________________
१६
एगूणवीसमो समवानो : उन्नीसवां समवाय
मूल संस्कृत छाया
हिन्दी अनुवाद १. एगूणवीसं णायझयणा पण्णत्ता, एकोनविंशतिः ज्ञाताध्ययनानि १. ज्ञाता सत्र के अध्ययन उन्नीस है, तं जहाप्रज्ञप्तानि, तद्यथा
जैसे
१. उत्क्षिप्तज्ञात ११. दावद्रव संगहणी गाहा संग्रहणी गाथा
२. संघाट १२. उदकज्ञात
३. अंड १३. मांडुक्य १. उक्खित्तणाए संघाडे, उत्क्षिप्तज्ञातं संघाट:,
४. कूर्म १४. तेतली अंडे कुम्भे य सेलए।
अण्डं कुर्मश्च शैलकः ।
५. शैलक १५. नंदीफल तुंबे य रोहिणी मल्ली, तुम्बं च रोहिणी मल्ली,
१६. अपरकंका __ मागंदी चंदिमाति य॥ माकन्दी चन्द्रमा इति च ॥
७. रोहिणी १७. आकीर्ण २. दावद्दवे उदगणाए, दावद्रव: उदकज्ञातं,
८. मल्ली १८. सुंसुमा मंडुक्के तेतलीइ य।
माण्डक्यं तेतलीति च ।
६. माकंदी १६. पौंडरीज्ञात । नंदीफले अवरकंका, नन्दीफलं अपरकंका,
आइण्णे संसुमाइ य॥ अवरे य पोंडरीए, अपरं च पौण्डरीकं, णाए एगूणवीसइमे।
ज्ञातमेकोनविंशतितमम् । २. जंबुद्दीवे णं दीवे सूरिआ उक्कोसेणं जम्बूदीपे द्वीपे सूयौं उत्कर्षेण एकोन- २. जम्बूद्वीप द्वीप में दो सूर्य उत्कृष्टतः
एकूणवीसं जोयणसयाई उड्डमहो विशति योजनशतानि ऊर्ध्वमधस्तपतः। उन्नीस सौ योजन ऊंचे-नीचे तपते हैं। तवति ।
१०. चन्द्रमा
आकीर्ण संस्मेति च
३. सुक्केणं महगहे अवरेणं उदिए शुक्रो महाग्रहः अपरेण उदितः सन्
समाणे एकूणवीसं णक्खत्ताई समं एकोनविंशतिभिर्नक्षत्रैः समं चारं चारं चरित्ता अवरेणं अस्थमणं चरित्वा अपरेण अस्तमनं उपागच्छति । उवागच्छइ।
३. महाग्रह शुक्र पश्चिम दिशा में उदित
होकर उन्नीस नक्षत्रों के साथ चार (भ्रमण) कर पुनः पश्चिम दिशा में ही अस्त हो जाता है।
४. जंबुद्दीवस्स णं दीवस्स कलाओ जम्बूद्वीपस्य द्वीपस्य कलाः
एकूणवीसं छेयणाओ पण्णत्ताओ। एकोनविंशतिः छेदनाः प्रज्ञप्ताः :
४. जम्बूद्वीप द्वीप के गणित में प्रयुक्त कला
का परिमाण एक योजन का उन्नीसवां भाग है।
५. एगूणवोसं तित्थयरा अगारमझा- एकोनविंशतिस्तीर्थकरा अगारमध्युष्य ५. उन्नीस तीर्थङ्कर चिरकाल तक वसित्ता मुंडे भवित्ता गं अगाराओ मुण्डा भूत्वा अगारात् अनगारिता अगारवास में रहकर, मुंड होकर, अणगारिग्रं पव्वइआ। प्रवजिताः।
अगार से अनगार अवस्था में प्रवजित हुए थे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org