________________
समवाश्र
१२२
७. असुरकुमाराणं देवाणं अत्थेगइयाणं असुरकुमाराणां देवानामस्ति एकेषां एगवीसं पलिओ माई ठिई एकविंशति पल्योपमानि स्थितिः
पण्णत्ता ।
प्रज्ञप्ता ।
८. सोहम्मीसाणेसु कप्पेसु अत्येगइari hari marati पलिओव माई ठिई पण्णत्ता ।
. आर कप्पे देवाणं उक्कोसेणं एक्कवीसं सागरोवमाई ठिई
पण्णत्ता ।
१०. अच्चुते कप्पे देवाणं जहणणेणं एकवीसं सागरोवमाई ठिई
पण्णत्ता ।
१२. ते णं देवा एक्कवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ।
१३. तेसि णं देवाणं एक्कवीसाए वाससहि आहारट्ठे
समुप्पज्जइ ।
सौधर्मेशानयोः कल्पयोरस्ति एकेषां देवानां एकविंशति पल्योपमानि स्थितिः
प्रज्ञप्ता ।
११. जे देवा सिरिवच्छं सिरिदामगंड मल्लं किट्ठि चावोण्णतं आरण्णवडेंसगं विमाणं देवत्ताए उबवण्णा, तेसि णं देवाणं उक्कोसेणं एक्कवीसं सागरोवमाई ठिई प्रज्ञप्ता ।
पण्णत्ता ।
आरणे कल्पे देवानामुत्कर्षेण एकविंशति सागरोपमाणि स्थितिः प्रज्ञप्ता ।
Jain Education International
अच्युते कल्पे देवानां जघन्येन एकविंशति सागरोपमाणि स्थितिः प्रज्ञप्ता ।
ये देवाः श्रीवत्सं श्रीदामगण्डं माल्यं कृष्टि चापोन्नतं आरण्यावतंसकं विमानं देवत्वेन उपपन्ना:, तेषां देवानामुत्कर्षेण एकविंशति सागरोपमाणि स्थितिः
ते देवा एकविंशतेः अर्द्धमासानां आनन्ति वा प्राणन्ति वा उच्छ्वसन्ति वा निःश्वसन्ति वा ।
१४. संतेगइया भवसिद्धिया जोवा, जे सन्ति एके भवसिद्धिका जोवाः ये भवग्गहह एकविंशत्या भवग्रहणैः सेत्स्यन्ति बुज्झिस्संति भोत्स्यन्ते मोक्ष्यन्ति परिनिर्वास्यन्ति
एक्कवीसाए सिज्झित्संति मुच्चिस्संति परिनिव्वाइस्संति सर्वदुःखानामन्तं करिष्यन्ति । सव्वदुक्खाणमंतं करिस्संति ।
समवाय २१ : सू० ७-१४
७. कुछ असुरकुमार देवों की स्थिति इक्कीस पल्योपम की है ।
For Private & Personal Use Only
८. सौधर्म और ईशानकल्प के कुछ देवों की स्थिति इक्कीस पत्योपम की है ।
६. आरणकल्प
के देवों की उत्कृष्ट
स्थिति इक्कीस सागरोपम की है।
१०. अच्युतकल्प के देवों की जघन्य स्थिति इक्कीस पल्योपम की है ।
११. श्रीवत्स, श्रीदामगंड, माल्य, कृष्टि, चापोन्नत और आरण्यावतंसक विमानों में देवरूप में उत्पन्न होने वाले देवों की उत्कृष्ट स्थिति इक्कीस सागरोपम की है |
तेषां देवानां एकविंशत्या वर्षसहस्रैराहा १३. उन देवों के इक्कीस हजार वर्षों से रार्थः समुत्पद्यते । भोजन करने की इच्छा उत्पन्न होती है |
१२. वे देव इक्कीस पक्षों से आन, प्राण, उच्छ्वास और निःश्वास लेते हैं ।
१४. कुछ भव- सिद्धिक जीव इक्कीस बार जन्म ग्रहण कर सिद्ध, बुद्ध, मुक्त और परिनिर्वृत होंगे तथा सर्व दुःखों का अन्त करेंगे।
www.jainelibrary.org