Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका रा० ९ उ० १ दिकूस्वरूपनिरूपणम्
३
S
दशमशतकस्य प्रथमोद्देशकस्य संक्षिप्तविषयविवरणम् पूर्वादिदिशाः दिशानां प्रकाराः, दिशानां दश नामानि ऐन्द्री दिशा जीवरूपा अस्ति इत्यादिश्न', आग्नेयी दिशा, याम्यादिशा, नैर्ऋतीवारुणीप्रभृतिदिशावर्णनम्, शरीराणां प्रकारः, औदारिकशरीराणां प्रकारः ॥
अथ प्रथमोदेशके दिशावतव्यता |
मूलम् रायगिहे जाव एवं वयासी - किमियं भंते! पाईणत्ति पवुच्चइ ? गोयमा ! जीवा क्षेत्र अजीवाचेव । किमियं भंते ! पडीणत्ति पच्चइ ? गोयमा एवं चेत्र एवं दाहिणा, एवं उदीणा एवं उड्ढा, एवं अहे वि, । कइणं भंते दिसाओ पण्णत्ताओ ? गोयमा ! दसदिसाओ पण्णत्ताओ, तं जहा - पुरस्थिमा १, पुरस्थिमदाहिणा २, दाहिणा ३, दाहिणपच्चत्थिमा ४, पच्चथिमा ५, पच्चत्थिमुत्तरा ६, उत्तरा ७, उत्तरपुरत्थिमा ८, उड्डा ९, अहो १० । एयासि णं भंते ! दसण्हं दिसाणं कइ णामधेजा पण्णत्ता ? गोयमा ? दसनामधेजा पण्णत्ता, तं जहाइंदा १, अग्गेवी २, जमाय ३, नेरती ४, वारुणीय ५, वायवा
इस दश शतके प्रथम उद्देशकका संक्षिप्त विषय विवरण इस प्रकार से है- पूर्वाद दिशाओंका कथन दिशाओंके भेदोंका कथन, दिशाओंके दश नामोंका कथन ऐन्द्री दिशा पूर्व दिशा जीवरूप है क्या इत्यादि प्रश्न, आग्ने दिशा, याम्यादिशा, नैर्ऋतीदिशा, आदि दिशाओंका वर्णन शरीरों के प्रकारों तथा औदारिक शरीरों के प्रकारोंका कथन ।
દશમા શતકના પહેલા ઉદ્દેશામાં પ્રતિપાદિત વિષયનું ટૂંક વિવરણ—
પૂર્વાદિ દિશાઓનું કથન-દિશાઓના ભેદોનુ` કથન-દિશાએનાં ૧૦ નામેાનું प्रथन-सैद्रीहिशा ( पूर्व दिशा ) शु व ३५ छे ? " इत्यादि प्रश्नो मेन प्रभा माझेयी दिशा (अग्नि), याम्या दिशा (दक्षिणु हिशा), नैऋत्य, वारुणी हिशा ( પશ્ચિમ દિશા ) આદિ દિશાએનું વર્ણન શરીરાના પ્રકારાનું તથા ઔદારિક શરીરોના પ્રકારનું કથન.
શ્રી ભગવતી સૂત્ર : ૯