________________
समवाश्रो
संगही गाहा—
संग्रहणी गाथा-
मत्तगया य भिंगा,
मत्ताङ्गकाश्च भृङ्गाः,
तुडिगा दीव जोइ चित्तंगा । तूर्याङ्गा दीपाः ज्योतिषः चित्राङ्गाः । चित्ररसा मण्यङ्गाः,
चित्तरसा मणिगा,
गेहाकाराः अनग्नाश्च ॥
गेहाणारा अणिगणा
य ॥
8. इमीसे णं रयणप्पभाए पुढवीए नेरइयाणं जहणेणं दस वाससहस्साई ठिई पण्णत्ता ।
१०. इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं दस पलिओ माई ठिई पण्णत्ता । ११. उत्थ पुढी दस रियावाससय सहस्सा पण्णत्ता । १२. चउत्थीए पुढवीए नेरइयाणं उक्कोसेणं दस सागरोवमाई ठिई
पण्णत्ता ।
१३. पंचमाए पुढवीए नेरइयाणं जहणणं दस सागरोवमाइं ठिई
पण्णत्ता ।
१४. असुरकुमाराणं देवाणं जहणणं दस वाससहस्साइं ठिई पण्णत्ता । १५. असुरिदवज्जाणं
भोमेज्जाणं वाणं जहणणं दस वाससहस्सा इं ठिई पण्णत्ता ।
१६. असुरकुमाराणं देवाणं अत्थेगइयाणं दस पलिओ माई ठिई पण्णत्ता । १७. बायरवणप्फतिकाइयाणं उक्कोसेणं दस वाससहस्साइं ठिई पण्णत्ता । १८. वाणमंतराणं देवाणं जहणणेणं दस वाससहस्सा इं ठिई पण्णत्ता ।
Jain Education International
४६
अस्यां रत्नप्रभायां पृथिव्यां नैरयिकाणां जघन्येन दश वर्षसहस्राणि स्थितिः
प्रज्ञप्ता ।
अस्यां रत्नप्रभायां पृथिव्यां अस्ति एकेषां नैरयिकाणां दश पल्योपमानि स्थितिः
प्रज्ञप्ता ।
चतुर्थ्यां पृथिव्यां दश नरकावासशतसहस्राणि प्रज्ञप्तानि ।
चतुर्थ्यां पृथिव्यां नैरयिकाणां उत्कर्षेण दश सागरोपमाणि स्थितिः प्रज्ञप्ता ।
पञ्चम्यां पृथिव्यां नैरयिकाणां जघन्येन दश सागरोपमाणि स्थितिः प्रज्ञप्ता ।
असुरकुमाराणां देवानां जघन्येन दश वर्षसहस्राणि स्थितिः प्रज्ञप्ता ।
असुरेन्द्रवर्जानां भौमेयानां देवानां जघन्येन दश वर्षसहस्राणि स्थितिः
प्रज्ञप्ता ।
असुरकुमाराणां देवानामस्ति एकेषां दश पल्योपमानि स्थितिः प्रज्ञप्ता । बादरवनस्पतिकायिकानामुत्कर्षेण दश वर्षसहस्राणि स्थितिः प्रज्ञप्ता । वानमन्तराणां देवानां जघन्येन दश वर्षसहस्राणि स्थितिः प्रज्ञप्ता ।
For Private & Personal Use Only
समवाय १० : सू० ६-१८
१. मदांगक- मादक रस वाले । २. भृतांग - भाजनाकार पत्तों वाले । ३. त्रुटितांग - बाजों की ध्वनि उत्पन्न करने वाले । ४. दीपांग - प्रकाश करने वाले । ५. ज्योति - अग्नि की भांति उल्का सहित प्रकाश करने वाले । ६. चित्रांग - मालाकार पुष्पों से लदे हुए । ७. चित्ररस - विविध प्रकार के मनोज्ञ रस वाले। ८. मणिअंगआभरणाकार अवयवों वाले । ६. गेहाकार-घर के आकार वाले । १०. अनग्न - नग्नत्व को ढांकने के उपयोग में आने वाले ।
६. इस रत्नप्रभा पृथ्वी के नैरयिकों की जघन्य स्थिति दस हजार वर्ष की है ।
१०. इस रत्नप्रभा पृथ्वी के कुछ नैरयिकों
की स्थिति दस पल्योपम की है ।
११. चौथी पृथ्वी में दस लाख नरकावास है ।
१२. चौथी पृथ्वी के नैरयिकों की उत्कृष्ट स्थिति सात सागरोपम की है।
१३. पांचवीं पृथ्वी के नरयिकों की जघन्य स्थिति दस सागरोपम की है 1
१४. असुरकुमार देवों की जघन्य स्थिति दस हजार वर्ष की है ।
१५. असुरेन्द्र को छोड़कर भवनवासी देवों की जघन्य स्थिति दस हजार वर्ष की है ।
१६. कुछ असुरकुमार देवों की स्थिति द पल्योपम की है ।
१७. बादर वनस्पतिकायिक जीवों की उत्कृष्ट स्थिति दस हजार वर्ष की है।
१८. व्यन्तर देवों की जघन्य स्थिति दस हजार वर्ष की है।
www.jainelibrary.org