Book Title: Agam 04 Ang 04 Samvayang Sutra Samvao Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 399
________________ H समवानो प्रकोणक समवाय : सू० २२४ १. पढमेत्य वइरणामे, १. प्रथमोऽत्र वज्रनाभः विमले तह विमलवाहणे चेव । विमलस्तथा विमलवाहनश्चेव । तत्तो य धम्मसोहे, ततश्च धर्मसिंहः, सुमिते तह धम्ममित्ते य॥ सुमित्रस्तथा धर्ममित्रश्च ।।। २. सुंदरबाहू तह दोहबाहू, २. सुन्दरबाहुस्तथा दीर्घबाहुः, जुगबाहू लट्ठबाहू य। युगबाहुः लष्टबाहुश्च । दिण्णेय इंददत्ते दत्तश्च इन्द्रदत्तः, सुंदर माहिंदरे चेव ॥ सुन्दरः माहेन्द्रश्चैव ।। ३. सोहरहे मेहरहे, ३. सिंहरथः मेघरथः, रुप्पी य सुदंसणे य बोद्धव्वे। रुक्मी च सुदर्शनश्च बोद्धव्यः । तत्तो य नंदणे खल, ततश्च नन्दनः खलु, सोहगिरी चेव वोसइमे। सिंहगिरिश्चैव विशतितमः ।। ४. अदोणसत्त संखे, ४. अदोनसत्त्वः शङ्खः, सुदंसणे नंदणे य बोद्धव्वे। सुदर्शनः नन्दनश्च बोद्धव्यः । ओसप्पिणीए एए, अवपिण्यां एते, तित्थकराणं तु पुत्वभवा॥ तीर्थकराणां तु पूर्वभवाः ।। १. वज्रनाभ १३. सुन्दर २. विमल १४. माहेन्द्र ३. विमलवाहन १५. सिंहरथ ४. धर्मसिंह १६. मेघरथ ५. सुमित्र १७. रुक्मी ६. धर्ममित्र १८. सुदर्शन ७. सुंदरबाहु १६. नंदन ८. दीर्घबाहु २०. सिंहगिरि ६. युगबाहु २१. अदीनसत्त्व १०. लष्टबाहु २२. शंख ११. दत्त २३. सुदर्शन १२. इन्द्रदत्त २४. नन्दन। २२४. एएसिणं चउवीसाए तित्थकराणं एतेषां चतुर्विशतेस्तीर्थकराणां २२४. इन चौबीस तीर्थडरों के चौबीस चउवीसं सोया होत्था, तं जहा- चतुविशतिः शिबिकाः बभूवुः, तद्यथा- शिबिकाएं थीं, जैसे१. सोया सुदंसणा सुप्पभा य, १. शिबिका सुदर्शना सुप्रभा च, १. सुदर्शना १३. विमला सिद्धत्थ सुप्पसिद्धा य। सिद्धार्था सुप्रसिद्धा च। २. सुप्रभा १४. पंचवर्णा विजया य वेजयंती, विजया च वैजयन्ती , ३. सिद्धार्था १५. सागरदत्ता जयंती अपराजिया चेव ॥ जयन्ती अपराजिता चैव ।। ४. सुप्रसिद्धा १६. नागदत्ता २. अरुणप्पभ चंदप्पभ, २. अरुणप्रभा चन्द्रप्रभा, ५. विजया १७. अभयकरी सूरप्पह अग्गिसप्पभा चेव । सूरप्रभा अग्निसप्रभा चैव। ६. वैजयन्ती १८. निर्वृतिकरी विमला ७. जयन्ती य विमला १९. मनोरमा पंचवण्णा, च पञ्चवर्णा, सागरदत्ता तह णागदत्ता य॥ सागरदत्ता तथा नागदत्ता च ।। ८. अपराजिता २०. मनोहरा ६. अरुणप्रभा २१. देवकुरु ३. अभयकर णिन्तुतिकरो, ३. अभयकरी नितिकरी, १०. चन्द्रप्रभा २२. उत्तरकुरु मणोरमा तह मणोहरा चेव। मनोरमा तथा मनोहरा चैव । ११. सूरप्रभा २३. विशाला देवकुरु उत्तरकुरा, देवकुरुः उत्तरकूरः, १२. अग्निप्रभा २४. चन्द्रप्रभा। विसाल चंदप्पभा सोया ॥ विशाला चन्द्रप्रभा शिबिका। ४. एयातो सोयाओ सॉस, ४. एताः शिविकाः सर्वेषां. सर्वजीववत्सल सब जिनवरों को ये चेव जिणरिदाणं। चैव जिनवरेन्द्राणाम् । शिबिकाएं सब ऋतुओं में कल्याणकारी सव्वजगवच्छलाणं, सर्वजगत्वत्सलानां, छाया से युक्त होती हैं। सव्वोतुयसुभाए छायाए ॥ सर्तुकशुभया छायया ।। ५. पुदिव उक्खित्ता, ५. पूर्वमुत्क्षिप्ताः, शिबिका को सर्वप्रथम हर्ष से पुलकित माणुसेहि साहट्ठरोमकूवेहि। मानुषैः संहृष्टरोमकूपैः। रोम कूपवाले मनुष्य उठाते हैं और पच्छा वहति सीयं, पश्चाद् वहन्ति शिबिका, तत्पश्चात् असुरेन्द्र, सुरेन्द्र और नागेन्द्र असुरिंदसुरिंदनागिदा ॥ असुरेन्द्रसुरेन्द्रनागेन्द्राः ॥ वहन करते हैं। वे चल-चपल कंडलों Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470