुख होती हुई तथा १४ हजार नदियों के परिवार से परिपूर्ण होती हुई पूर्व दिग समुद्र में जाकर मिलगई है पूर्वदि समुद्र में पूर्वदिग्वर्ती लवणसमुद्र में मिलने के लिये जाते समय इसने वहां की जो जम्बूदीप की जगती है उसको विदारित करदिया है (गंगा णं महानदी पवहे छसकोसाई जोयणाई विक्खंभेणं, अद्धको उच्छेदेणं तयणंतरं चणं मायाए २ परिवद्धमाणी २ मुहे वासट्ठि जोयणाई अजोयणं च क्विंभे स कोसं जोयणं उन्हेणं उभओपासिं दोहिं परमवरवेइ आहिं दोहिं वणसंडेहिं संपरिक्खित्ता वेइया वणसंडवण्णओ भाणियव्वो) यह गंगा नाम की નીએ'ના પાણીથી પ્રપૂતિ થતી ખંડ પ્રપાત ઝુહાના નીચેના ભાગમાંથી પસાર થઈ ને દક્ષિા ભરત તરફ પ્રવાહિત થઈ છે. ત્યાં જે મધ્યભાગમાં વૈતાઢય પર્યંત ઊભા છે, તેની મધ્યમાંથી પ્રવાહિત થઇને સ્વ પ્રમાણે દક્ષિણા ભરત ક્ષેત્રના ઠીક મધ્યમ પ્રવાહિત થતી એ ગંગાનદી પૂર્વાભિમુખ થઈ ને તેમજ ૧૪ હૅજાર નદીઓના પરિવારથી પરિપૂર્ણ થતી પૂર્વાંગ્સમુદ્રમાં જઈને મળી ગઈ છે. પૂર્વ દિગ્સમુદ્રમાં પૂર્વ દિગ્ધતિ લવણુસમુદ્રમાં મળવા જતી જતે આ નદીએ ત્યાંની જે જ ખૂદ્વીપની જગી છે તેને વિણું કરી दीघी छे. 'गंगा णं महानदी पवहे छ सकोसाई जोयणाई विक्खंभेण, अद्धकोसं उव्वेहेण तय
तरं चणं मायाए २ परिवद्धमाणी २ मुहे वासट्ठि जोयणाई अद्धजोयणं च विक्खंभेणं सकोसं जोयणं उदेहेण उभओपासि दोहिं परमवरवेइअ हिं दोहिं वणसंडेहिं संपरिक्खित्ता वेइयावणसंडवण्णओ भाणियव्वों' से गंगा नाम महानही ने स्थान उपरथी नीजीने वडेवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org