________________
आधिपत्यं च लभते,
सर्वदा स्तोत्रपाठकः ॥ २४ ॥ . (૨૪) આ સ્તોત્રનું પઠન કરનારને આ લેકમાં માન-મરતબો વધે છે, યશ-કીર્તિ ખુબ વૃદ્ધિ પામે છે. અને પિતાના હેદ્દા ઉપર Gपरी५ (-ग्रेड-मविपति५) १धे छे. - इस स्तोत्रका नित्य पाठ करनेवाला सर्वत्र सन्मान पाता हैं, सर्वत्र उसके यशकी ख्याति होती है, वह उत्तम आधिपत्यको प्राप्त करता है ॥ २४॥ एतत्प्रभावाद् भव्यानां,
सर्वसौख्यपरम्परा । तथा तिष्ठति मेदिन्यां
पुत्रपौत्रादिसंततिः ॥२५॥