Book Title: Agam 04 Ang 04 Samvayang Sutra Samvao Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 402
________________ समवाश्रो ३. चंपय वडले वेडसरुव खे साले asardar ४. बत्तीसई asuorat य णिच्चोउगो ओच्छष्णो ५. तिष्णं य ६. सच्छत्ता य तहा, धायई रुक्ख व गाउयाई, asuorat जिणस्स उसभस्स । सेसाणं पुण रुक्खा, सरीरतो बारसगुणा उ ॥ असोगो, सालरुवखेणं ॥ सपडागा, सवेइया तोरणेह उववेया । वड्ढमाणस्स, जिणवराणं ॥ धणूई, ४. द्वात्रिंशद् वद्धमाणस्स । चैत्रुक्षश्च नित्यर्त्तुक: अवच्छन्नः सुर असुर गरुल महिया, चेइयरुक्खा Jain Education International जिणवराणं ॥ २३२. एतेसि णं चवीसाए तित्थगराणं चउवीसं पढमसीसा होत्था, तं जहा १. पढमेत्य उसभसेणे, वीए पुण होइ सीहसेणे उ । चारू य वज्जणाभे, चमरे तह सुन्वते विदन्भे ॥ वाराहे २. दिण्णे पुण, आनंदे गोथुभे सुहम्मे य । मंदर जसे अरिट्ठे, चक्काउह सयंभु कुंभे य ॥ ३. भिसए य इंदे कुंभे, वरदत्तं दिष्ण इंदभूती य । उदितोदितकुलवंसा, विसुद्धवंसा गुणेहि उववेया ॥ तित्थष्पवत्तयाणं, पढमा सिस्सा जिणवराणं ॥ २३३. एएसि णंचवीसाए तित्थगराणं arati पढम सिसिणीओ होत्या, तं जहा ३६६ ३. चम्पकबकुलो च वेतसीरुक्षो शालश्च चैत्रुक्षा ५. त्रीण्येव चैत्यरुक्ष : शेषाणां शरीरतो ६. सच्छत्रा : सवेदिका: एतेषां चतुर्विंशतिः तद्यथा तथा, धातकीरुक्षः । वर्द्धमानस्य, जिनवराणाम् ।। धनूंषि, वर्द्धमानस्य । अशोकः, शालरुक्षेण ॥ जिनस्य गव्यूतानि ऋषभस्य । एतेषां चतुर्विंशतिः तद्यथा पुनः रुक्षाः, द्वादशगुणास्तु ॥ सुर असुर गरुडमहिताः, चैत्यक्षा जिनवराणाम् ॥ सपताका, तोरणैः उपेताः । १. प्रथमोsa ऋषभसेन:, द्वितीय: पुनः भवति सिंहसेनस्तु ! चारुश्च चमरस्तथा सुव्रतः वज्रनाभः, विदर्भः ॥ प्रकीर्णक समवाय: सू० २३२-२३३ १७. तिलक २१. बकुल १८. आम्र २२. वेतस २३. धातकी २४. शाल । २. दत्तः वाराहः पुन:, आनन्दः गो ( को ) स्तुभः सुधर्मा च । अरिष्टः, कुम्भश्च ॥ मन्दरः यशाः चक्रायुधः स्वयम्भूः ३. भिषक् च इन्द्रः वरदत्तो दत्तः उदितोदितकुलवंशाः, विशुद्धवंशाः गुणैः उपेताः ॥ तीर्थ प्रवर्त्तकानां कुम्भः, इन्द्रभूतिश्च । प्रथमाः शिष्याः जिनवराणाम् ।। १६. अशोक २०. चम्पक चतुर्विंशतेस्तीर्थकराणां १३२. चौबीस तीर्थंकरों के प्रथम शिवम प्रथमशिष्याः बभूवुः, चौबीस थे, जैसे- For Private & Personal Use Only भगवान् वर्द्धमान का अशोक चैत्यवृक्ष बत्तीस धनुष्य ऊंचा, नित्य ऋतु ( सब ऋतुओं में समानरूप से फलाफूला ) और शालवृक्ष से अवच्छन्न था । जिनवर ऋषभ का चैत्यवृक्ष तीन गाउ ऊंचा था। शेष तीर्थंकरों के चैत्यवृक्ष उनके शरीर से बारह गुना ऊंचे थे । जिनवरों के चैत्यवृक्ष छत्र, पताका, वेदिका और तोरण सहित तथा सुर, असुर और गरुड़ देवों द्वारा पूजित थे । १. ऋषभ सेन २. सिंहसेन ३. चारु ४. वज्रनाभ ५. चमर ६. सुव्रत ७. विदर्भ १३. मन्दर १४. यश १५. अरिष्ट ८. दत्त ६. वाराह १६. चक्रायुध १७. स्वयंभू १८. कुंभ १६. भिषक् २०. इन्द्र २१. कुम्भ १०. आनन्द २२. वरदत्त ११. गो ( को ) स्तुभ २३. दत्त १२. सुधर्मा २४. इन्द्रभूति । तीर्थ प्रवर्तक जिनवरों के प्रथम शिष्य उदितोदित कुल और वंश वाले, विशुद्ध वंश वाले और गुणों से उपेत थे । चतुर्विंशतेस्तीर्थकराणां २३३. चौबीस तीर्थंकरों के प्रथम शिष्याएं चौबीस थीं, जैसे प्रथमशिष्या आसन्, www.jainelibrary.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470