________________
१२८
आनन्दकन्दसंभूते, महालक्ष्मिमहोत्सवे । सदाजिनेन्द्रभक्तानां संपत्सिद्धिप्रदे नमः ॥ २॥
_ (२) हे यान ४१३५ ! भलीલક્ષ્મી ! હે મહાઉત્સવવાળી તથા જિનેન્દ્ર ભગવાનના ભક્તોને સદા સુખસંપત્તિ અને સિદ્ધિ આપનારી એવી હે મહાવિધા તને નમ१२ ने.
हे आनन्दकन्द के उत्पत्तिस्थान ! हे महालक्ष्मी ! हे महोत्सवयुक्त ! हे जिनेन्द्र भगवानके भक्तों को सर्वदा सम्पत्ति और सिद्धि देनेवाली'! तुमको नमस्कार करता हूं ॥ २ ॥ नानाशास्त्रं समादाय श्रीधारा सुखदा सदा।. लोकोत्तरा लौकिकी च धासीलालेन तन्यते ॥ ३ ॥