Book Title: Agam 04 Ang 04 Samvayang Sutra Samvao Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati
View full book text
________________
समवानो
प्रकोणक समवाय : सू० २४६-२५१
युक्तिषेणं,
२.वंदामि जुत्तिसेणं, २. वन्दे
८. युक्तिषेण १७. अतिपावं अजियसेणं तहेव सिवसेणं । अजितसेनं तथैव शिवसेनम् । ६. अजितसेन १८. सुपार्श्व बुद्धं च देवसम्म,
बुद्धं च देवशर्माणं, १०. शिवसेन १६. मरुदेव सययं निक्खित्तसत्थं च ॥ सततं निक्षिप्तशस्त्रं च ।। ११. देवशर्मा २०. धर ३. असंजलं जिणवसहं, ३. असंज्वलं
जिनवषभ, १२. निक्षिप्तशस्त्र २१. श्योमकोष्ठ वंदे य अणंतयं अमियणाणि । वन्दे च अनन्तकं अमितज्ञानिनम् । १३. असंज्वल २२. अग्निषेण उवसंत च धुयरयं, उपशान्तं च धुतरजसं, १४. अनन्तक २३. अग्निपुत्र
वंदे खलु गुत्तिसेणं च॥ वन्दे खलु गुप्तिषेणं च ।। १५. उपशान्त २४. वारिषेण । ४. अतिपासं च सुपासं, ४. अतिपावं च सुपावं, १६. गुप्तिषण
देवसरवंदियं च मरुदेवं। देवेश्वरवन्दितं च मरुदेवम् । णिव्वाणगयं च धरं, निर्वाणगतं च धरं,
खीणदुहं सामकोठें च॥ क्षीणदु:खं श्यामकोष्ठं च॥ ५. जियरागमग्गिसेणं,
५. जितरागं
अग्निषेणं, वंदे खोणरयमग्गिउत्तं च। वन्दे क्षीणरजसं अग्निपुत्रं च । वोक्कसियपेज्जदोसं
व्यवकृष्ट प्रेयो दोषं च, वारिसेणं गयं सिद्धि ।। वारिषेणं गतं सिद्धिम् ॥ भावि-कुलगर-पदं __भावि-कुलकर-पदम्
भावी-कुलकर-पद २४६. जंबहीवे णं दीवे भरहे वासे जम्बूद्वीपे द्वीपे भरते वर्षे २४६. जम्बूद्वीप द्वीप के भरत क्षेत्र में आगामी
आगमेस्साए उस्सप्पिणीए सत्त आगमिष्यन्त्यां उत्सपिण्यां सप्त कुलकराः उत्सर्पिणी में सात कुलकर होंगे, जैसेकूलगरा भविस्सति, तं जहा-- भविष्यन्ति, तद्यथा१. मितवाहणे सुभूमे य, १. मित्रवाहनः सुभूमश्च, १. मित्रवाहन ५. दत्त सुप्पमेय सयंपभे। सुप्रभश्च
स्वयंप्रभः । २. सुभूम ६. सूक्ष्म दत्ते सुहमे सुबंधू य, दत्तः सूक्ष्मः सुबन्धुश्च, ३. सुप्रभ ७. सुबंधु । आगमेस्साण होक्खति ॥ आगमिष्यतां (मध्ये) भविष्यन्ति ॥ ४. स्वयंप्रभ
१०. जबडीवे णं दोवे भरहे वासे जम्बद्वीपे द्वीपे भरते वर्षे आगमिष्यन्त्यां २५०. जम्बूद्वीप द्वीप के भरत क्षेत्र में आगामी
आगमिस्साए ओसप्पिणोए दस अवसपिण्यां दश कुलकरा: भविष्यन्ति, कुलगरा भविस्संति, तं जहा
जहा तद्यथा१. विमलवाहणे सीमंकरे, १.विमलवाहनः सोमंकरः, १. विमलवाहन ६. दृढधनु सोमंधरे खेमकरे खेमंधरे। सोमंधरः क्षेमकरः क्षेमंधरः।
२. सीमंकर
७. दशधनु दढधण दसधण,
दशधनुः,
३. सीमंधर ८. शतधनु सयधणू पडिसूई संमूइत्ति ॥ शतधनुः प्रतिश्रुतिः सन्मतिः ॥ ४. क्षेमकर ६. प्रतिश्रुति
५. क्षेमंधर १०. सन्मति ।
दृढधनुः
भावि-तित्थगर-पदं
भावि-तिर्थकर-पदम्
भावी-तीर्थकर-पद
२५१. जंबुद्दीवे णं दोवे भरहे वासे जम्बद्वीपे द्वीपे भरते वर्षे आगमिष्यन्त्यां २५१. जम्बूद्वीप द्वीप के भरत क्षेत्र में आगामी
आमिस्साए उस्सप्पिणोए चउ- उत्सपिण्यां चतुर्विंशतिस्तोर्थकरा: उर्पिणी में चौबीस तीर्थङ्कर होंगे, वीसं तित्थगरा भविस्संति, तं भविष्यन्ति, तद्यथा
जैसेजहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470