Book Title: Agam 04 Ang 04 Samvayang Sutra Samvao Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 411
________________ समवायो ३७८ प्रकीर्णक समवाय : सू० २५३-२५६ २५३. एतेसि गं चउवीसाए तित्थगराणं एतेषां चतुर्विशतेस्तीर्थकराणां २५३. इन चौबीस तीर्थङ्करों के चौबीस पिता, चउवीसं पियरो भविस्संति, चउ- चतुर्विशतिः पितरो भविष्यन्ति, चौबीस माताएं, चौबीस प्रथम-शिष्य, वीसं मायरो भविस्संति, चउवीसं चतुर्विंशति: मातरो भविष्यन्ति, चौबीस प्रथम-शिष्याएं, चौबीस प्रथमपढमसीसा भविस्संति, चउवीसं चतुर्विंशतिः प्रथमशिष्याः भविष्यन्ति, भिक्षादायक और चौबीस चैत्यवृक्ष पढमसिस्सिणोओ भविस्संति, चतूविशति: प्रथमशिष्याः भविष्यन्ति, होगे। चउवोसं पढमभिक्खादा भविस्संति, चतुर्विंशतिः प्रथमभिक्षादाः भविष्यन्ति, चउवीसं चेइयरुक्खा भविस्संति। चतुर्विंशति: चैत्यवक्षाः भविष्यन्ति । भावि-चक्कवट्टि-पदं भावि-चक्रवत्ति-पदम् भावी-चक्रवर्ती-पद २५४. जंबद्दोवे णं दोवे भरहे वासे आग- जम्बूद्वीपे द्वीपे भरते वर्षे आगमिष्यन्त्यां २५४. जम्बूद्वीप द्वीप के भरत क्षेत्र में आगामी मेस्साए उस्सप्पिणोए बारस उत्सर्पिण्यां द्वादश चक्रवत्तिनो । उत्सर्पिणी में बारह चक्रवर्ती होंगे, चक्कवट्टी भविस्संति, तं जहा- भविष्यन्ति, तद्यथा जैसेसंगहणी गाहा संग्रहणी गाथा १. भरहे य दोहदंते, १. भरतश्च दीर्घदन्तः, १. भरत ७. श्रीसोम गूढदते य सुद्धदंते य। गूढदन्तश्च शुद्धदन्तश्च । २. दीर्घदन्त ८. पद्म सिरिउत्ते सिरिभूई, श्रीपुत्र: श्रीभूतिः ।। ३. गूढदन्त ६. महापद्म सिरिसोमे य सत्तम ।। श्रीसोमश्च सप्तमः ।। ४. शुद्धदन्त १०. विमलवाहन २. पउमे य महापउमे, २. पद्मश्च महापद्मः, ५. श्रीपुत्र ११. विपुलवाहन विमलवाहणे विपुलवाहणे चेव। विमलवाहनः विपुलवाहनश्चैव। ६. श्रीभूति १२. रिष्ट । रिठे बारसमे वृत्ते, रिष्ट: द्वादशः उक्तः, आगमेसा भरहाहिवा ।। आगमिष्यन्तो भरताधिपाः ।। २५५. एएसि णं बारसण्हं चक्कबट्टोणं एतेषां द्वादशानां चक्रवर्तिनां द्वादश २५५. इन बारह चक्रवतियों के बारह पिता, बारस पियरो भविस्संति, वारस पितरो भविष्यन्ति. द्वादश मातरो बारह माताएं और बारह स्त्री-रत्न मायरो भविस्संति, बारस इत्थी- भविष्यति टादश स्त्रीरत्तानि होंगे। रयणा भविस्संति भविष्यन्ति । भावि-बलदेव-वासुदेव-पदं भावि-बलदेव-वासुदेव-पदम् भावी-बलदेव-वासुदेव-पद २५६. जंबुट्टीवे णं दोवे भरहे वासे जम्बूद्वीपे द्वीपे भरते वर्षे आगमिष्यन्त्यां २५६. जम्बूद्वीप द्वीप के भरत क्षेत्र में आगामी आगमिस्साए उस्सप्पिणोए नव उत्सपिण्यां नव बलदेव-वासूदेवपितरो उत्सपिणी में नौ बलदेव-वासुदेवों के बलदेव-वासुदेवपिथरो भविस्संति, भविष्यन्ति, नव वासुदेवमातरो नौ पिता, नौ वासुदेवों की नौ माताएं, नववासूदेवमायरो भविस्संति, नव भविष्यन्ति, नव बलदेवमातरो नौ बलदेवों की नौ माताएं और नौ बलदेवमायरो भविस्संति, नव भविष्यन्ति, नव दशारमण्डलानि दशारमण्डल होंगे, जैसेदसारमंडला भविस्संति, तं भविष्यन्ति, तद्यथाजहाउत्तमपुरिसा मज्झिमपुरिसा उत्तमपुरुषाः मध्यमपुरुषाः प्रधानपुरुषाः उत्तमपुरुष, मध्यमपुरुष, प्रधानपुरुष, पहाणपूरिसा ओयसो तेयंसी एवं ओजस्विनः तेजस्विनः एवं स चव ओजस्वी, तेजस्वी यावत् नील-पीत सो चेव वण्णओ भाणियव्वो जाव वर्णक: भणितव्य: यावत नीलक-पीतक- वस्त्र वाले दो-दो राम और केशव नोलग-पीतग-वसणा दुवे-दुवे वसनाः द्वौ द्वौ राम-केशवौ भ्रातरौ भाई होंगे, जैसेरामकेसवा भायरो भविस्संति, भविष्यतः, तद्यथातं जहा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470