________________
जिनके अंगूठे में अमृत है, जो सभी गुणोंके सागर हैं, ऐसे गौतमस्वामी को नमस्कार करता हूँ ॥ १०॥ आमषषधिलब्धिश्च, विपुडोषि षधिरेव च श्लेष्म-जल्लौषध। चैव, विपुलर्जुमती तथा ॥११॥ संभिन्नश्रोत्रलब्धिश्चा-वधिलब्धिस्तथैव च । मनः पर्ययलब्धिश्च, लब्धिः केवलिनस्तथा ॥१२॥ लब्धिर्गणधरस्यापि, लब्धिः पूर्वधरस्य च । पदानुसारिलब्धिश्च, लब्धिःक्षीरास्रवस्य च ॥१३॥ घृतास्रवस्य लब्धिश्च, लब्धिर्म ध्वास्रवस्य च । वैक्रियाहारलब्धी च, लेश्यालब्धिस्तथैव च ॥१४॥ अक्षीणमहानसस्य, लब्धिर्जचाचरादिकाः। लब्धयः सकलास्तस्य, वशे तिष्ठन्ति सर्वदा ॥१५॥