________________
१९६
एवं समवसरण जिनेन्द्रस्यातिशायिनः । उत्कृष्टशोभासंपन्नं द्योतमानं च सर्वतः २१ ____ (२१) मे जिनेन्द्र सेवानना अतिશથી શોભાયમાન સમેસરણ રચાયું છે. એની શોભા અને પ્રકાશથી સર્વત્ર પ્રકાશ પ્રકાશ રેલાઈ રહે છે. ____ अतिशय प्रभाव संपन्न भगवान् जिनेन्द्रदेवका समवसरण, इस प्रकार उत्कृष्ट शोभा से युक्त और चारों तरफ से प्रकाशमान होता है ॥ २१ ॥
तत्र रत्नमयी भूमा रत्नप्राकारगोपुरम् । रत्नपत्रैरत्नपुष्पवृक्षरत्नफलैर्युतम् ॥२२॥ (२२) मा सभास२९४नी भूमि देवी