Book Title: Agam 04 Ang 04 Samvayang Sutra Samvao Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 413
________________ समवाश्री २. सिरिचंदे महाचंदे सागरे आगमिस्साण ३. सिद्धत्थे महाघो सच्चसेणे आगमिस्साण ५. सुपासे ४. सूरसेणे य महा य सव्वाणंदे य देवउत्ते य सुव्वए ६. विमले य य अरहा, होक्खइ || पुण्घो से य ७. एए एरवयम्मि य उत्तरे य अरहा देवाणंदे य आगमिस्साण य आमिस्साण धम्मतित्थस्स अरहा, कोस । अरहे अरहा अनंत विजए || आगमस्साण होक्ख || वृत्ता Jain Education International पुष्क के ऊ केवली | य, केवली । अरहा, होक्ख || अरहा, केवली । अरहा, होक्ख ॥। अरहा, महाबले। अरहा, होक्खइ ॥ चडवोर्स, केवली । होक्खति, देसगा । २५६. बारस चक्कवट्टी भविस्संति, बारस चक्कवट्टिपियरा भविस्सति, बारस मायरो भविस्ांति, बारस इत्थीरयणा भविस्सति । नव बलदेव - वासुदेवपियरो भविस्संति, णव वासुदेवभायरो भविस्सति, जब बलदेवमायरो भविस्संति, व दसारमंडला भविस्संति, उत्तमपुरिया मज्झिमपुरिसा पहाणपुरिसा जाब दुबे दुवे राम केसवा भायरो भविस्संति, णव पडिसत्तू भविस्संति, नव भवणामधे णव २. श्राचन्द्रः महाचन्द्रश्च श्रुतसागरश्च अर्हन्, आगमिष्यतां (मध्ये ) भविष्यति ।। ३. सिद्धार्थः पुण्यघोषश्च केवली | महाघोषश्च सत्यसेनश्च ३५० अर्हन्, आगमिष्यतां (मध्ये ) भविष्यति ।। ४. शूरसेनश्च महासेनश्च सर्वानन्दश्च देवपुत्रश्च ५. सुपार्श्वः अर्हन् अर्हन् पुष्पकेतु:, केवली । ७. एते अर्हन्, सुकौशलः । अनन्तविजयः, आगमिष्यतां (मध्ये ) भविष्यति । अर्हन्, उत्तरः च ऐरवते सुव्रतः च अर्हन्, केवली । अर्हन्, भविष्यति || ६. विमल: महाबलः । अर्हन् देवानन्दश्च आगमिष्यतां (मध्ये ) भविष्यति ॥ अर्हन्, चतुर्विंशतिः, केवलिनः । एरवय- भावि चक्क वट्टि -बलदेव वासुदेव ऐरवत भावि चक्रवर्ति-बलदेव वासुदेव पदं पदम् आगमिष्यतां ( मध्ये ) भविष्यन्ति, धर्मतीर्थस्य देशकाः ॥ द्वादश चक्रवर्तिनो भविष्यन्ति द्वादश चक्रवातपितरा भविष्यन्ति द्वादश भातरो भविष्यन्ति द्वादश स्त्रोरत्नानि भविष्यन्ति । नव बलदेव - वासुदेव - पितरो भविष्यन्ति, नव वासुदेवमातरो भविष्यन्ति, नव बलदेवमातरो भविष्यन्ति, नव दशारमण्डलानि भविष्यन्ति । उत्तमपुरुषा: मध्यमपुरुषाः प्रधानपुरुषाः यावत् द्वौ द्वौ राम-केशवी भ्रातरौ भविष्यतः । नव प्रतिशत्रवो भविष्यन्ति, नव पूर्वभव-नामवेपानि, नव धर्माचार्याः, नव निदानभूम्यः, नव निदानकारणानि, For Private & Personal Use Only प्रकोर्णक समवाय: सू० २५६ ६. श्रीचन्द्र ७. पुष्पकेतु ८. महाचन्द्र ६. श्रुतसागर १०. पुण्यघोष ११. महाघोष १२. सत्य सेन १३. शूरसेन १४. महासेन १५. सर्वानन्द १६. देवपुत्र १७. सुपार्श्व १८. सुव्रत १६. सुकौशल २०. अनन्त विजय २१. विमल २२. उत्तर २३. महाबल २४. देवानन्द । ये चौबीस तीर्थङ्कर आगामी उत्सर्पिणी में ऐरवत क्षेत्र में धर्म- तीर्थं के उपदेशक होंगे ।" ऐरवत-भावी - चक्रवर्ती - बलदेव वासुदेव पद २५६. बारह चक्रवर्ती, उनके बारह पिता, बारह माताएं और बारह स्त्रीरत्न होंगे । नौ बलदेव वासुदेवों के नौ पिता, नौ वासुदेवों की नौ माताएं, नौ बलदेवों की नौ माताएं और नौ दशारमण्डल होंगे। उत्तमपुरुष, मध्यमपुरुष, प्रधानपुरुष यावत् दो-दो राम और केशव भाई होंगे। उनके नौ प्रतिशत्रु, पूर्वभव के नौ नाम, नौ धर्माचार्य, नौ निदानभूमियां और नौ निदान - कारण होंगे। एक बलदेव का देवलोक से पुनरागमन www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470