Book Title: Agam 04 Ang 04 Samvayang Sutra Samvao Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 397
________________ समवायो प्रकीर्णक समवाय : सू० २१८-२२० १. सयंजले सयाऊ य, स्वयंजल: शतायुश्च, १. स्वयंजल २. शतायु ३. अजितसेन अजियसेणे अणंतसेणे य। अजितसेनः अनन्तसेनश्च। ४. अनन्तसेन ५. कर्कसेन ६. भीमसेन कक्कसेणे भीमसेणे, कर्कसेनः भीमसेनः, ७. महाभीमसेन ८. दृढरथ ६. दशरथ महाभीमसेणे य सत्तमे। महाभीमसेनश्च सप्तमः ।। १०. शतरथ"। दढरहे दसरहे सतरहे। दृढरथः दशरथः शतरथः । २१८. जंबुद्दीवे णं दोवे भारहे वासे जम्बूद्वीपे द्वीपे भारते वर्षे अस्यां २१८. जम्बूद्वीप द्वीप के भरत क्षेत्र में इस इमोसे ओसप्पिणीए सत्त कुलगरा अवसपिण्यां सप्त कुलकराः बभूवुः, अवसर्पिणी में सात कुलकर हुए थे, होत्या, तं जहातद्यथा जैसे१. पढमेत्थ विमलवाहण, प्रथमोऽत्र विमलवाहनः, १. विमलवाहन ५. प्रसेनजित् चक्खुम जसमं चउत्थमभिचंदे। चक्षुष्मान् यशस्वो चतुर्थोभिचंद्रः ।। २. चक्षुष्मान् ६. मरुदेव तत्तोय पसेणइए, ततश्च प्रसेनजित्, ३. यशस्वी ७. नाभि। मरुदेवे चेव नाभी य॥ मरुदेवश्चैव नाभिश्च ॥ ४. अभिचन्द्र २१९. एतेसिणं सत्तण्हं कूलगराणं सत्त एतेषां सप्तानां कूलकराणां सप्त भार्याः २१६. इन सात कलको माता भारिआ होत्या, तं जहा- बभूवुः, तद्यथा जैसे१. चंदजस चंदकंता, चन्द्रयशाः चन्द्रकान्ता, १. चन्द्रयशा ५. चक्षुष्कान्ता सुरुव-पडिरूव चक्खुकंता य।। सुरूप-प्रतिरूपा चक्षष्कान्ता च । २. चन्द्रकान्ता ६. श्रीकान्ता सिरिकता मरुदेवी, श्रीकान्ता मरुदेवी, ३. सुरूपा ७. मरुदेवी। कुलगरपत्तोण णामाई॥ कुलकरपलीनां नामानि॥ ४. प्रतिरूपा तित्थगर-पदं तीर्थकर-पदम् तीर्थकर-पद २२०. जंबहीवे णं दीवे भारहे वासे जम्बूद्वीपे द्वीपे भारते वर्ष अस्या २२०. जम्बूद्वीप द्वीप के भरत क्षेत्र में इस इमोसे ओसप्पिणीए चउवोसं अवसपिण्यां चतुर्विंशतिस्तीर्थकराणां । अवसर्पिणी के चौबीस तीर्थङ्करों के तित्थगराणं पियरो होत्था, पितरः बभूवुः, तद्यथा चौबीस पिता थे, जैसेतं जहा१. गाभी य जियसत्तू य, नाभिश्च जितशत्रुश्च, १. नाभि १३. कृतवर्मा जियारी संवरे इ य। जितारिः संवर इति च । २. जितशत्रु १४. सिंहसेन मेहे धरे पइठे य, मेघो घरः प्रतिष्ठश्च, ३. जितारि १५. भानु महसेणे य खत्तिए॥ महासेनश्च क्षत्रियः॥ ४. संवर १६ विश्वसेन २. सुग्गीवे ५. मेघ दढरहे विहू, १७. सूर सुग्रीवः दृढरथः विष्णुः, ६. धर वसुपुज्जे य खत्तिए। क्षत्रियः। वासुपूज्यश्च १८. सुदर्शन ७. प्रतिष्ठ कयवम्मा सीहसेणे य, १६. कुंभ सिंहसेनः, कृतवर्मा ८. महासेन क्षत्रिय २०. सुमित्र भाणू विस्ससेणे इ य॥ भानुः विश्वसेन इति च ॥ ६. सुग्रीव २१. विजय ३. सूरे सुदंसणे कुंभे, सूरः सुदर्शनः कुम्भः , १०. दृढ़रथ २२. समुद्रविजय सुमित्तविजए समुद्दविजये य।। सुमित्रः विजयः समुद्रविजयश्च । ११. विष्णु २३. राजा अश्वसेन राया य आससेणे, राजा च अश्वसेनः, १२. वासुपूज्य क्षत्रिय २४. सिद्धार्थ सिद्धत्थेच्चिय खत्तिए । सिद्धार्थः एव क्षत्रियः ।। क्षत्रिय। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470