Book Title: Agam 04 Ang 04 Samvayang Sutra Samvao Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 407
________________ समवानो ३७४ प्रकोणक समवाय सू० २४३-२४५ १. विस्सभूई पव्वयए, १. विश्वभूति: पर्वतक:, १. विश्वभूति ६. प्रियमित्र धणरत्त समुदत्त सेवाले। धनदत्तः समुद्रदत्त: शैवालः । २. पर्वतक ७. ललितमित्र पियमित्त ललियमित्ते, प्रियमित्र: ललितमित्रः, ३. धनदत्त ८. पुनर्वसु पुणव्वसू गंगदत्ते य॥ पुनर्वसुः गङ्गदत्तश्च ॥ ४. समुद्रदत्त ६. गंगदत्त । ५. शैवाल २. एयाई नामाई, २. एतानि नामानि, ये वासुदेवों के पूर्वभव के नाम थे। पृन्वभवे आसि वासुदेवाणं। पूर्वभवे आसन् वासुदेवानाम् । बलदेवों के नाम यथाक्रम कहूंगाबलदेवाणं, अतो बलदेवानां, १. विषनंदी ६. वाराह जहक्कम कित्तइस्सामि ॥ यथाक्रम कीर्तयिष्यामि ।। २. सुबन्धु ७. धर्मसेन ३. विसनंदो ३. सागरदत्त ८. अपराजित सुबंध य, ३. विषनन्दी सुबन्धुश्च, ४. अशोक ९. राजललित। सागरदत्ते असोगललिए य । सागरदत्तः अशोक: ललितश्च । ५. ललित वाराह धम्मसेणे, वाराहः धर्मसेनः, अपराइय रायललिए य॥ अपराजितः राजललितश्च ।। एत्तो २४३. एतेसि णं नवण्हं वासुदेवाणं पुव्व- एतेषां नवानां वासुदेवानां पूर्वभविकाः २४३. इन नौ वासुदेवों के पूर्वभविक नौ भविया नव धम्मायरिया होत्था, नव धर्माचार्याः बभूवुः, तद्यथा धर्माचार्य थे, जैसेतं जहा१. संभूत सुभद्दे सुदंसणे, १. सम्भूतः सुभद्रः सुदर्शनः, १. संभूत ६. गंगदत्त य सेयंसे कण्ह गंगदत्ते य। च श्रेयांसः कृष्णः गंगदत्तश्च । २. सुभद्र ७. सागर सागरसमुद्दनामे, सागरसमुद्रनामानौ, ३. सुदर्शन ८. समुद्र दुमसेणे य णवमए॥ द्रुमसेनश्च नवमकः ॥ ४. श्रेयान्स ६. द्रुमसेन । ५. कृष्ण २. एते धम्मायरिया, २. एते धर्माचार्याः, कीत्तिपुरुष वासुदेवों के ये नौ धर्माचार्य कित्तीपुरिसाण वासुदेवाणं। कीर्तिपुरुषाणां वासुदेवानाम् । थे। आसिहं, पूर्वभवे ___ आसन्, इन नौ वासुदेवों ने पूर्वभव में निदान जत्थ निदाणाई कासोय॥ यत्र निदानान्यकार्युः ॥ किए थे। पुन्वभवे २४४. एएसि णं नवण्हं वासुदेवाणं एतेषां नवानां वासुदेवानां पूर्वभवे २४४. इन नौ वासुदेवों के पूर्वभव में नौ पुन्वभवे नव निदाणभूमिओ नव निदानभूम्य: बभूवुः, तद्यथा-- निदान"-भूमियां थीं, जैसेहोत्था, तं जहा१. महुरा य कणगवत्यू, १. मथुरा च कनकवस्तु, १. मथुरा ६. काकन्दी सावत्थी पोयणं च रायगिह। श्रावस्ती पोतनं च राजगृहम् । २. कनकवस्तु ७. कौशांबी कायंदी कोसंबी, काकन्दी कौशाम्बी, ३. श्रावस्ती ८. मिथिलापुरी मिहिलपुरी हथिणपुरं च॥ मिथिलापुरी हास्तिनपुरं च ॥ ४. पोतनपुर ६. हास्तिनपुर । ५. राजगृह २४५. एतेसि णं नवण्हं वासुदेवाणं नव एतेषा नवाना वासुदेवानां नव २४५. इन नौ वासुदेवों के निदान करने के नियाणकारणा होत्था, तं जहा- निदानकारणानि बभूवः, तद्यथा- नौ कारण थे, जैसे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470