Book Title: Agam 04 Ang 04 Samvayang Sutra Samvao Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati
View full book text
________________
समवाश्रो
१. बंभी फग्गू सम्मा, अतिराणी कासवी रई सोमा । सुमणा वारुणि सुलसा, धारिणि धरणी य धरणिधरा ॥ २. पउमा सिवा सुइ अंजू, भावियप्पा य रक्खिया । बंधू पुप्फवती चेव, अज्जा धणिला य आहिया ॥ ३. जक्खिणी पुप्फचूला य चंदणऽज्जा उदितोदित कुलवंसा, विसुद्धवंसा गुणेहि उववेया । तित्थष्पवत्तयाणं,
पढमा सिस्सी जिणवराणं ॥
चक्कवट्टि पर्द
२३४. जंबुद्दीवे णं दीवे भरहे वासे इमीसे ओसप्पिणीए बारस चक्कवट्टि पियरो होत्या, तं जहा१. उसमे
सुमित्तविजए, समुद्दविजए य अस्ससेणे य । विस्ससेणे य सूरे, सुदंसणे कत्तवीरिए य ॥ २. पउमुत्तरे महाहरी, विजए राया तहेव य । बम्हे बारसमे बुत्ते, पिउनामा atrai ||
चन्दनार्या य आहिया ।
२३५. जंबुद्दीवे णं दीवे भरहे वासे इमाए ओसप्पिणीए बारस चक्कवट्टि माय होत्या, तं जहा१. सुमंगला जसवती, भद्दा सहदेवी अइर सिरि देवी ।
तारा
जाला मेरा, वप्पा चुलणी अपच्छिमा ॥
२३६. जंबुद्दीवे णं दीवे भरहे वासे इमाए ओसप्पिणीए बारस चक्कवट्टी होत्या, तंजा
Jain Education International
३७०
१. ब्राह्मी फल्गुः शर्मा, अतिराज्ञी काश्यपी रतिः सोमा । सुमना वारुणी सुलसा, धारणी धरणी च धरणिधरा ॥ २. पद्मा शिवा शुचिः अञ्जः, भावितात्मा च रक्षिका । बन्धू: पुष्पवती चैव, आर्या धनिला च आख्याता ।। ३. यक्षिणी पुष्पचूला च, च आख्याता ।
उदितोदित कुलवंशाः, विशुद्धवंशाः गुणैः तीर्थप्रवर्त्तकानां
उपेताः ।
प्रथमाः शिष्याः जिनवराणाम् ॥
बभूवुः, तद्यथा—
१. ऋषभः
समुद्रविजयश्च विश्वसेनश्च
सुदर्शनः
२. पद्मोत्तरः
विजयः राजा
ब्रह्मा
पितृनामानि
चक्रवर्ति-पदम्
चक्रवर्ती पद
जम्बूद्वीपे द्वीपे भरते वर्षे अस्यां २३४. जम्बूद्वीप द्वीप के भरत क्षेत्र में इस अवसर्पिण्यां द्वादश चक्रवर्तिपितरो
अवसर्पिणी में बारह चक्रवर्तियों के
बारह पिता थे, जैसे
सुमित्रविजयः, अश्वसेनश्च ।
सूरः,
कार्त्तवीर्यश्च ॥
महाहरिः, तथैव च ।
प्रकीर्णक समवाय: सू० २३४-२३६
१३. धरणिधरा
१४. पद्मा
१५. शिवा
१६. शुचि
द्वादश: उक्तः, चक्रवर्तिनाम् ॥
बभूवुः, तद्यथा—
१. सुमंगला
यशस्वती, भद्रा सहदेवी अचिरा श्री देवी ।
तारा
ज्वाला
मेरा,
वप्रा चुलनी
अपश्चिमा ||
१. ब्राह्मी
२. फल्गु
३. शर्मा
४. अतिराज्ञी
जम्बूद्वीपे द्वीपे भरते वर्षे अस्यां २३६. अवसर्पिण्यां द्वादश चक्रवर्तिनो बभूवुः,
तद्यथा-
For Private & Personal Use Only
५. काश्यपी
६. रति
७. सोमा
८. सुमना
६. वारुणी
१७. अंजू
१८. भावितात्मा रक्षिका
१०. सुलसा ११. धारणी १२. धरणी
२२. यक्षिणी २३. पुष्पचूला
२४ आर्या चन्दना । तीर्थ प्रवर्तक जिनवरों की प्रथम शिष्याएं उदितोदित कुलवंशवाली, विशुद्ध वंश वाली और गुणों से उपेत थीं ।
१६. बन्धू
२०. पुष्पवती
२१. आर्या धनिला
१. ऋषभ
२. सुमित्र विजय
३. समुद्रविजय
४. अश्वसेन
५. विश्वसेन ६. सूर
जम्बूद्वीपे द्वीपे भरते वर्षे अस्यां १३५. जम्बूद्वीप द्वीप के भरत क्षेत्र में इस अवसर्पिण्यां द्वादश चक्रवर्तिमातरो अवसर्पिणी में बारह चक्रवर्तियों की
बारह माताएं थीं, जैसे
१. सुमंगला ७. देवी २. यशस्वती
८. तारा
६. ज्वाला
३. भद्रा
४. सहदेवी ५. अचिरा
६. श्री
७. सुदर्शन ८. कार्त्तवीर्य
६. पद्ममोत्तर १०. महाहरि
११. विजयराजा
१२. ब्रह्मा
१०. मेरा
११. वप्रा १२. चुलनी ।
के भरत क्षेत्र में इस
जम्बूद्वीप द्वीप अवसर्पिणी में बारह चक्रवर्ती हुए थे,
जैसे --
www.jainelibrary.org

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470