Book Title: Dhatupradip
Author(s): Srishchandra Chakravarti
Publisher: Varendra Research Society
Catalog link: https://jainqq.org/explore/004319/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सविताराय-स्मृतिसंरक्षण-ग्रन्थमाला। . संख्या-२ अथ धातु-प्रदीपः। . महामहोपाध्याय श्रीमैत्रेयरक्षितविरचितः / श्रीश्रीशचन्द्रचक्रवर्तिभट्टाचार्येण संस्कृतः / THE DHATU-PRADEEPA BY MAITREYA-RAKSHITA EDITED WITH ANNOTATIONS BY SRISH CHANDRA CHAKRAVARTI, B. A. SENIOR PROFESSOR OF SANSKRIT, DACCA COLLEGE, DACCA, BENGAL. -0 PUBLISHED BY BIMALA CHARAN MAITRA, B. L.. ASST. SECRETARY, THE VARENDRA RESEARCH SOCIETY, RAJSHAHI. 1919 Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ INTRODUCTION. शेषाशिषाविद यो मां शेषाशेषगवी: स्फुटम् / विशिषप्राध्यापयद वन्दे तं शेषभूषणोपमम् // 1 // Maitreya Rakshita is the author of the Tantra-prodeepa and the Dhatuprodeepa. The former is a critical commeota ry on the Nya sa ( or the KasikaVivarana Panjika ) by Jinendra Buddhi, which is aga'n a commentary on the Kasika Vritti by Vamana and Jayaditya. The Dhatu-prodeepa is a commentary on the Paniniya Dhatu patha. Rakshita refers in his Dhatu-prodeepa to Bhasya, Dhatu-parayana, Amara. sinha, Mahabharata, Chanakya Sloka, (Kasika) Vristi, Vamana, Jayaditya, Nyasa, Nyasakara, Katantra, Pancha-tantra, (Upadhyaya) Sarvaswa, Rupavatara, Kali. dasa, Bharavi, Bhatti, Magha and a work called वराहनक्षत्रपुरुषप्रकाश (a) and in his तन्त्रप्रदीप (b) he names भाष्य, चूलिभट्टितत्ति (8. 3.97), चन्द्रगोमो, भागवत्तिकार, भर्तहरि, वामन, जयादित्य, केशव, क्षपणक, अनुपदकार, रत्नमति, उदयकर (7.4.1), जिनेन्द्रबुद्धि, (धर्म) कौति, उपाध्याय, कुलानिलखामी (7. 4. 13), धातुपारायण, भाष्यटीका (i.e. भाष्यप्रदीप, 7.2.49), चपणकव्याकरणमहान्यास (4. I. 155), कतन्त्र, रूपावतार (3. I. 22), कालिदास, भारवि, भट्टि, व्योषकाव्य ( probably घोषकाव्य i. e the बुद्धचरित by अश्वघोष ), कंसवध (4. I. 73), वेणीस हार (4. I. 151), मालतीमाधव (7. 2. 44 ), कीचकवध and माघ / ___Maitreya is quoted by भट्टोजिदौक्षित, मल्लिनाथ, सायनाचार्य (in माधवीयधातुबत्ति), श्रीपतिदत्त (in कातन्यपरिशिष्ट) and शरणदेव (in दुर्घटवत्ति). He does not quote from the नैषधीयचरित, nor is quoted by पुरुषोत्तमदेव in his भाषावृत्ति. Now कैवट is the author of the भाष्य la spoken of by Rakshita. So his date cannot be earlier than that of Kaiyata, nor of धर्मकौति. Neither it is later than that of शरणदेव of the दुर्घटवत्ति। It is said that Kaiyata was a contemporary kinsman or pupil of ETH; and that he flourished in about 1050 A. D. धर्म कौत्ति too flourished at the beginning of the eleventh century A.D. The दुर्घटवत्ति was composed in 1172 A.D. (c) Hence Maitreya Rakshita appears to have lived in about 1100 A. D. ___Rakshita begins his धातुप्रदीप with मञ्ज घोष प्रसादन धातूनां वृत्तिमारभ। Who is मन थोष? One supposition makes him a landed proprietor or the ruler of a small state some where and the patron of the Grammarian. Another assertion is that मघोष is a deity worshipped by मैव य. Now in the त्रिकाण्डी by पुरुषोत्तम, (a) Vide the root nie in sarfe, 614. (b) We have not yet obtained a c.mplete MS. of the तन्त्र प्रदीप. Out of its. 32 Padas or Sections, only 16 are now with us. (c) "शाकमहीपति वत्मरमाने एकनभोनवपञ्चविताने। दुर्घटवत्तिरकारि मुद वः कण्ठविभूषणहारलतेव // 1 // " इति, that is the शक year 1095, which corresponds with 1172 A. D, Page #4 -------------------------------------------------------------------------- ________________ asynonym of मञ्ज घोष is जिनभेद But my Jaina friends who are versed in these things assure me that there is no divinity of the name of 99 either in the वेताम्बर or in the दिगम्बर hierar-hy of the Jainas. On the other hand.मन घोष was a बोधिसत्त्व or Buddhist Missionary who lived in Nepal. He is variously called मञ्ज, मञ्जुश्री, मननाथ मनु घोष & worshipped by the Buddhists of the महायान sect. Images and pictures of this afat can be seen in Buddhistic Iconography. The descriptions of this God also exist in their Iconology. Such works as साधनमालातन्य, परमार्थनासङ्गीत, सद्धर्मपुण्डरीक, सुगतावदान, सुप्रभातस्तव &c. contain the prayers to and rules of worship of मञ्ज घोष। A treatise of this sect begins thus ओं नमो मञ्च नाथाय। जगदगुरु मञ्च,घोष नत्वा वाक्कायचेतसा &c.... Again Het is also recognised as a god by those who follow the religion dictated by the Tantras. The ways of his worship and his accounts are quoted in the तन्त्रसार by महामहोपाध्यायक्तष्णानन्दभट्टाचार्य from the भागमोत्तर, भैरवतन्त्र, and कुक्कटेश्वरतन्त्र / Hence (d) it appears that a Trantric sect of the Hindus, worshipping this god, prevailed once in Bengal at least, if not anywhere else. Quotes कृपानन्द in his तन्त्र सार नायोतिमिरव'सौ संसारार्णवतारकः / श्रीमञ्ज घोषो जयतु साधकानां सुखावहः // 1 // अस्य ध्यान यथा शशधरमिव शुध खड़गपुस्ताङ्गपाणि सुरुचिरमतिशान्त पञ्चचूड़ कुमारम् / पृथुतरवर वक्त पद्मपवायताक्ष कुमतिदहनदक्ष' मञ्ज घोष नमामि // 1 // (+) So, if #999 mentioned by traa be his god, he was either a Buddhist or a Tantric. But the general opinion is that a9 was a Buddhist. Nothing more is known of his life, parentage or birth place. Maitreya eulogises the भाष्यकार in 7. I. 12 of his सन्त्रप्रदीप, with the remarks that कैचिदिति। सूत्रकारमतानुसारिण इति। एतदयुक्तमिव दृश्यते। नहि भाष्यकारमतमनाहत्य मूवकारस्य कचनाभिप्रायो वर्णयितु युज्यते / सूत्रकारवातिककाराभ्यां तस्यैव प्रामाण्यदर्शनात् / तथाचाहु: (d) कृष्णानन्द had the title आगमवागीश. He was a resident of नवहीप in district Nadia and co-eval wi h Chaitanya-(A D 1485-A D 1533) He was a निवन्धकार in the author of a compendium of the Tantras It contains the rules and regulations of the Tantric religion current in Bengal. The beginning of his तन्त्र सारis नत्वा कशापदचन्ह ब्रह्मादिसरवन्दितम्। गुरुञ्च जानदातारवणानन्देन धीमता // 1 // तत्सदग्रन्थगताद वाक्यान्नानार्य प्रतिपद्य च। सौकयार्थञ्च संक्षेपात् तन्तसारी वितन्यते // 2 // The colophon is इनि महामहोपाध्याय श्रीकृणानन्दभट्टाचार्यविरचितस्तन्मसारसमाप्तः / Page #5 -------------------------------------------------------------------------- ________________ ( 3 ) aqueta utarat Ria rigfafa and banters yard, the author of the 891901, thus in 3, 2, 49 of the same, separat ftit qaleigaraan fafari aforafaefterfatat as 912 saarifafari Two works-the sqare and the anglena--are found referred to in many classical treatises. Their very dames make them appear as commentaries on the nei noi speaks, in his wigoff, of a faqata, the title of which seems to have originated in imitation of that of the hotela But it cannot be asserted if they all or any of them (i. e. the Anunyasa, Nyasoddyota and Vritti-prodeepa ) are identical with Maitreya's Tantraprodeepa All our MSS. of his works are either in Bengali characters or the copies from the MSS. written in the same. But Rakshita's treatises were also current in other parts of India than Bengal. He is as already stated referred to by netfor, #f u, 194, m ea, &ce. SRISH CHANDRA CHAKRAVARTI. Page #6 -------------------------------------------------------------------------- _ Page #7 -------------------------------------------------------------------------- ________________ SOME ACCOUNTS OF THE MSS. OF THE siggata FROM WHICH THE PRESS COPY OF THE TEXT HAS BEEN PREPARED. I have got altogether six MSS. to prepare the press copy of the higheig. They are marked क, ख, ग, घ, ङ and च. (a) This MS. is in Bengali character. Each page of it contains 7 lines. It is a very good copy, but mutilated and breaks up suddenly at the farfe root ge (183). It belongs to the Rajshahi college Library. It extends from the beginning up to the root ge, only 7 leaves in all. (a) This is an exact copy from (*). It breaks up also at the same root EUR. Even the very mistakes in the copying made in (*) are repeated here. Each page of it contains 8 or 9 lines. Only 6 leaves are found in it from the beginning This MS. also belongs to the Rajshahi college. It is in Bengali character. (TT) This MS. is a copy obtained from these Library of Vizigapatam, Madras. The Library had also a copy. It is from the MS. no. 3718 of the Asiatic Society of Bengal at Calcutta which has the following--11977 शर्मणः पुस्तकमिदम्। लिखितमिदं केनचित् / शकाब्दाः 1490 / 26 आषाढस्य In the आर्ष Library it is no. 6924. The copy supplied from the wro Library is in the Devanagar characters. But its original is undoubtedly. in Bengali. Saka 1490 is 1568 A. D. (a) It is a copy from the Government Oriental MSS. Library of Madras. This Library too had a copy of the aforesaid MS which had once belonged to 1977algat, and is from the Asiatic Society of Bengal, Calcutta. Our copy from 'it is in the Devanagar character But the original is in Bengali character. So and are from the one and same MS. (6) This is a very good and correct MS. It is complete and in Bengali characters. There are 95 leaves in it. In each page there are 6 lines. It belongs to the Varendra Research Society of Rajshahi. It was procured from Pundit Kshitish Chandra Bhattacharya of the Village Salikha in District Rajshahi. It is marked no. 597, Varendra Research Sociсty. () This MS, also belongs to the Varendra Research Society, Rajshahi and is marked no. 643. It contains 6r leaves. In each page there are 8 lines. Paper 4 X 17. But it is mutilated. The first 10 leaves are wanting. The fragmentary copy begins with the root म्लेच्छ अव्यक्तायां वाचि (200). It was procured from Pundit Kalisaran Smrititirtha of village Halsa, District Rajshahi. It is of course in Bengali characters. So the ensuing text is really from only the Bengal MSS. Page #8 -------------------------------------------------------------------------- ________________ M.M. Pandit Ganapati Sastri of Trivandrum wrote to the undersigned that he had got a copy of the wig4EUR19. But it is also a copy from the same Library of Vizigapatam. Hence it was not taken in and consulted as a copy has already been procured from the same source. ___But a very substantial amount of help has been found in the माधवीय धातुवृत्ति. In its edition printed at Benares, very often quotations are found from Maitreya's wiguel. Most of them have been found to precisely tally with the passages in our copies marked and . In fact the MS. & is quite enough for determining the text of the b ok and though it presents only the Bengal recension, it may fairly and reasonably be taken as a genuine representive of the yiguelq as it had come from its author, on account oi its aforesaid unity with the quotations given by ugali in his egyre DACCA. NOVEMBER, 1919. Srish CHANDRA CHAKRAVARTI. Page #9 -------------------------------------------------------------------------- ________________ शतिपत्रम्। एष्ठायाम् पङ्क्तौ 21 भाजेणं अनेकाच्वादाम विनसा अधःपतन 47 53 . अशुद्धम भाजेहणमं. अनेकाचत्वादाम विनास अधपतन बाल, वलुः ददन्वतुः विवरहित श्रथाति सट्टयनि वस्तु पटी 128 ववल, वेलुः इदम्भतुः विवरहियति अधाति सव्यति बस्त पटी 136 _138 28 151 Page #10 -------------------------------------------------------------------------- _ Page #11 -------------------------------------------------------------------------- ________________ महामहोपाध्यायश्रीमैत्रेयरक्षितविरचितो धातुप्रदीपः / म घोषप्रसादेन धातूनां कृत्तिमारभे / (1) 'बहुशोऽमून् यथा भीमः (2) प्रोक्तवांस्तहदागमात् // 1 // (1) शेषाशेषार्थविद यो मां शेषाशेषगवौः स्फुटम्। विशिष्याध्यापयइन्टे सं शेषशयनीपमम् // 1 // अथाखिन् धातुपाठेपेचितानि दादिशास्त्राण्यष्टाध्याय्या एवावगन्तव्यानि। होक्तानि उदात्तः परमोभाष इत्यादौनि तु सम्प्रदायानुगतोपदेशात्। तानि चापेक्षितविधानानि कानिचिद यथायथमिहोच्यन्ते / तवादावित्सूवाणि। . (I) 1 / उपदेशेऽजनुनासिक इत् / (1 // 322) उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात्। उपदेश पाद्योच्चारणम् / स च धातुपाठप्रातिपदिकपाठौ सूववार्तिक च। एतैर्हि शब्दा उपदिश्यन्ते। एवं। स्पई। अवान्त्योऽकारीऽनुनासिकः। सूचकारकत दानीमयमनुनासिकपाठः परिधष्टः। तेन हि "प्रतिज्ञानुनासिक्याः पाणिनीयाः।" रह गुरूपदेशादेवाधुनातुनासिक ज्ञानमित्यर्थः। भवतु। अवोकारोऽनुनासिकः। उपदेशे कि! अचत्रा अपः / लाक्षणिकमवासनासिकत्वम्। अनुनासिकः किम् ! चिरिणोति। जिरिणीति। सत्संजकस्य सर्वत्र (2) भौमोऽयं पाणिनीयधातुपाठस व्याखयाविशेषः वैयाकरणः कश्चिद धातूनामर्थान् भू सत्तायाम् एवं दौ पड़ उदयमे यम उपरम इत्यादौन निर्दिदेश। सूबकारस्तु भवेध स्पर्क इत्याद्येव पपाठ। एवं हि पूर्व धातुपाठः स्थितः / तथाहि धातूमा क्रियावाचिव भट्टोजि:-"नच या प्रापण इत्याद्यर्थनिर्देशी नियामकः। तस्यापाशिनौयत्वात। भीमसेनादयो बर्थ निर्दिदिगुरिति सार्यते। पाणिनिस्तु मेध इत्याद्यपाठीदिति भाष्यवार्तिकयोः स्पष्टम्। किञ्च अभियुक्तैरपि ततोऽर्थनिर्देशो नार्थान्तरनित्तिपरः। सुखमनुभवतीत्यादावधातृत्वप्रसङ्गात् / उक्त क्रियावाचिवमाखयातुमकै कोऽर्थः प्रदर्शितः। प्रयोगात तेऽनुसत्तव्या अनेकार्था हि धातवः // 1 // इति। अतएव कुर्द खुद गुर्द गुद कौड़ायामवेत्येवकारः पठ्यते। श्लिष आलिङ्गन (46) इत्यादि. सूवाश्यपीह भापकानि।" इति (शब्दकौस्तुभ 1 / 21) / Page #12 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। सुप्रयुक्तत्वात (3) सत्तालक्षणस्यार्थस्य सर्वधात्वर्थ व्यापकत्वेन (4) . लोपः। तख लोप प्रत्यनेन ( राशर)। प्रयोजनाभावे तु न कस्यापीत्संज्ञा। इदर्थाभावात् सिद्धमिति (राशर, वा, 10, वा) वात्तिककारवचनात्। यथा बसल्पादित्यादिना ( 5 / 4 / 42) विहितस्य शसः सकारख न लोपः। प्रयोजनाभावात् / बहुशः। पल्पगः / 2 / इलन्त्यम्। (13) उपदेशेऽन्यं हखित् स्यात् / यथा शौ। कत्र / धूम् / तृष्। क्षमूम् / इक्। रण् / शृङ्। वधि। दाप / दैप / दाए। पोहाक् / इत्यादि / / न.विभक्ती तुस्थाः। (रासस) विभक्तिस्थाम्तवर्गसकारमकारा तो न स्युः। परन्। पचतः। अद्राक्षम्। विभक्तियेति (1 / 4 / 104) सिङा विभक्तिसंचा। स्टोऽदित्यव ( शा१०६) तु मुखसखार्थम्तकारः। नत्वित्संज्ञकः / -तित्खरापत्तेः। 4 / भादिजिटुडवः। (1 ) उपदेशे भादिभूता नि टु डु इत्येते इतः स्युः। बिन्धी खः / टुवेप वेपथुः। डुक्प उप विमम् / उपदेशे किम् ? भिकारीयति। पादिः किम् ? पट्यति / अस्ति हि पृथ्वादिषु पटुशब्दस्योपदेशः / (क) र उपसंखयानम्। (1 / 27, वा ) / र इत्संज्ञा स्यात्। शुतिर् अश्नुतत्। घुषिर् अधुषत् / दृशिर अदर्शत् / . ( II ) पथ इत्फलानि। / पादितथ। (2 / 16) / धातोराकारती निष्ठायामिया न स्यात्। जिमिदा मिन्नः मित्रवान्। निविदा विस्थ: खिचवान् / विचिदा खिनः खितवान्। / विभाषा भावादिकर्मणोः। ( 10) भावे चादिकर्मणि चादिती धातीर वा निष्ठायामिट् स्यात् / मिन्नमनेन मेदितमनेन / प्रमिन्नः प्रमदितः। / इदिवो गुम् धावोः। ( 58) दितो धातीम् स्यात्। मित्त्वादन्त्यादचः परः। स्कुदि स्कुन्दते / टुनदि नन्दति। कुड़ि कलिता / हुडि हुल्लितुम्। वदि वन्दते। पदि बन्दते। स्पन्दितव्यम्। स्पन्दनम्। . 8 / भौदिती निष्ठायाम्। श्यतेरीदितच निष्ठायामिण न स्यात्। टुबोश्नि शूनः शुनवान्। ओखजी खनः लग्नवान्। श्रोविली विमः विप्रवान्। दीपो दीप्तः / उन्दी उन्नः उत्तः। / उदिती वा। (256) (3) अप्रयुक्तत्वादिति भिजिगापत्तनमान्दाजपुसतकयोः पाठः। स च लिपिकरविधविनभित एव प्रतिभाति / परक्सपरषु पुस्तकेषु सर्वत्र सुप्रयुक्तत्वादिति हि पाठः। तचैकस्मिन् पुस्तके कारणमप्युक्तम् / प्रचुरप्रयोगविषयत्वादिति। (4) सर्वपदार्थव्यापकत्वेनेति मान्दाजपुस्तकहये पाठः / . Page #13 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / प्राधान्याद् धातुसंज्ञायाम् भवतेरनुवादेन च वकारवतो उदितः परख कड् वा स्यात्। शमु शमिल्वा शान्त्वा। दिबु देवित्वा त्वा। क्रमु ऋमित्वा क्रान्त्वा क्रन्ता। समु तमित्वा सान्त्वा। दम दमित्वा दान्ता / 10 / खरतिसूतिसूयतिधूभूदितो वा। ( 44) खरत्यादरुदितच परस्य वखादेरार्धधातुकस्येड़ वा स्यात्ा षिधू सैद्धा सैधिता। असत्सीत् पसैधीत् / सैद्धव्यम् सेधितव्यम्। गार गाढ़ा गाहिता गाहिष्यते घाक्ष्यते गाढुगाहितुम्। गुपू गोप्ता गोपिता गोपायिता। ख खर्ता स्वरिता। पूड सीता सविता सीष्यते सविष्यते। धून धोसा धषिता। 11 / नाग्लोपिशास्तृदिताम् / (2) णिच्यग्लोपिन: शास्तेर ऋदिताचोपधाया प्रखो न स्याञ्चपर णो। यथा मालामाखात ममालन् / मातरमाखात् अममातरत्। शासु अन्वशासत्। बाध अबबाधत् / याच प्रययाचत्। ढौक पढौकत् / लोक लुलोकत् / लोचू अस्लुलोचत्। 12 / पुषादिद्युताय्मृदितः परस्मोपदेषु / (2155) श्यनविकरणपुषादेर्युतादेर्नुदितश्च परस्य चरङ् स्यात् परस्मैपदेषु। घस्त्र, अधसत्। गवृ अगमत् / मृन अमृपत्। शक्नु अशकत् / आप्न आपत्। पुष अपुषत् / शम अशमत् / द्युत अद्युतत् / हुतु अातत्। परख पर्दषु किम् ? अद्यौतिष्ट। अवष्टि / 13 / गन्तक्षण श्वसनाग्रणिश्वदिताम्। (125) हमयान्तस्य क्षणादण्यंन्तस्य श्वयते रेदितश्च वृद्धिनं स्यादिडादौ सिचि। ग्रह अग्रहीत्। धम अभमौत। / 'टुवम अवमौत्। व्यय अव्ययीत् / क्षण अक्षणोत् / स अवसौत्। जाग्र पजागरोत्। ग्यन्तस्य / 'जन पौनयीत् / इल ऐलयीत्। श्रादयीत्। छन्दस्वेष खन्सस्सोदाहरणम्। भाषायान्तु च स्यात् / श्रीमनत्। (मतान्तरे श्रीनिमत्।) ऐलिलत्। "येनाहिदद दैत्यपुर पिणाको” इति। विश्वयीत् एदिताम्। कटे कटौत् / रगे अरगीत्। हसे अहसीत्। कखे प्रकखौत्। 14. श्रीदितथ। (8245) ओदिती निष्ठातकारस्थ नकारः स्यात्। ओलस्नी लनः लग्नवान्। प्रोविजी उडिमा उभिवान् / घोप्यायो पौन: आप्यानः। भुजो भुग्नः / रुनी रुग्णः / टुभोश्वि शूनः। श्रोहाक होनः। पोहा हानम्। खादय भोदित इति गणसूत्रम्। पूड सूनः।-दूङ् दूनः। दौङ दौमः। डीङ् उड्डीमः। 15 / सन्बल्लघुनि चपरेऽनग्लोप। (4 / 92) चपरे णौ यदङ्ग तस्य योभ्यासो लधुपरस्तस्य सनीव कार्य स्थाद णावग्लोपऽसति। अचीकरत् / पचौकमत। अपौपचत्। अपोपवत् / अलीलवत् / अशिश्ववत्। प्रशुश्रवत्। लधनि किम् ? अततक्षत् / पररक्षत्। अनजागरत्। चङ् परं किम् ? अहं पपच। परग्रहणं किम् ? कैवले चङि एव मा भूत्। भचकमत / अनग्लोपे किम् ? अचकथत् / अररहत्। दृषदमाखात् अदद्वषत् / णावग्लोपे सम्बद्धभावनिषधः फलम् / / परितो वा / (3 / 1157) Page #14 -------------------------------------------------------------------------- ________________ गर) धातुप्रदीपः। भूप्रभृतिशब्दसन्तानवाचकस्य भूवादिशब्दस्य निपातनात् माधुत्वार्थइरितो धातो रङ् वा स्वात् परस्मैपदे पर। च्युतिर अच्युतत् अच्योतीत्। भिदिर अभिदत् अभैत्सौत्। छिदिर अच्छिदत् अच्छत्सीत् ' दृशिर् अदर्शत् अद्राक्षीत् / परस्मैपदे किम्। अभित्त। अच्छित्त / 17 / जीतः क्तः। (2 / 2 / 187) जीती धातोर्वतमाने क्तः स्यात् / जिमिदा मिन्नः / जिभूषा पृष्टः। त्रिइन्धी मुद्धः / निविदा खियः। - 1 / ट्रितोऽथुच् / (रासस) टिती धातीरथुच् स्थाद भावे / टुवैप वेपः। टुश्रीश्विशययुः। मज्जथुः / नन्दषुः / 19 / डिसः विः / (शश८८) डितो धातोः वि: स्यात् भावे। मम् नित्यमिति (4 / 4 / 20) ततो मप्। डुपचष् पक्किमम् / जुदाञ् दतिमम्। डुधा हिविमम्। ड्वप उपविमम्। लधि मम्। 20 / मितां खः (64 / 92) / मितामुपधाया खः स्वाण णौ परे। ज्ञपयति / घटयति / व्यथयति / जनयति / शमयति / 21 / चिगाणमुलीदीर्घोऽन्यतरस्थाम। (493) चिण्पर णमुल्परे च णी मितामुपधाया दौ? वा स्यात् / प्रशमि प्रशामि। शमं शमम् / शाम शामम् / / क्षान्न क्षानम् / अघटि अघाटि। घटं घटम् / घाट घाटम्। 22 / षिभिदादिभ्योऽङ् / (223 / 104). षियी भिदादिभ्यश्च खियामङ् स्यात् / ष् जरा। वपूष् वपा। चमूष क्षमा / डुपचष् / पचा। भिदा। मृला / कपा। 23 / अनुदात्तडिस आत्मनेपदम् / (13) अनुदात्त उपदेश यो डिन्त सदन्ताच धातीलस्य स्थाने पात्मनेपदं स्यात्। अनुदात्ती धातवी धातुपाठान ज्ञातव्याः। आस पास्ते। वस वस्ते / बूङ सूते। सूयते। शौङ शेते शिश्ये। मृडो छित्त्व खरार्थम् / मियते लुंलिङोश्चेति (1291) आत्मनेपदनियमात्। चक्षिको डित्वमन्त्ये करित्वपरिवाणार्थम् / तेन तत्र न नुम् / चष्टे / चक्षाते। चचचे। 24 / अनुदात्तेतच हलादः। (22 / 141) / ' अनुदात्तेतच हलाद रकर्मकाद युच् स्यात्। तुतु वर्तनः। वृधु वईनः। विचक्षणः। अनुदात्ततः किम् ? भविता / हलादः किम् ? एधिता। आदिग्रहणं किम् ? जुगुप्सनः / मौमांसनः / कर्मकात् किम् / वसिता वस्त्रम्। 25 / खरितजित: कत्त्रंभिप्राय क्रियाफले / (12) / खरिततो वितश्च धातोरात्मनेपदं स्थात् कर्तृगामिनि क्रियाफले। यजते यनति। पचते पचति / पुण् सुनुते सुनोति। डुक्लञ् कुरुते करोति। डुदाञ् दत्ते ददाति। - खरितती धातवी धातुपाठादवगन्तव्याः। इदं फलितम्। अनुदात्तेद धातुरात्मनेपदी। खरितेद उभयपदी। उदात्तत् परोपदीत्यर्थः। उदात्तेच्च धातुः धातुपाठे एव निर्दिष्टः। धातुष्व भ्योऽपर कैचित् कित् णित् पिच्च दृश्यन्ते / तब दाणी णिती। क पोहाक् च किती। दाम् दैपी पितो। जमा Page #15 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। मजन्तधातुवर्गमुल्लयापि भवतिमेव प्रथमं निहि शति / भू सत्तायाम् / (III) अथ गयफलानि / अदादिः-२६ / आदिप्रभृतिभ्यः शपः (रा४।७२)। लुक् स्यात् / अत्ति / हन्ति / चुरादिः-२७। सत्यापपाशरूपवीणातूलश्लोकसे नालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3 / 4 / 25) / / जुहोत्यादि:-२८ / जुहोत्यादिभ्यः श्नः (2047) / शपो लोप: स्यादित्यर्थः / जुहोति / ददाति दत्ते। दिवादिः-२९ / दिवादिभ्यः श्यन् / (2 / 1 / 69) शपोऽपवादः। दीव्यति। नश्यति / विद्यते / खादिः-२०। खादिभ्यः श्रुः / (2 / 1 / 73) सुनोति सुनते। मिनोति मिनुते / तुदादिः-३१। तुदादिभ्यः शः / (3 / 1177) / तुदति तुदते / नुदति नुदते / रुधादिः-३२॥ रुधादिभ्यः श्रम (21 / 78) / रुन्धि / भिनत्ति भिन्ते / समादि:-२३। तनादिक्कभ्य उः / (179) / समोति तनुते। करोति कुरुते / 34 / अनुदानोपदेशव नतितमोत्यादौनामनुनासिकलोपो झलि डिति। (64 / 26) / हतः / गतः / रतः / ततः। ___क्राादिः--३५ 1 कादिभ्यः श्रा। (3 / 1081) / क्रोणाति क्रीणीते। पुनाति पुनौते। स्तुमाति लुनौते। श्रु-श-श्रम्-उ-श्रा इत्येते च शपोऽपवादाः / रुदादिः-२६। रुदादिभ्यः सावधातुके (7 / 2 / 76) वलादेरिट स्यात् / रोदिति। रुद स्वप श्वस अन मक्ष इति कदादिः / रोदितिः खपितिशैव श्वसितिः प्राणिति स्तथा / ' क्षिति श्चेति विज्ञ यो रुदादिः पञ्चको गणः // 1 // इति / फणादिः-३७। फणाञ्च सप्तानाम्। (67 / 125) एत्वाभ्यासलोपौ किति लिटि सेटि च थलि / फणती रानति धामधाशनाशा स्तथा स्थमः / खगति शेति विजेयो फणादिः सप्तको गणः // 1 // इति / यजादिः-३८। वचिखपियनादीनां किति / (6 / 1 / 15) संप्रसारणं स्यात्। यनी वपो वहश्चैव वेश्येनौ हयति स्तथा / ववसौ श्वयति व यनादयो नव स्मृताः // 1 // भूषादि:--३८ / भृञामित्। (7:476) / भृण्मा ओहाडिति भृादयः। गिजादिः-४०। णिजानां त्रयाणां गुणः नौ ( 74/75) / णिजिर विजिर विष्नु इति निनादयः / अक्षित्यादिः-४१। नक्षित्यादयः षट (6 / 1 / 6) / "जक्षिनाग्रदरिद्राणां चकास: शासोरेव च / . दीधीवेव्योश्च सप्तानां जक्षित्यादावुपग्रहः" // 1 // किरादि:-(४२। किरच पञ्चभ्यः (12 / 75) / सन इट स्यात्। गृहप्रच्छ प्रति किरादिः। . Page #16 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। सतो भावः सत्ता। तत्परं सामान्यमपि भवत्यादिपटैः सत्ता साध्यखभावतयोच्यत इति क्रियावचनानां भूवादीनां धातुसंज्ञा विधीयमानास्यापि भवति / कथं पुनर्जायते भवत्यादिपदैः सत्ता साध्यस्वभावतयोचत.इति ? साधनानां सविधानात्। एकाकिना पदेन क्रमेण कालत्रययुक्तायास्तस्या अभिधानात्। कदाचित् क्रियाप्रश्ऽस्त्यादिभिरुत्तरदानाच्च / धातुसंज्ञायां धातोरित्यधिकारी (3 / 1191 ) वर्तमाने लडिति (22 / 123) मुचादिः-४३। शे सुचादीनाम (159) / मुम स्थात् / मुञ्चति लुम्पतिश्चैव विन्दति लिम्पति स्तथा / सिञ्चतिः कन्ततिश्चैव खिदिः पिशि मुंचादयः // 1 // तुमादिः-४४। तुजादौनां दीयॊभ्यासस्य (6 / 17) / छन्दस्येव। तूसोन। मामहानः / सम्मादि-क) शे ढम्मादीनां नुम् वाच्यः (159 वार्तिक ) बफ उम्फ तृप्तावित्यतो ये तुदादौ नकारानुषता ते म्फादयः / .. रचादिः-४५। रधादिभ्यश्च (1 / 45) वलादेरार्धधातुकस्य वेट्स्यात् / रधिनंशिस्तपिश्चैव इपिट्ठहिर्मुहिः सिहिः / मुहिश्शेति भवन्त्ये ते देवादिका रधादयः // 1 // शमादिः-४६। शमामष्टानां दीर्घःशनि (1974) / 47 / शमित्यष्टाभ्यो धिनु ( शरा१५१) शमिस्तमिमिव श्रमिरमिः क्षमिः लमिः / इत्येते मदिना साईमष्टौ शमादयः स्मृताः // 1 // ज्वलादिः-४८। ज्वलिति कसन्तेभ्यो णः (1140) स्वात् वा। पक्षे अच्। ज्वलः ज्वालः। भ्वादिषु ज्वलादयः पठ्यन्ते। पादि:-(४८) पादौनां इखः ( 1680) / शिति परे। पादिः कायतर्गणः। पुनाति पुनौत। खादि:-(५०) खादिभ्यः। (8244) / खादय एकविंशतिः क्याद्यन्तर्गणः। तेभ्यः निष्ठावस्य नः स्यात्। दूनः। शौर्ग:। (iv) अथ संकीर्णाःकतरि शप / सार्वधातुके यक्। धात्वादः षः सः (6064) / णो न: (15) / आदेच उपदेशेऽशिति ( 45) / न वादः (वाशर)। रली व्युपधावलादः संच ( 26) इत्यादयो विधयो धातुभ्यो यथायोगं प्रयोक्तव्याः। अष्टाध्यायौत एव तेऽवधाऱ्याः / विस्तरभयाबाबालेखिषत। तथा उदात्त: सेट / अनुदात्तः अनिट / परसौभाषः परसौपदी / आत्मनेभाष पात्मनेपदी / उभयतोमाषः अथवा विभाषित उभयपदीत्यर्थः। हदिति उत्त: समाप्त इत्यर्थः / Page #17 -------------------------------------------------------------------------- ________________ धातप्रदीपः। लट् प्रत्ययः / शेषात कर्तरि परस्मैपदमिति (11378) परस्मैपदम्भवति / भवति / भवतः / भवन्ति / कर्तरि कर्मव्यतीहार ( 1 / 3 / 14) इत्यात्मनेपदं भवति / व्यतिभवते। भावकर्मणो ( 1 / 3 / 13) रित्यात्मनेपदम्। भूयते / एवमन्यचापि लकार वेदितव्यम् / लोट् भवतु। भवताम् / भवन्तु / भावे भूयताम् / विध्यादौ लिङ् भवेत् / पाशीलिडि भूयात् / लङ् अभवत् / लुङ् अभूत् / लुङ् अभविष्यत् / लिट् बभूव / लट् भविष्यति / भावे भविष्यते भावियते। कर्मणि अनुभविष्यते अनुभावियते। लुट भविता / भवितारौ। भवितारः / भावे भविता भाविता | शशानचौ / भवन् भवन्तौ भवन्तः। व्यतिभवमानः। वच् / आर्धधातुकस्येड़, वलादेरितीट् ( 7 / 2 / 35) / भविता। भवितुम्। भवितव्यम् / अचो यत् / भवतीति भव्यः। भवनमिति वा भव्यम् / भुवो भाव इति (3 / 1 / 107) क्यप् प्रत्ययः / देवस्य भावो देवभूयम् / ओरावश्यक इति ण्यत् (3 / 1 / 125) / भाव्यम् / भवतेश्चेति वक्तव्यमिति पक्षे (5) णप्रत्ययः / भवतीति भावः भवः। आशिते भुवः करणभावयो (3 / 2 / 45) रिति खच / आशितम्भव पोदनः। आशितम्भवं वर्तते / कर्तरि भुवः खिष्णुचखुकजौ (श५७) पाढाम्भविष्णुः / पाढयम्भावुकः / भुवश्चेत्यनुत्ती ( 22 / 138 ) ग्लाजिस्थश्च क्नुः (3 / 2 / 138) / भवनशीलो भृष्णुः (6) / लषपतपदस्थाभूहषहनकमगमशृभ्य उकञ् (322154 ) / भावुकः / जिनि विश्रीग्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्चेतीनिः (3 / 2 / 157) / परिभवी। भुवः संज्ञान्तरयोः ( 2 / 2 / 178) इति कि / अधिभूः। परिभूः / पात्मभूः। स्वयम्भू / प्रतिभूः। दृन्भूः / विप्रसंभ्यो संज्ञायाम् (3 / 2 / 180) / विभुः। प्रभुः / सम्भुः। डुप्रकरणे मितादिभ्य उपसंख्यानम् (3 / 2 / 180, वा)। शम्भुः। रोः क्युन् (उण्,२।२३७) इत्यनुवृत्तौ भूसूधूमस्जिभ्यश्छन्दसि (उण.२।२३८)। (5) इद काशिकोक्त वार्तिकम्। वात्तिक पाठे तु नास्ति। भाव इति प्राप्ता चुरादिण्यन्तादच / भवः मे च संसारे सत्तायां प्राप्तिजन्ममीः। .. (6) गकारप्रवेषात् शुकः कितीत्यनेन ( 11) नावेट / भुवश्चेत्यनेन (श१३८) छन्दसि भविषः। विश्वे प्रभविषवे इति जगत्प्रभोरप्रभविष्णु वैषवमित्यादौ तु कवीनां निरङ्कुशत्वात् / Page #18 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / बहुलवचनाद (3 / 1 / 1) क्युन् भाषायामपि / भुवनम् / त्रिभुवनम् / सृवभूशषिमुषिभ्यः कक् (उण, 2 / 321) / भूकम् (7) / गमेरिनिः ( उण, 4 / 446 ) / पाडि णिच (उण, 4 / 447) / भुवश्व (उण, 4 / 448) / भावी। विणीभुवोऽनुपसर्गे ( 3 / 3 / 24) इति घञ् / भवनं भावः। प्रभाव इति तु प्रादि. समासे / स्त्रियां लिन् (2 / 3 / 64) / भूतिः / विभूतिः। सम्पदादिभ्यः विप वक्तव्यः / भावेऽधिकरणे च। भूः। ल्युट् च ( 3 / 3 / 115) / भवनम् / परिभवनम् / म भाभूपू इति (8 / 4 / 34 ) णत्वनिषेधः / करणाधिकरणयोच्च (3 / 3 / 117) / भवनम् / पुंसि संज्ञायां घः प्रायेण (3 / 3 / 118) / प्रायेणेति सर्वोपाधिव्यभिचाराद् भवः। कर्तकर्मणोश्च भूकजोः (2 / 127) खम् / ईषदाढाम्भवं भवता / तूष्णीमि भुवः (3 / 4 / 63) / वाणमुली / तूष्णीभूयास्ते तूष्णीभूत्वा तूष्णीभावम् / सन्। सनिग्रहगुहीश्चेति (7 / 2 / 12) इण् निषेधः / बुभूषति। यङ् / गुणो यङ्लुकोः ( 7.4 / 82) / बोभूयते। बोभवीति / बोभोति / बोभूत्विति (7 / 4 / 65) (8) ज्ञापकाद् भूसुवोस्तिडीति (7 / / 88) गुषप्रतिषेधी यलुकि न भवति / णिच् / भावयति / अबीभवत् / भू प्राप्तावात्मनेपदीति चौरादिकः / तस्य तु सुखं भावयते। अर्थ भावयते / परस्मैभाष इति परस्मैपदिनः पूर्वाचार्यसंज्ञा / उदात्त इति सेटः। मेड़यं धातुः / तेन सेटस्वादस्यड़ागमो भवति // 1 // ततो मङ्गलार्थमात्मनेपदिषूदात्तेवेधति तवर्गान्त्येषु निर्दिशति / एधैं हो। एधते / एधाञ्चके / ऐधिष्ट / ऐदिधत् / मा भवानिदिधत् // 2 // स्पई संघर्षे / स्पईत / पस्पड़ें। स्पर्धनः / स्मा // 3 // गाध प्रतिष्ठालिप्सयोग्रन्थे च। गाधते। जगाधे / अजगाधत् / गाधनः // 4 // ' बाट लोड़ने / बाधते / बाधा / अबाधत / अबबाधत्। बाधनः // 5 // (7) भूकं छिद्रमित्यर्थः / - (8) दाधातिसूत्रे (7465) बोभूत्वित्येव पाठ : / स च च्छन्दस्येव / अती भाषायां भूसवी तिडमैति (शE८) गुणनिषेधीन। छन्दस्येव गुणनिषेधः। "श्रतएव यङलुगभाषायामपि सिद्ध" इति भट्टीजिः। Page #19 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / णाध नाथू याचसोपतापैश्वर्याशीःषु। आधी खोपदेशः / नेतरः / तथाचोक्त (9) सर्वे पादयो णोपदेशा ऋतिनन्दिनहिनक्किनाटिनाथ नवर्जमिति। नाधते / प्रणाधते / (10) अननाधत् / नाथते / प्रनाथते। नाथः / प्राधिषि नाथ इति (1 / 3 / 21, वा) नियमादन्यत्राशिषः परस्मैपदम् भवति / नाथति। अर्थानुरोधेन धकारान्तप्रकरणे नाथतिरुपदिष्टः // 7 // दध धारणे। दधते दधेते दधन्ते / देधे / देधाते / देधिरे // 8 // स्कुदि आप्रवणे // 8 // स्कुन्दते / चुस्कुन्दे / खिदि खेले / शैत्य इत्येके / खिन्दते / शिश्विन्दे // 10 // वदि पभिवादनस्तुत्योः / वन्दते / ववन्दे / वन्दासः / वन्दी। वन्दः / वन्दना / 11 / . भदि कल्याणे सुखे च। मन्दते / बभन्दे / भन्दः / भद्रम् / भन्यते / "भद्रः पुंसि वर्ष मतः / " 12 / मदि स्तुतिमोदमदस्वप्नकान्तितिषु / 13 / मन्दते / ममन्दे / मन्दः / मन्दुरा / मन्दिरम् / स्पदि किञ्चिच्चलने / 14 / स्पन्दते / पस्पन्दे / स्पन्दनः / लिदि परिदेवने / 15 / निन्दते / चिक्लिन्दे / लिन्दः / परस्पदिषु पाठात् क्लिन्दतीति भवति। उभयपदिष्वयं न पठ्यते / करचभिप्राये कियाफले. ऽपि परस्मैपदमकर्चभिप्राये चात्मनेपदं यथा स्यात्। मुद हर्षे / 16 / मोदते / मुमुदे / मुदितमनेन मोदितमनेन / प्रमुदितः प्रमोदितः / मुदित्वा मोदित्वा / मुमुदिषते मुमोदिषते। मोमुद्यते। मुत्। मुद्गरः / मुद्गः / मुद्रा। मुद्रितः। ____दद दाने / 17 / ददते ददेते ददन्ते / "प्रसह्य ते साधुधियं ददन्ते"। दददे। पद स्वर्द प्रास्वादने / 18 / 18 / आद्यः षोपदेशः / नेतरः। तदुक्तम् (11) (7) भाष्य इति शेषः। (10) अन्ये तु नाधते ोपदेशन्व' म खीचक्रः / तन्मते प्रमाधत इति दन्त्यएव / / (11) भाष्य इति शेषः। Page #20 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। मजदत्यपराः पादयः षोपदेशाः भिड्विदिष्वदिष्वनिष्वपयश्च सृपिसृजिस्तृप्त्यासेक्कसवर्जमिति / खदते / असिष्वदत् / सः विदिस्खदिसहीनाञ्चेति षत्वस्यापवादः (8 / 3 / 62) सत्वम् / सिखायषति / स्वईते / खिस्वर्दयिषति। इखवतप्रकरणे खदतिं निर्दृिश्य रेफवत्संयोगान्त प्रकरणे स्वइतिं निर्दिष्टवान् / स्वादतिस्तु दीर्घोपधप्रकरणे पृथगेव निर्देष्टव्यः। - उद माने / क्रीड़ायाञ्च / 20 / जईते / ऊर्दाञ्चके। कुर्द खुर्द गुद क्रीड़ायामेव / 21 / 22 / 23 / कूहते। खूईते / उपाधाया चेति ( 8 / 2 / 78) दीर्घत्वमत्र कैश्चिनेष्यते / तन्मते उर्दते / कुर्दते / खुर्दते इति / गोदते / गोदः / गोदौ इदौ। क्रीड़ायामेवेत्येवकारादन्यत्रार्थनिर्देशवनियमोऽनुमीयते / (12) षूद क्षरणे / 24 / सूदते / सुष्दे / सूदिता। मधुसूदनः / नन्यादिः / झाद भव्यक्तो शब्दे / 25 / हादते / महादे। दुन्दुभिहादः / दो जलाशयविशेषः (13) / पृषोदरादित्वाद् ह्रस्व त्वम् / शादी सुखे च / 26 / बादते / जवादे / प्रह्मनः। प्रतनवान् / आबादः / प्रबादः / खाद आस्वादने / 27 / स्वादते / सखादे / असिवदत् / सिखादयिषति / अषोपदेशोऽयमिति षत्वं न भवति / पर्द कुत्सिते शब्दे / 28 / पर्दते / पईनः / (14) . यती प्रयत्ने / यतते। येते। यत्यम् / यत्तः। यत्तवान् / आयत्तः / यत्नः / 28 / युट जुट भासने / 30 / 31 / योतते / युयुते / अयुयोतत्। जोतते / विध वेथ याचने / 32 // 33 / वेथते / विविथे / वेविथ्यते / अविवेथत् / विथ्यते / वेथते / विवेथे / विवेथ्यते। वेथ्यते / (12) गुद इत्यन्ये अधिकं पठन्ति / (13) अगाधनलाशय प्रति ङपुस्तके पाठः / (14) कोचे कर्दति पर्दते गुदर रेषेति वारके इसे बुक्कति परवे भषश्च हयज हेषति हेति च / इति केशवः / Page #21 -------------------------------------------------------------------------- ________________ 16 धातुप्रदीपः। श्रथि। मैथिल्य / 34 / अन्यते। श्रन्याते। शन्थे / शन्याते / अशश्रन्थत् / शान्याते / ग्रथि कौटिल्ये / 35 / ग्रन्यते / ग्रन्थाते। जग्रन्थे / जग्रन्थाते / अन्य मोचनप्रतिहर्षणयोः / ग्रन्थ सन्दर्भ इति यादौ / तयोस्तु श्रथाति / श्रष्यते / ग्रथाति / अथ्यते इत्यादि रूपम् / अन्य ग्रन्थ सन्दर्भ इति चुरादौ विकल्पितणिचप्रकरण। श्रन्थयति श्रन्थति / ग्रन्थयति ग्रन्थति / क्रयादे. शुरादेचानिदितः। श्रन्थिग्रन्थिदम्भिवजीनामिति लिटः कित्त्वे सति श्रेयतुः / स्थुः / ग्रेथतुः। ग्रेथुरिति भवति / केचित् तु वाग्रहणमस्मिन् वाक्ये कुर्वन्ति / तथाच सदिखञ्जयोः परस्य लिटीत्यत्र (8 / 3 / 118) हत्तावुक्तं स्वञ्ज : परस्य लिटो विकल्पेन कित्त्वमिच्छन्तीति / तम्मतेनैतयोरपि पक्षे शश्रन्यतुर्जग्रन्यतुरित्येवं भवति। सर्वत्र णित्रन्थिग्रन्थिबआत्मनेपदाकर्मकाणाञ्चेति (2 / 1 / 88, वा) कर्मकर्तरि यचिणोः प्रतिषेधः / श्रन्यते खयमेव / अथीते / अन्थि ष्ट / ग्रन्थते / ग्रथोते / अग्रन्थिष्ट / कत्थ श्लाघायाम् / 36 / कत्यते / विकत्थी। विकत्यनः / आत्म नेभाषत्यात्मनेपदिनां पूर्वाचार्य संज्ञेयम्। उदात्ता इति सेटत्वार्थमुक्तम् / अनुदात्तेत इत्यनुदात्तेत् संषामित्यर्थः। तस्य फलमनुदात्तडित इत्यात्मनेपदम् (1 / 3 / 12) / एवं तवर्गान्तानात्मनेपदिन: परिसमाप्य तवर्गान्ताः परस्पदिन उच्यन्ते / अत सातत्यगमने / 30 / अतति / आत / आततुः / आता दिशः / इञज्यतिभ्याम् (उण, 4 / 568) / आतिः / स्वातिः / सौवातः / पदातिः / अतसी। चिती संज्ञाने। 38 / चेतति / चेततः। चिचेत। चेतनः / चित्तः / चित्तवान् / चेतिता। चितित्वा चेतित्वा। चिचितिषति चिचेतिषति / चित। चिद्रूपः / चेतः / चितः कणः कश्च ( उण, 4 / 615) / चिकणः / पैकण्यम् / (15) (15) विद्यान्द्रियाक्रान्त जगत्येकः स चततौति हलायुधः / Page #22 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। थुतिर् आसेचने / 38 / च्योतति / अच्युतत् अयोतीत् / चुतित्वा योतित्वा। चुतिम् क्षरणे / 40 / योतति / अञ्चतत्। अश्चयोतीत्। दग्यादिरयमुपदेश दृष्यते / मधुश्चयोततौति मधुश्रुत् / तमाचक्षाणो (16) मधुगिति यथा स्यादिति / श्रुतिरित्यप्येके पठन्ति / चुतिर् हासन इति च / चोतति / अचुतत् प्रचीतीत् / (17) ___ मन्य विलोड़ने। 41 / मन्थति। मष्यते। मथितम् / मन्थनी / धादिष्वप्ययं पठ्यते मथाति / मथीतः। कुथि पुथि लुथि मथि हिंसासलेशनयोः / 42-45 / (18) / कुन्यति / कुन्याते / पुन्यति / पुन्याते / लुन्यति / लुन्याते | मन्थति / मन्याते / कुन्य संक्लेश इति यादौ / कुथाति / कुथ्यते / __षिधु गत्याम् / 46 / मेधति / सिषेध / अभिषेधति / "द्विषो जन् परिमेधतः"। मेधतर्गताविति षत्वप्रतिषेधः (8 / 3 / 113) / प्रतिषेधति पापात् / अनेकार्थवादवाप्रतिषेधः। प्रत्यषेधत् / प्रतिषिषधिषति / उदितो वा (7 / 2 / 56) / मेधित्वा सिद्धा सिधित्वा / यस्य विभाषा (7 / 2 / 15) / सिचम् / केचिदस्यीकारमनार्षमिच्छन्ति / तथाच एकाच उपदेशेऽनुदातादित्यत्र (12 / 10) वृत्तौ निष्टायां सिधितमित्युदाहृतम् / षिधू शास्त्र माङ्गल्ये च / 47 / शासनं शास्त्रम् / मेधति / सिषेध / अदित्त्वादिड्विकल्पः / सेधिता सेवा / मेधित्वा सिधित्वा सिद्धा। क्रादिनियम(२०१३) प्रत्युज्जीवितस्थेटो बलीयस्त्वमिथते। तेन वरतिसूतिसूयति धूदितो वेति (7 / 2 / 44) प्राप्तस्य विकल्पस्यापवादी नित्यमिडागमो भवति / सिषिधिव। सिषिधिम / अल्पत्वाञ्चकारान्तयोर्दकारान्तेभ्यः पूर्व निर्देशः / प्रथमं हि लघुरुपदिश्यते / (16) पत्र माधव :-"एवञ्च इत्तिन्यासपदमञ्जरीसम्मताकारमैयादिभिरुक्तम्" इति / (17) च भासने इति वा पाठः। भाषण इत्यन्ये / (18) अब क्वचित मथीत्यसमात् परं माथीति च पब्यते / तस्य माात मान्थाते प्रति रूप दर्शितम् / Page #23 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। खादृ भक्षणे / 48 / खादति / चखाद। अचखादत् / खद स्थैर्ये / हिंसायाञ्च / 48 / खदति / खदिरः। यवखदा। (19) बद स्थैर्ये / 50 / बदति / बबाद बेदतु बेंदुः / बदरम् / बदरीकुणः / (20) गद व्यक्तायां वाचि / 51 / गदति / प्रणिगदति / प्रण्यगदत् / गद्यम् / प्रगाद्यमिति ण्यति / निगादः निगदः / अनुगदः / रद विलेखने / 52 / रदति। रदः / रदनः / णद अव्यक्त शब्दे। 53 / नदति / प्रणदति / प्रणिनदति / निनदः निनादः। पचादिषु नदड़िति पठ्यते। तत्सामयाददन्तादपि टिड्ढाणेति (4 / 1 / 15) डीप्। नदी। शैषिकेषु नद्यादिभ्यो ढक् (4 / 2 / 97) / नद्यां भवं नादेयं जलम् / गोदायाश्च नद्याश्चेत्यननाच् समासान्तः / पञ्चनदम् / नदीपौर्णमासीत्यादिनाs(५।४।१२०)व्ययीभावे टच / उपनदम् / परिनदनमिति क्षुमादिः। . . अई गतौ याचने च / 54 / अर्दति / आर्दिदत् / अदिदिषति / अभ्यर्णा शरत् / (21) नर्ट गर्द शब्द। नर्दति। प्रनर्दति / अणोपदेशोऽयमिति गत्वं न भवति / गर्दति / जगई / गर्दिता। गहभः / कशलिकलिगर्दिभ्योऽभच् / (उण, 3 / 402) / 55 / 56 // तर्द हिंसायाम् / 57 / तर्दति / ततई / पूर्वकेण हिंसार्थधातुना सहास्य निर्देशी न कृतः / रेफवत्संयोगान्तप्रकरणात् / एवमन्यत्रापि व्यतिक्रमे हेतु वेदितव्यः। कर्द कुतसिते शब्द। 58 / कहति / कईः। कहनः / कर्दमः। खर्द दन्दशूके / 68 / दन्दशूको दंशनशीलः स्वभावभूतगस्तिदंशनक्रियाकर्ता। अनेन तत्समवेता खभावभूतगहितदंशनक्रिया लक्ष्यते / ' (19) यवास्तिष्ठन्त्यत्वे ति पुंसि घः। यवानां संग्रहस्थानमित्यर्थः। महनस्थानमित्येके / (20) सविद्या बदति क्षितौ इति / स्थिरीभवतीत्यर्थः / श्रीष्ट्यादिरयम्। .. (21) शरदधनं नाति चातकोऽपौति रघुकाव्ये। याचने चेति चकारस्थानुक्त समुच्चयार्थत्वात् पौड़ायामपौत्येक। तथाच रक्षः सहसाणि चतुइंशाटैरिति प्रयोगः / Page #24 -------------------------------------------------------------------------- ________________ 14 धातुप्रदीपः। धातोः क्रियावचनत्वात्। एवमन्यत्रापि ट्रव्यनिहेंशे क्रिया लक्ष्यते / दन्दंशन इत्येतत्रोक्तम् / ताच्छील्यार्थस्य संग्रहो (22) न स्यादिति / खर्दति / चख / __ अति अदि बन्धने / 6061 / अन्तति / अन्तः / अन्दति / प्रानन्द / प्रानन्दतुः / अन्दिदिषति / अन्दूः / अन्दुकः। इदि परमैखयें / 62 / इन्दति / इन्दाञ्चकार / इन्दिदिषति / इन्द्रः / इन्द्रवरुणेत्यादिना (4 / 1 / 48) डीषानुको। इन्द्राणी। अतइञ् (4 / 1 / 95) ऐन्द्रिः / सास्य देवता (4 / 2 / 24) / ऐन्द्रं हविः / छ च (4 / 2 / 28) / महेन्द्रा घाणौ च (4 / 2 / 28) / महेन्द्रीयम् महेन्द्रियम् माहेन्द्रम् / तस्येदमित्यण (4 / 3 / 120) / ऐन्द्रं धनुः / शिशुक्रन्देत्यादिना (4 / 3288) छः / इन्द्रजननमधिकृत्य कृतो ग्रन्थ इन्द्रजननीयः / इन्द्रियमिन्द्र लिङ्गमित्यादी (5 / 2 / 83) निपात्यते / इन्द्रियम् / विदि अवयवे / 63 / विन्दति / विविन्द / अस्यापि विन्दुरिच्छरिति (3 / 2 / 168) निपातनमिच्छन्ति / जयादित्यस्तु विद ज्ञान इत्यस्यैव सन्निपातनमाह / (23) / -णिदि कुत्सायाम् / 64 / निन्दति / प्रणिन्दति। निन्दकः / निन्दा / अस्य नोपदेशव वैचित्रमार्थम् / वा निस निक्षनिन्दामिति (8 / 4 / 33) विकल्पविधानात् / केचित्तु कृति प्रत्यये विकल्प मिच्छन्ति / तिङि पुनरुपसर्गादसमामेऽपी-(८।४।१४) त्यादिना णोपदेशत्वान्नित्यमेव णत्वं भवतीति व्याचक्षते / भट्टिकाव्ये तु तिब्यपि विकल्पो दर्शितः / "प्रणिन्दिष्यति नो भूयः” इति / टनदि समृदी। 65 / नन्दति / प्रनन्दति। नन्दकः / नन्दनम् / नन्दथुः / नन्दयतीति नन्दनः / पचाद्यच / नन्दः / स्त्रियां नन्दा / घञ् / प्रानन्दः / आवश्यक णिनिः / नन्दी। (24) (22) / परिग्रह इति क्वचित् पाठः / (23) / अव गड़ि वदनैकदेशइति क्वचिदपपाठः। यती दकारान्तेषु डकारान्तस्य पाठः सन्दिग्धः / गडि वदनैकदंश इति माधवभट्टीजिग्रन्थेष्वपि नास्ति / अती मैय्यमतेऽपि अयं नास्ति एव / (24) नन्दते च कुलं पुंसामिति देवीमाहाभेन। आर्कोऽयं प्रयोगः। गणकार्यानित्यत्वादिति रमानाथस्य मनोरमा। विशिष्य सा भौमनरेन्द्रनन्दनति नैषधे / Page #25 -------------------------------------------------------------------------- ________________ 15 धातुप्रदीपः / चदि आजादने / 66 / दीप्तौ च / चन्दति / चन्द्रः। चन्दनम् / चन्दिरः / चन्द्रिका / (25) वदि चेष्टायाम् / 67 / वन्द ति / तत्रन्द / कदि ऋदि क्लदि आह्वाने रोदने च.। 68-70 / कन्दति / चकन्द / कन्दः। बहुलवचनादरन् / कन्दरः / कन्दरा। कन्दलः / गौरादित्वात् कन्द ली। क्रन्द ति / चक्रन्द / आक्रन्दः / लन्दति / चक्लन्द / (26) क्लिदि परिदेवने / 71 / क्लिन्दति / चिक्लिन्द / क्लिन्दितः / किन्न इति इति तु क्लिटू ाीभाव इत्यस्य क्लिद्यते रूपम् / __शुन्ध शुद्धौं / 72 / शन्धति / शुशुन्ध / शधितः / शुधिः शुद्ध इति तु शुध्यते रूपम् (27) / संयोगान्तप्रकरणानुरोरेन पूर्व धकारान्तप्रकरणे नायं निर्दिष्टः / - परसौभाषा उदाता उदात्तेत इति / उदात्त इत्संज्ञक एषामित्यर्थः। एतेनानुदात्त इत्संज्ञक एषां नास्तीति आत्मनेपदमेषां न भवतीन्युक्तम् / मङ्गलानुरोधेन तवर्गान्तानुपदिश्य प्रथमभाविनः कवर्गान्तानुपदिशति / शोक सेचने / 73 / शौकते / शिशोके / अशिशीकत् / शीका। शौकरः। अट्टाहाशीकेत्यादिना (3 / 117, वा) क्यङ् / शीकायते / लोक दर्शने / 74 / लोकते। अलुलोकत् / लोकः / . "समानस्य तदादेश्च अध्यात्मादिषु चेष्यते / ___अड़े दमाच्च देहाच्च लोकोत्तरपदस्य च // 1 // (4 / 3260, वा) इति ठञ् / इह लोक भवमैहलौकिकम्। अनुशतिकादित्वादुभयपदहडिः (7 / 3 / 20) / श्लोक संघाते / 75 / श्लोकते। अशुश्लोकत्। श्लोकः / ट्रेक ब्रेक शब्दोत्साहयोः / 76 / 77 / नेकते / अदिनेकत् / धेकते / अदिधेकत् / (25) किरचि चन्दिरः / चन्दिरी दीपचन्द्रयोरिति / चन्द्रोऽस्थास्तीति ठनि चन्द्रिका कौमुदी। (26) क्लदि इत्यव कुदौत्येके पठन्ति / तन्मते कुन्दति / चुकुन्द / कुन्दः / (27) योगान् शुम्वप्ति सत्येनेति हलायुधः। सन्ध्यया शुन्धति विज इति / Page #26 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / रेक शायाम् / 78 / रेकते / परिरकत् / रेका / रकः / सेक स्नेक शेत सकि अकि नकि गत्यर्थाः / 7-84 / सेकते / सिसके / असिसेकत्। नेकते। टेकते। अक्षते। अध्यते / नक्षते / नाचते / (28) कि शङ्खायाम् / 85 / शङ्गते / शशङ्ख। शक्यते / शङ्का। . अकि लक्षणे / 86 / अझते। आन। अङ्ग्यते। अतः / मन्दिवासिमथीत्यादिना (उण, 1138) उरच् / अङ्गुरः। वकि कौटिल्ये / 87 / वङ्गते / ववढे / अववशत् / वयते / वक्षः। मकि मण्डने / 88 / मस्ते / युच् / मनः / कक लौल्ये / 88 / ककते / चकके। काकयति। काकः / / कुक बक आदाने / / 081 / कोकते। चुकुके / कोकः / वर्कते। वकः। वरोडक्यते / इगुपधज्ञापौकिरः कः (211135) / बकः। स्वार्थे काट्टेण्यण (5 / 3 / 115) / वार्केण्यः। वर्करो मेषशावकः / , चक हप्तौ प्रतीघाते च / 82 | चकते। चेके / चकितः। कठिचकिभ्यामोरच (उण , 164) / चकोरः। .. , * ककि वकि वकि कि ढोक तौक व्यक्क वस्क मस्क तिक टिक टीक रधि लधि गत्यर्थाः / 3-106 / कसते / कसः / वसते / वक्षः। वक्ते / वन्ते / ढोकते। अडुढौकत् / बोकते। अतुनौकत् / ष्वकते / व्यावकरते। सुब्धातुष्ठिवुष्वक्वतीनां प्रतिषेधो. (6 / 1 / 64) वक्तव्य इति धात्वादः षकारस्य सत्वप्रतिषेधात् सत्वन भवति / (29) वस्कते। मस्कते। तेकते / अतितकत्। तिकः / तिकादित्वात् फिञ्। तैकायनिः। टेकते / अटि. टेकत / टोकते / अटिटौकत् / टीका / रङ्गते / ररख / लखते / ललङ्क / लक्विंधो लोपश्चेतप्रत्ययः (उण, 1028) / लघुः / बालमूललघुगुलीनां वा लो रत्वमापद्यत इति (8 / 2 / 18 वा) रपक्षे रघुः / अघि वघि मघि गत्याक्षेप। 107-108 / अङ्घते। भान / वक्ते / (28) माधवभट्टोजिग्रन्ययोः श्रत इति नास्ति / (29) वक इति पाठान्तरम्। तेन पकते। षावकात इति / Page #27 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / ववा। विवविधते। मक्ते / मघि कैतवे च। पूर्वमस्य पाठः कैतवार्थस्थान्वाचितत्वद्योतनाय / (30) राष्ट लाष्ट द्राष्ट सामर्थे / 110-112 / राघते। रराधे / अरराषत् / लाघते। उल्लाघः / द्रा आयाम च। द्राधते / ___ लाट कत्यने / 113 / श्लाघते / श्लाघा / इति आत्मनेभाषा उदात्ता अनुदात्तेतः / अथ कवर्गान्ताः परस्मैपदिनः। फक नीचैर्गतौ / 114 / फकति / पफक / फकः / फक्किा / (31) तक इसने.। 115 / तकति / तक्यम् / सकि कच्छ्रजीवने / 116 / तक्षति। आतङ्कः / शुक गतौ / 117 / शोकति / शुकः / शुक्रः / शुक्राटु घन् (4 / 2 / 26) / शुको देवतास्य शुक्रियं हविः / (32) बुक्क भषणे / 118 / वुक्कति खा / ___ कक्ख हसने / 118 / कक्वति / शकादिभ्योऽटन् (उण , 4 / 520) / कक्खटः / (33) ओख राख लाख द्रा धाख शोषणालमर्थयोः। 120-124 / ओखति / ओखाञ्चकार / पोखति। मा भवानुचिखत्। राखति / परराखत्। लाखति / अललाखत्। दाखति। अदद्राखत्। धाखति / पदभ्राखत्। शाख लाख व्याप्तौ / 125 / 126 / शाखति / प्रशशाखत् / शाखा / शाखति / उख नख वख मख रख लख पखि लखि इखि ईखि वला रगि वगि लगि अगि मगि तगि त्वगि नगि खगि अगि लगि इगि रिगि लिगि गत्यर्थाः / (30) कैतवार्थस्य समुच्चितत्वद्योतनायेति ङपुस्तके पाठः / (31) फणिभाषितभाष्यफक्तिकाविषमाकुण्डल नामवापितेति नैषधे / (32) अयं माधवभट्टोजिभ्यां न दत्तः / (33) भट्टोनिमते कख हसने। प्रनिकखति। एवं माधवश्च / . Page #28 -------------------------------------------------------------------------- ________________ 18 .. धातुप्रदीपः / 120 - 151 / ओखति / पोखति। उवोख। अभ्यासस्यासवर्ण (6 / 4 / 78) इतीयडुवडोविधानसामर्थ्याद हलादिशेषो न भवति। अखतः। अत्रैकादेशस्य पूर्व प्रत्यन्तववादभ्यासग्रहणन ग्रहणे सति इवत्व प्राप्नोति। तदभ्यासप्रकत्यवयवयोरेकादेशस्य बहिरङ्गत्वेनासिद्धत्वादभ्यासमावाश्रयं इस्वत्वं न भवति / उखा। उचिखिषति। औचिखत्। ओणदित्करण जापर्क नित्यमपि दिवचनमुपधाकार्येण बाध्यत इति लघूपधगुणे कृते हिर्वचनम् / मा भवानुचिखत्। नखति। नखः / वखति / मखति। मखो यज्ञः / रखति / लखति / वसति / लक्षति / इति / प्रेक्षणम् / ईजति / वलाति / वलितम् / गुरोश्च हलः (23 / 103) / वला / रङ्गति / रङ्गः / वङ्गति / वङ्गाः / लङ्गति। विलकति / इलयोरकत्वस्मरणाद् विडङ्गः। लङ्गिकम्योरपताप. शरीरविकारयो (6 / 4 / 34, वा) रुपसंख्यानमित्यनुनासिकलोपः / विलगितम् / अङ्गति / अङ्गाः / पृषोदरादित्वासत्वम् / अङ्गणं चत्वरम् / अङ्गिमदिमन्दिभ्य आरन् ( उण, 3 / 414 ) अङ्गारः। अङ्गारसमूहे पाशादिभ्यो यः (4 / 2 / 48) / अनार्यः / मङ्गति / मङ्गरलच् ( उण , 5 / 748) / मङ्गलम् / तत्र साधुरिति (4 / 4 / 88) यत्। मङ्गल्यम् / तङ्गति / तङ्गः / त्वगि कम्पने च / त्वङ्गति / तत्वङ्ग / (34) त्वङ्गः / नङ्गति / खगति / श्रङ्गति / श्लङ्गति / इङ्गति / इजादेः सनुम इति (8 / 4 / 32) णत्वम् / प्रेङ्गणम् / इङ्गितम् / रिङ्गति / लिङ्गति | लिङ्गम् / युगि जुगि रुगि वर्जने / 152-154 / युगति / जुङ्गति / रुङ्गति / दघि पालने / 155 / दङ्घति / (35) लधि शोषण / 156 / लङ्घति / ललक / लङ्घनम् / लङ्घत इति गत्यर्थ. स्थात्मनेपदिनः / अस्यापि गतो वृत्तिदृश्यते। तथाच भट्टिः “अन्ये चालजिषुः शैन्लान् गुहास्वन्ये न्यनेषत / " इति (36) (34) उखि मखि गखि रखि इखि इत्येते माधवभट्टीजिभ्यामधिकाः पठिताः। वगि श्वगि इति तु तयो ग्रन्थेषु नास्ति / (35) अयं माधवभट्टीजिभ्यां न पठितः। - (36) नाप्ययं माधवादिभिः पठितः। Page #29 -------------------------------------------------------------------------- ________________ धातप्रदीपः। घघ हमने / 157 / घघति / जघाघ / मधि मण्डने / 158 / मजति / शिघि आघ्राणे / 158 / शिवति / प्राणको लूधूशिविधाभ्यः ( उण , 2363) / शिवाणकः / इति परस्मैभाषा उदात्ता उदात्तेतः / अथ चवर्गान्तान् आत्मनेपदिनः प्राह। . वर्च दीप्तौ। 160 / वर्चते / वर्चः / ब्रह्मवर्चसम् / राजवर्चसम् / षच सेचने / 161 / सचते। असीषचत् / सक्तवः। लोच दर्शने / 162 | लोचते / अलुलोचत् / लोचनम् / पालीचयतीति लोक लोचू णद कुप तर्क वृतु वधु भाषार्था इति (37) चौरादिकात् / आलोच्यइति ण्यन्तादरच् (3 / 3 / 56) / केवलादि ण्यति धनि च कुत्वं स्यात् / एरजण्यन्ताना मिति तु तन्मतेन यैर् आर्धधातुक इति (2 / 4 / 35) णिलोपविधी विषयसप्तमीष्यते। शच व्यक्तायां वाचि / 163 / शचते / शेचे / इन् सर्वधातुभ्यः (उण, 4 / 446) / शचिः / उभे वनस्पत्यादिष्विति सूत्रे (6 / 2 / 140) कदिकारादक्तिन इति डोषन्तः (4 / 1 / 45, गण) शचीशब्द उदाहृतः। मतान्तर तु शारिवादित्वान् डीनन्तः / शची। खच श्वचि गतौ / 164 / 165 / खचते / शश्वचे। खञ्चते। खचाते। . कच बन्धने। 166 / कचते। चकचे। अचीकचत् / पचाद्यच / कचः / विकचम् / कर्मणि घज / न वादेरिति (73 / 58) कुत्वप्रतिषेधः / काचः। ण्यन्तादेगजिति वा। एरजण्यन्तानामिति वार्धधातुके (2 / 4 / 35) इति पिलोपविधौ ये सप्तमौं मन्यन्ते तन्मते इति पूर्वमेवोक्तम्। कचि दीप्तिबन्धनयोः। कञ्चते। चकञ्च / गौरादित्वान् डोष / काञ्ची। ल्युट / काञ्चनम् / उभयत्राप्यन्येषामपि दृश्यत इति (7 / 3 / 137) दीर्घः / (38) दीप्तौ चेति वक्तव्य बन्ध्रनग्रहण विस्पष्टार्थम् / 167 / (37) चुरादिष्विमे पटिताः / (217-243) / (38) पृषीदरादिस्वाद दीर्थत्वे गौरादिङगैषि काञ्चौति पुस्तके पाठः। काचि इति तु माधवमोनि Page #30 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। मच मुचि कल्कने / 168 / 168 / कल्कनं दम्भः शाठ्यञ्च / मचते / मेचे / मुञ्चते / मुमुञ्चे। मुच्चयते / मचि धारणोच्छायपूजनेषु / 170 / मञ्चते। मञ्चः / पचि व्यक्तीकरणे / पञ्चते / पतः / बहुलवचनात् कनिन् / षड्भ्यो लुक् (1922) पञ्च। पञ्चमः / पञ्चक इति संख्याया अतिशदन्तायाः कन् (5 / 1222) / पङ्क्तिविंशतीति (5 / 1 / 58) निपातनात् / पङ्क्तिर्दशसंख्या / प्रपञ्चयति प्रपञ्च इति तु चुगदिपाठात् / 171 / __टुच प्रसादे / 102 / स्तोचते / तुष्टुचे / तोष्टुच्यते / स्तोकः। पोटायुवतीत्यादिभिजातिः समस्यते (2 / 1 / 65) / अग्निस्तोकः / संस्तीज इति वर्णविकाराभ्युपगमात् / (39) प्रज गतिस्थानार्जनोपार्जनेषु / 173 / अर्जते। ऋकारस्थोऽपि रेफो विहल्ग्रहणसामथाइल्ग्रहणेन गृह्यते / तस्माबुडिति (1871) नुट / भानुजे। ऋजि भृजी भर्जने। 174 / 175 / ऋञ्जते / ऋजाञ्चके / नुमागमनिमित्तापि यस्य गुरुमत्ता ततोऽप्याम् भवति यथा इन्दाञ्चकार / केचित् तु पावृने इति प्रत्युदाहरन्ति / तत्रेन्धिभवतिभ्याञ्चेति (1 / 2 / 6) इन्धिग्रहणेनानित्य पामिति ज्ञापितमेतत् / तदनित्य प्रामिति न भवतीति यथा कथञ्चित समाधयम् / भर्जते / बभृजे। भजिता। विभर्जिषते / भृक्तः भृक्तवान् / षस्वमनिट्त्वञ्चास्य नास्तीति भ्रस्जो रोपधयोरित्यत्रोक्तम् (6 / 4 / 47) / एज़ भेज़ भाजु दीप्तौ 176-178 / एजते / एजाञ्चके / अङ्गमेजयः / मा भवानजिजत् / एजतीति एजु कम्पन इत्यस्य भवति / भेजते / बिभेजे। अविभेजत्। भाजते। बनाजे / अबिधजत् अवधाजत् / भ्राजते रनुदात्तत्त्वप्रतिपादनार्थमकारानुबन्धे कर्तव्य ऋकारानुबन्धकरणमात्मनेपदमात्र. फलकम् / ऋकारानुबन्धप्रकरणात् / भाजति चायं फणादिसप्तकेपि पठिभ्यामधिको धातुः पठितः। तन्मते तस्मात् काची काञ्चनमिति। कक्षुकमिति कचिधातोः “बाहुलकाटुका" पति माधवः / - (39) पृषोदरादित्वात् / Page #31 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। थते। तत्र विष्याठफलं ब्रुवते व्रश्वादिसूत्रे (8 / 2 / 36) राजिसहचरितस्य भ्राजे ग्रहणमं यथा स्यादिति। तेन भ्राष्ट्रिः वाक्तिरिति हयमुपपद्यते। आत्मनेपदानित्यत्वार्थमित्येके। तहिकल्पञ्च यथाभिधानं बोधयति / तेन लभते लभति सेवते मेवति मोदते मोदति इत्यादि सिध्यति / ईज गतिकुत्सनयोः / 178 / ईजते / ईजाञ्चके / वौज्यते / इति आत्मनभाषा उदात्ता अनुदातेतः / उदात्ता: सेट इत्यर्थः / अथ चवर्गान्ताः परस्मैपदिनः / ___शुच शोके / 180 / शोचति / शुशोच / शोकः / शुक् / शुक्रो मासः / तथा शुचिः / . ____ कुच शब्दे तारे च / 181 / कोचति / चुकोच / कुचः / कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेष्विति ज्वलादौ पठिष्यते / पुनरिहार्थभेदेन पठ्यते / कुन्च क्रुन्च नौटिल्याल्पीभावयोः / 182 / 183 / कुकृति / चुकुञ्च / कुचितम् / कुञ्चित्वा। कुञ्चिता। कुञ्चिका। कुक / क्रुञ्चति / क्रुङ / क्रुञ्चौ / स्त्रियां क्रुचा / चोः कुरित्यत्र (8 / 2 / 30) जोपधत्वमस्योक्तम् / तेनोपधालोपो न भवति / अन्येतु ऋत्विगादिसूत्रे (3 / 2 / 58) निपातनैः सह निर्देशाबलोपाभावमाहुः / _ लुञ्च अपनयने / 184 / लुञ्चति / लुलुञ्च / लुञ्चित्वा लुचित्वा। लुचितम् / मृष्टलुचितम् / लुक् / लुक्काययति। अच्चु गतिपूजनयोः / 185 / अञ्चति / आनञ्च / अञ्चित्वा अक्वा / भक्तः / अञ्चोऽनापादने इति (8 / 2 / 48) निष्ठानत्वम्। समनः! उदक्त मुदकं कूपात् / अञ्चिता अस्य गुरवः / प्राङ् / सभ्राङ / पूजायां प्राचा प्राङ्भ्याम् प्राभिः : गतौ प्राचा प्राग्भ्यामित्यादि। स्त्रिया मञ्चतेरुपसंख्यान मिति डीप (416 / 6 वा)। अचइत्यकारलोपे ( 6 / 4 / 138) चाविति ( / 2 / 138) दीर्घत्वम् / प्राची। उदईदीति (18 / 138) ईकारः / उदीची। बाहादिषदञ्चशब्दः पठ्यते। औदञ्चिः / शैषिके द्यु प्रागित्यादिना (4 / 2 / 101) यत्। प्राचि जातः प्राच्यो गजः / विभाषाञ्चे (5 / 4 / 8) रिति खः / प्राचीनो हषः / प्राचीना ब्राह्मणी। Page #32 -------------------------------------------------------------------------- ________________ 22 धातुप्रदीपः / वञ्चु चञ्चु तञ्च त्वञ्च मुच म्लु चु चु म्युचु गत्यर्थाः / 186-183 / वञ्चति / ववञ्च / वनीवच्यते। वनीवञ्चः। वच्चा वञ्चन्ति वणिजः / वचम् / वचित्वा वञ्चित्वा ववा। वक्तः। वक्तवान् / चञ्चति / चचञ्च / चञ्चित्वा चक्वा / चक्तः / चक्तवान् / पचाद्यच् चञ्चः / चञ्चा। वृषादिभ्यः कलच् / ( उण 1 / 104) / चञ्चलः / मृगयादित्वात् कुचञ्चुः / कथं चञ्चरीकः / चरैयङ्लुकि फर्फरीकादयश्चेति ( उण, 4 / 45) ईकन् / (40) तञ्चति। तक्तम् / त्वञ्चति / मुञ्चति / म्लञ्चति / स्रोचति / अमुचत् अम्रोचीत् / मुचित्वा मीचित्वा मुक्ता। स्लोचति / अम्लुचत् / अम्लोचीत् / स्तुक्तः / ग्रुच ग्लुचु कुजु खुजु स्तेय करणे / 184-187 / ग्रोचति / ग्लोचति / अग्लुचत् अग्लोचीत् / कोजति / कुनः / कुक्तः / कुक्तवान् / खोजति / - ग्लुञ्ज षस्ज गतौ / ग्लुञ्चति / अग्लुचत् पग्लुञ्चीत् / अड्यस्यापि केचिदनुनासिकलोपाभावमिच्छन्ति अग्लुञ्चदिति / ग्लुञ्चित्वा ग्लुक्वा / सज्जति / सिसज्जिषति / सिषज्जयिषति / सज्जः / सन्नत इति भाष्यकारवचनादस्यात्मनेपदम् / 1881188 / गुजि अव्यक्तशब्दे / 200 / गुञ्जति / जुगुञ्च / ,गुञ्जितम् / गुरोश्च हलः (1 / 103) गुञ्जा। - अर्च पूजायाम् / 201 / अर्चति / आनर्च / अर्चि शुचीत्यादिना (उण, 1265) इस् / अर्चिः। युजादिष्वप्ययं पठ्यते / ततस्तु कर्चभिप्राये क्रियाफले विवक्षिते आत्मनेपदमस्ति / परस्मैपदार्थमिह पठ्यते। युजादिषु हि 'कतिपये धातवः कर्चभिप्राये क्रियाफले आत्मनेपदिनो वक्ष्यन्ते / तत्र चेद. मेव लिङ्गम् / पूर्वे चकारान्ता इखोकारयुक्ता इति पृथगस्य निर्देशः / बेच्छ अव्यक्तायां वाचि / 202 / म्लेच्छति / मिम्लेच्छ। क्षुधादिसूत्रे (7 / 2 / 18) निपातनान् विष्टम् / स्वेच्छितम् / / लछ लाछि लक्षणे / 203 204 / लच्छति। लान्छति / लाञ्छनम् / लुट / लाछो जारः / मत्वर्थे इनिः / लाञ्छिनी। (40) चरीको धमर इत्यर्थः / Page #33 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। वाछि इच्छायाम् / 205 / वाञ्छति / वाञ्छा / आछि आयामे / / 206 / आग्छति / आञ्छ। एतन्नासकारस्य मतम् / केचित् तु श्रत आदेरिति (14 / 70) तपरकरण मुखसुखार्थ मिति व्याचक्षाणा प्रानाञ्छ इत्युदाहरन्ति / होच्छ लज्जायाम् / 207 / ह्री'च्छति / ह्रीच्छा। हुर्छा कौटिल्ये / 208 / हर्च ति चौरः / कौटिल्यं करोति / अपसरती. त्यर्थः / जुहूर्छ / हर्णवान् / हर्णमनेन / इर्छितमनेन / प्रहर्ण: / प्रहर्छितः / हः / हुरौ। हुरः। ____ मुर्छा मोहसमुच्छाययोः / 208 / मूर्च्छति / मूर्तः। मूर्तवान् / न ध्याख्येति (8:2 / 47) निष्ठामत्वनिषेधः / मूर्छित मनेन। मूर्तमनेन / प्रमूर्तः प्रमूर्च्छितः / मूर्छा / तदस्य सनातं तारकादिभ्य इतच् (5 / 2 / 33) मूर्च्छितः / स्फुर्जा विस्तृतौ / 210 / स्फूर्च्छति / पुस्फू छ / युच्छ प्रमादे / 211 / युच्छति / युयुच्छ / उछि उछ / 212 / उञ्छति / उञ्छाञ्चकार / उञ्चिच्छिषति / निष्ठा प्रोग्छितम् / तुदादावस्ययं पठिष्यते / शपोऽनुदात्तत्वार्थमिह पठ्यते / (41) उच्छी विवासे / 213 / उच्छति / उचिच्छिषति / व्युच्छा। व्युष्टम् / अयमपि तुदादौ पठिष्यते। ध्रज भ्रजि धज जि ध्वज ध्वजि गती। 214-218 / भ्रजति / दध्राज / ध्रचति / धर्जति / दरीज्यते / जति / दरीधनाते / ध्वजति। ध्वनति / . कूज अव्यक्तशब्दे / 220 / कूजति / चुकूज / धषि न वाद (3 / 58) रिति कुत्वनिषेधः / कूजः। अर्ज षर्ज पर्जने / 221 / 222 / अर्जति / आनर्ज। स्वर्गः। ऋजुः (42) / अर्जिजिषति / सर्जनि / सिसर्जिषति / सिषर्जयिषति / (41) उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः। उति उच्चिनोतीत्यर्थः / वदराण्युकृति वादरिकः / श्यामाकिकः / (42) अभिट्टशिकमौत्यादिना (उण, 1127) कुप्रत्यय ऋजादेशश्च / Page #34 -------------------------------------------------------------------------- ________________ 24 धातुप्रदीपः / गर्ज शब्द / 223 / गर्जति / जगर्ज / गः / तर्ज भत्सने / 224 / तर्जति / ततर्ज / तर्जनी। कर्ज व्यथने / 225 / कर्जति। चकर्ज। कर्जः / खर्ज मार्जन च / / 226 / खर्जति / चखर्जः। खर्जनः। खजूरः / खर्जिपिञ्जादिभ्य रोलचौ (उण, 4 / 528) / कषिवमितनिधनिसर्जि. खर्जिभ्य जः ( उण, 181) / खजू: / अज गतिक्षेपणयोः / 227 / अजति / प्रवता प्राजिता (43) / प्रवयण प्राजनम् / समजः समाजः। व्याजः / वेवीयते इति यडि आर्धधातुकविषये वीभावः। संज्ञायां समजेत्यादिना (3 / 3 / 88) क्वप् / समज्या / पजिरशिशिरेत्यादिना (उण , 1153) किरच / अजिरं चत्वरम् / अजः / जातिलक्षणडोषि प्राप्ते टाप / प्रजा छागी। तेज पालने / 228 / तेजति / तेजः। / खज मन्थे च / 228 / खजति। खजः / खाजकः / खजाकः / खजाका। खजि गतिवैकल्ये / 230 / खञ्जति / चखञ्ज / खन्नः। खञ्जनः / ... एजृ कम्पने / 231 / एजति। एजाञ्चकार / मा भवानजिजत् / ' अङ्गमेजयः / ___टु ओ स्फूर्जा वचनि?ष / 232 / स्फूर्जति / स्फूर्जथुः / स्फुर्ग णः / स्मा गर्णमनेन (44) स्फूर्जितमनेन। दीर्घोकारस्योपदेश उपधायाचेत्य(८।२।७८) स्यानित्यत्वज्ञापनार्थइति / तेन मुर्छति हुच्छति स्फुच्छंतीत्यपि भवतीति केचित् / (43) अजर व्यघत्रपोरित्यव (23456) वलादावार्धधातुके वेति भाष्यम्। एतच्च तव ब्राह्मण सारथ्योविवादात् “एवं हि कश्चिद वैयाकरण आह कोऽस्य रथस्य प्रवेतेति / सूत आह अहमायुष्मन्नस्य रथस्य प्राजितेति। वैयाकरण आह अपशब्द इति। सूत आह प्राप्तिज्ञो देवानाम् प्रियः। न विष्टिजः। इष्यत एतद्रूपमिति / वैयाकरण आह अहो खलनेन दुरुतेन बाध्यामह इति। सूत आह न खलु वेञः सूतः / सुषतरेव सूतः / यदि सुक्तेः कुत्सा प्रयोक्तव्या दुःसूतेनेति वक्तव्यम् / इति ( महाभाष्य II. 4.56) (44) स्फुर्णमिति प्रामादिकम् / चोः कुरिति ( / 2 / 30) गकारलोपस्य शास्त्राभावात् ! Page #35 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / . 25 क्षिक्षये / 233 / क्षयति / निष्ठायामण्यदर्थ इति दीर्घः (6 / 4 / 60) / चीयो दीर्घादिति (82146 ) नत्वम् / क्षीणः / क्षितम् / क्षेता। क्षि निवासगत्योः क्षिष् हिंसायामिति च गणान्तरे पठ्यते / क्षियति। क्षिणीति / उत्तरधातुसाधयानुरोधेन चाजन्तोऽप्ययमत्र निद्दिश्यते / (45) . क्षीज अव्यक्ते शन्दे / 234 / क्षीजति / अस्यानन्तरं कूजतिनं निर्दिश्यते / कूजते: स्वरप्रयुक्तत्वात् पृथङ् निर्देशः। अन्यस्त्वाह क्षीजकूजोः पृथक् करणादर्थभेदोऽनुसन्धेयः। तथाहि कूजन्ति कपोता इत्युक्ते स्वनन्तौति गम्यते / क्षीजति दासीत्युक्त सखेदं वनतीति गम्यते / एवमन्यत्रापि धातुभेदेऽर्थभेदोऽवगन्तव्यः / लज लजि भने। 235 / 236 / लजति / लञ्जति.। लङ्गः / रङ्गः / डङ्गः। रलयो उलयोकत्वस्मरणमिति। संज्ञायां गवुल् (6 / 3 / 108) लञ्जिका वेश्या। लाज लाजि भत्सने च / 237 / 238 / चकागे भिन्नक्रमः / एतावपि भर्जने पठ्यते इत्यर्थः / लाजति / लाजाः / लाञ्जति / जज जजि युद्धे / 238 / 240 / जजति / जञ्जति / जङ्गः / जङ्गलम् / तुज तुजि हिंसायाम् / 241 / 242 / तोजति / ततोज। तजि पालने च / तुमति / तुतुञ्ज / तुङ्गः / गज गजि एज ग्रजि मुज मुजि शब्दार्थाः / 243-248 / गज मदने च / गजति / जगाज / गजः / गाजः / गञ्जति / गञ्जा। गनः। गर्जति / जगर्ज / जग्रजतुः / जग्यजुः / गर्जः। गृञ्जति / जरीयञ्जाते। मोजति / मुञ्जति / मुन्नः / अच / / ___वज व्रज गतौ / 248 / 250 / वति / ववाज / एत्त्वाभ्यासलोपप्रतिअधश्चास्य चान्द्ररुदाहृतः / ववजतुः / ववजुः / अवजीत् / अवाजीत् / वाजः / व्रजति / वव्राज / अवाजीत् / प्रवजितः। परिव्राट् / व्रजः / व्रज्या / (45) पत्र माधव:-"ह पाठस्तु उत्तरधातुसाम्यादिति मैये प्रतिपादित"मिति / 4 Page #36 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / इति परस्मैभाषा उदात्ता उदात्तः / उदात्तत्वमिदं विधातुवर्जम् / तस्य त्वजन्तत्वादनुदात्तेत्त्व मित्यागमः / तद्युग्रामन्यायेनोदात्त इत्युक्तम् / (46) अथात्मनेपदिनष्टवर्गान्ताः / अट्ट अतिक्रमणहिंसयोः / 251 / दोपधोऽयं स्मयंते / अट्टते / आन?।।. आटिटत् / अहिटिषते / अयति / अट्टायते / टुना टुरित्यत्र (8 / 4 / 41) न्यासकारण तकारोपधोऽयमित्युक्तम् / तथाच अतिहिषते। आतिदिति .. भवति / (47) वेष्ट वेष्टने / 252 / वेष्टते / विवेष्टे / अविवेष्टत् / अववेष्टत् / वेष्टः / चेष्ट चेष्टायाम् / 253 / चेष्टते / अचिचेष्टत् / अचचेष्टत् / चेष्टा / ' गोष्ट लोष्ट संघाते / 354 / 255 / गोष्टते। गोष्टः / लोष्टते / लोष्टः / घट्ट चलने / 256 / घट्टते। जघटे / घट्टः। घट्टा / स्फुट विकसने। 257 / स्फोटते / पुस्फुटे। स्फुटतीति विशरणे भविष्यति / अठि गतौ / 258 / अण्ठते / आनण्ठे / वठि एकचऱ्यायाम् / 258 / वण्ठते / वण्ठः / मठि कठि शोके / 260 / 261 / मण्ठते / मण्यते / कण्ठते / कण्ठः / उत्कण्ठते / उत्कण्ठाते। उत्कण्ठा / मुठि पालने / 262 / मुण्ठते / मुमुण्ठे / हेठ विवाधायाम् / 263 / हेठते। जिहेठे / विहेठितः / हेठो वधः / एठ च / 264 / एठते। एठाञ्चके। हिडि गत्यनादरयोः / 265 / हिण्डते। जिहिण्डे / हिण्डनम् / कुड़ि दाहे / 266 / कुण्डते / कुण्डः। कुण्डा / कुण्डी। हुडि संघाते / 267 / हुण्डते / हुण्डा। हुण्डनम् / वडि वेष्टने / 268 | वण्डते / मड़ि च। 269 / मण्डते / मण्डनम्। मण्डः। वषादित्वात् (46) भयामन्यायादिति ङपुस्तके पाठः। (47) माधवादिमते तु तोपधत्वेपि अट्टिटिषते इत्येव रूपं / नतु अतिषिते / णौ चडि आहिटत् / गत आतिदिति / Page #37 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / कलच् / मण्डलम् / गौरादित्वान् मण्डली। मण्डतीति भूषायां भवति / भड़ि परिहासे / 27 / भण्डते / भण्डः। भाण्डम् / (48) . पिडि संघाते / 271 / पिण्डते / पिण्डः। गोरादित्वात् पिण्डी। हुडि पिडि संघात इति नोक्तम् / पिडे: पवर्गाद्यनुरोधात् / - मुडि मार्जने / 272 / मुण्डते मुखम् / मुण्डनम् / मुण्ड तीति खण्डने वक्ष्यति / तुड़ि तोड़ने / 273 / तुण्डते / तुतुण्डे / तुण्डः। तुण्डा / इन् सर्वधातुभ्यः ( उण, 4 / 558 ). / तुण्डिः / तुण्डिभः / / पडि गतौ / 274 / पण्डते / पण्डा / पण्डितः। कड़ि मद। 205 / कण्डते / चकण्डे / हुड़ि हरणे / हुण्डते / 276 / चडि कोपे / 217 / चण्डते / चण्डः। पतिचण्डिभ्यामालञ् / ( उण, 11114 ) चण्डालः / स्वार्थेऽण् / चाण्डाल: / .. शडि रुजायां संघाते च / 278 / शण्डते / शशण्डे / शण्डः / परमशण्डः / कुण्डिका। तड़ि ताड़ने / 278 / तण्डते / ततण्डे / वितण्डा। . खड़ि मन्थे / 280 / खण्डते / खण्डः / खड़ खड़ि कड़ि भेद इति चुरादौ पठ्यते / तस्य खण्डयति / खण्डना / हेड होड अनादरे। 281 / 282 / हेड़ते / त्यजतीत्यर्थः। अजिहेड़त् हेड़ा। हेला / होड़ते। जुहोड़े / होड़ा। होड़ः / विहोड़ते / विहोड़ाञ्चके / (49) / हेड वेष्टन इति घटादौ पठ्यते / हेड़ति / हिडयति। अनादरे तु हेडयति। वाड आलाव्ये / 283 / वाड़ते / ववाड़े / वाड़ः / (48) एतदनन्तरं ङपुस्तके भुड़ि भरणे। भुण्डते / बुभुण्डे / भुन्ड इति पठ्यते। . .. (49) होड़ इति पचाद्यनन्तादाचार किए। आचारवगलालीबहोड़ेभ्य: क्विम् वेति (3 / 1 / 12, वा)। एतेषामसुदावं खञ्च प्रतिज्ञायते। विहोड़ते। अमेकाचवाघम् / विहोडाचक्र इति / Page #38 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। द्राड़, धाड़, विशरण / 284 / 285 / ट्राड़ते / धाड़ते / धाड़ः। शाड़ श्लाघायाम् / 286 / शाड़ते। शशाड़े। शाड़ः / शालः। रूप. शाली। शाड़ा। शाला। इति श्रात्मनेभाषा उदात्ता अनुदात्तेतः / अथ टवर्गान्ताः परस्मैपदिनः कथ्यन्ते / शौट गर्वे / 287 / शौटति / प्रशुशौटत् / शौटीरः / (उण , 4 / 468) / शौटीरस्त्यागिधीरयोः। ___ यौट संबन्धे / 288 / यौटति / अययौटत् / यौटः। पृषोदरादित्वाद हस्खत्वे योटनमिति / मट्ट नेट स्लेट उन्मादने। 284-291 / मेटति / अमिमेटत् / मेटकम् / नेटति / अमिनेटत् / म्लेटति / अमिम्लेटत् / (50) कटे वर्षावरणयोः। 282 / कटति। अकटीत्। कटिः। कटः / कटकं बलयोऽस्त्रियाम् / कटनगर जातः / शैषिकश्छः। कटनगरीयः / कटघोषीयः / (51) ___ अट पट गतौ / 283 / 284 / अटति। आट। आटः। अटाव्यते / पटति / पटः / पटी। पाटः / रट परिभाषणे / 295 / रटति / क इति शब्द रटति करटः। लट बाल्ये / 286 / लटति / लाटः / लटा। वट वेष्टने / 287 / वटति / बटः / वटकः / वाटकः / वटिः / तुण्डिबलिवटेभः (5 / 2 / 138) / वटिभः / वाटः। हलश्चेत्यधिकरणे घज (3 / 3 / 121) / वाटिका / शट रुजाविशरणगत्यवसादनेषु / 288 / शटति / शशाट / शाटकः / शाटः। शाटी। किट खिट लासे / 288 / 300 / केटति / खेटति | खेटः। / - शिट षिट अनादरे / 301 / 302 / शेटति / सेटति / सिषेट / (50) पुस्तक मेड म्लेड इति पाठः। आमेड़ितमिति क्तप्रत्यये / “टान्समध्ये पाठस्वर्थसाम्यादिति माधवः / (51) प्राचां कटारिति (4 / 13) च्छः / अणोऽपवादः। Page #39 -------------------------------------------------------------------------- ________________ . 28 धातुप्रदीपः। जट झट संघाते / 303 / 304 | जटति। जटः। जटा। झटति / झाटः / कर्मणि घञ् / भट भृतौ / 305 / भटति / भाटः / भटः / भटित्रम् / तट उच्छाये / 306 / तटति / तटः / तटम् / तटी। तटिनी सरित् / खट कावायाम् / 307 / खटति / खटः / खाटः / खट्वा / णट नृतौ। 308 / नति। प्रणटति। नटः। नाटः / नाटकः / नाटिका। पिट शब्दसंघातयोः। पेटति / पेटः / पेटकः / पेटी। पिटः / पिटकः / बलाकादयश्चेति (उण, 4 / 53) आकः / पिटाकः / 30 / हट दीप्तौ। 310 / हटति / जहाट / हाटः / हाटकम् / षट अवयवे / 311 / सटति / सिषाटयिषति | साटः / सटा / लुट विलोड़ने / 312 / लोटति / लोटः। दिवादिष्वप्ययं पठ्यते / लुट्यति / चिट परप्रेष्य / 313 / चेटति। चेटः / गौरादित्वाच चेटी। चेटकः / विट शब्द / 314 / वेटति / विटः / इगुपधात् कः। विटपः / वेटः / बिट बिड़ आक्रोशे / 315 / 316 / बेटति / बेटः / बेड़ति / बिडालः / इट किट कट इ गतौ। 317-320 / एटति। इयेट। एटः / केटति / चिकेट / केटः / कटति / अकटीत् अकाटीत् / कटिमिदितमेके पठन्ति / तन्मते कण्टति / कण्टः / कण्टकम् / अयति / इयाय / इयतुः / वसयत्प्रवृत्त्येह कार्याणि क्रियन्त इति यणादेशं कृत्वा स्थानिवत्त्वाद दिवचनमत्र। इकारवत्प्रकरणादयति रुपदिष्टः। तदनुरोधेन चान्ये / अयति दीर्घमिच्छन्ति चान्द्राः / व्यपदेशिवदभावेन गुरुमत्त्वादाम्प्रत्ययमुदाहरन्ति च / अयाञ्चकारति / मड़ि भूषायाम् / 321 / मण्डति / मण्डकम् / मण्डनम् / मण्डनः / शलिमण्डिभ्यामूकण ( उण 4 / 488 ) / मण्डूकः / कूपमण्डूकः / पात्रेसमितादित्वात्। Page #40 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। कुठि कुडि वैकल्ये / 322 / 323 कुण्ठति / कुण्ठा / कुण्ठः / कुण्डति / कुण्डा / कुण्डम् / मुट प्रमईने / मोटति / मोटनम् / 324 / (52). चुटि अल्पीभावे / चुण्टति / चुचुण्ट / चुण्टः / 625 / चुट इत्येके / चोटति / चोटी। .. मुडि खण्डने / 326 / मुण्डति / मुण्डः / उकारवत्पवर्गादिप्रकरणाद इहायं निर्दिश्यते। मडि भूषायामिति उकारवान्न भवतीति डकारान्तोऽप्यकारवत्त्वादादौ निर्दिष्टः। पुडि चेत्येके / पुण्डति / पुण्डः / पुण्डम् / पुण्डरीकम् / 327 / वटि विभाजने / 328 / वण्रति धनम् / वण्टनम् / वण्टः / रुटि लुटि स्तेये / 328 / 30 / रुण्यति / रुण्टः / लुण्टति / लुण्टाकः / लुण्यतीति चुरादिपाठात् / स्फुटिर् विशरणे / 331 / स्फोटति / अस्फुटत् / अस्फोटीत् / स्फोटः / स्फुट विकशन इति कुटादौ पठ्यते / स्फुटति / अस्फुटीत् / पठ व्यक्तायां वाचि / 332 / पठति / पपाठ / पाठः / वठ स्थौल्य / 333 / वठति / वठः। वाठः / वाठरः / मठ मदनिवासयोः / 334 / मठति / मठः / माठः / कठ कृच्छ्रजीवने / 335 / कठति। कठनम् / * कठः। प्रोक्तार्थे कलापिवैशम्पायनान्तेवासिभ्यश्चेति (4 / 3 / 104) णिनिः / तस्य कठचरकाल्लुगिति (4 / 3 / 107) लुक् / ततस्तदधीत इत्यण् / तस्य प्रोक्ताल्लु गिति (4 / 2 / 64) लुक् / ततस्तस्येदमित्यर्थे गोत्रचरणाद् वुञ् (4 / 3 / 126) काठक छन्दः शाखाविशेषः। रठ परिभाषण / 336 / रठति / रराठ। रेठतुः / राठः / हठ प्लतिशगुबन्धनयोः / 337 / हठति / जहाठ / हठः / हठनम् / (52) अब माधवः-"मुड इति धनपालः। पुड़ इति पकारादिडान्त इति शाकटायनः / क्षीरस्वामी तु दावपि अदिती पपाठ। मैत्रेयस्वमुटान्तमेव पठित्वा मुड़ि खण्डने इति चाग्रे पठित्वा पुडि च इत्येक प्रत्याह प्रति"। Page #41 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / रुठ लुठ उपधाते / 338 / 33 / रोठति। लोठति / * लोठः / निर्लोठति / निर्लोठनम् / उठ इत्येके / 340 / ओठति / उवोठ / ओठः। पिठ हिंसासंक्लेशयोः / 341 / पेठति / पिठः / पेठः / शठ कैतवे च / 342 / शठति / शठः / शुठ गतिप्रतीघाते / 343 / शोठति / शोठः / कुठि च / 344 / कुण्ठति / कुण्ठः / लुठि भालस्ये / 345 / गतिप्रतिघातऽपि वृत्तिरस्य / लुण्ठति / लुण्ठः / शठि शोषणे / 3.46 / शुण्ठति / शुण्ठः। शुण्ठो। पचाद्यजन्ताद गौरादिङीष्। रुठि लुठि गतौ / 347 / 348 / रुण्ठति / रुण्ठः / लुण्ठति / लुण्ठः / चुड्ड भावकरण / 348 / चुड्डति / चुड्डा / विपि चुत् / अड्ड अभियोगे / 350 / अड्डति / अड्डिडिषति / अड्डा / किपि पत् / दोपधावेती। तथा / कडिडरपि / 351 / कड्डति / कड्डनः / क्विपि / कत् / कज्जलम् / क्रीड विहारे / 352 / क्रीड़ति / आकौड़ते। संक्रीड़ते / अनुकीड़ते / परिक्रीड़ते। अचिक्रीड़त् / क्रीड़ा / तुड़ तोड़ने / 353 / तोड़ति / अतुतोड़त् / तोड़ः / हड़ होड़ गतौ / 354 / 355 / हड़ति / अजुहड़त् / होइति / अजु- . होड़त् / हीद्यम् / रोड अनादरे / 356 / रौड़ति / अहरौड़त / रोड़ लोड उन्मादने। 357 / 358 / रोड़ति / अरुरीड़त्। रोडः / रोड़कः / रोड़ा। लोड़ति / अलुलोड़त् / लोड़ा। लोडः / डलयोरकत्वमारणाल् लोलः। अड़ उद्यमे / 358 / अति / अडः / व्यडः। व्याड़िः। अत इञ् (4 / 1 / 84) / खागतादित्वादैच्प्रतिषेधः / Page #42 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / लड विकाशे / 360 / लड़ति। ललति / लालयति। लालनम् / डलयोरैक्यम्त् / कड़ मदे / 361 / कति / कड़ः / कलः / कलनम् / निष्कल: (53) / निष्कला। कलं त्रायते रक्षतीति कलत्रम् / कड़त्रम् / तदादावप्ययं पठिष्यते। विकलः / कलति / ___ कड्ड कार्कश्ये / 362 / कड्डति / चकड्ड / विपि कत्। गडि बदनैकदेशे / 363 / गण्ड ति / गण्डः। सर्वधातुभ्य इन् / पृषो. दरादित्वाद्दीर्घः। गाण्डिः / गाण्ड जगात् संज्ञायामिति (52 / 110) मत्वर्थे वः / गाण्डिवम् / “अधिरोहति गाण्डिवं महेषो।' कृदिकारादितिडोष। गाण्डी। तुल्या हि संहिता गाण्यजगादिति / तस्मादतोऽपि वः / गाण्डीवम्। (54) पति परस्मैभाषा उदात्ता उदात्तः। उदात्तत्वमयतिवर्जम् / भट्टगामः न्यायेन तूदाता इति सामान्योक्तिः / / - अथ पवर्गान्ता आत्मनेपदिनः / तिए तेप टिप टेप क्षरणार्थाः / 364 - 167 / तपते / तेप्ता / अतितेपत् / तिपः / तेथे कम्पने च / तपते। अतितेपत् / तेपः / स्तेपते / तिष्टिपे / तिष्टेपे / ___ग्लेप दैन्ये / 368 / ग्लेपते / अजिग्लेपत्। . गेप च / 368 / गेपते / अजिगेपत् / टु वेट कम्पने। 370 / वेपते / विवेपे / वेपथुः। न भाभू इत्यादिना णत्वप्रतिषेधः (8.434 ) / प्रवेपनम् / (55) के गेट ग्ले पृ च / 371 / कम्पने इत्यपेक्षते। केपते / अचिकपत् / गेपते। अजिगेपत् / ग्ल पते। ग्ल पृधातुः पुनः पठ्यते / दैन्यादर्थान्तरार्थम् / (53) पुस्तके तु गौरादित्वाम ङौष / निष्क लौति पाठः / (54) गाण्डीवी कनकशिलानि भुनाभ्यामिति च भारवैः प्रयोगः / (55) एतस्मादनन्तरं कुवेप च / कुवेपते। कुवेप पति क्वचिद् दृश्यते / एतत्तु माधवादी नास्ति। नापि सर्वेषु धातुप्रदीपपुस्तकेषु / Page #43 -------------------------------------------------------------------------- ________________ 33 धातुप्रदीपः। पे षे सेवने / 302 / 303 / पेबने / अपिपबत् / सेवते / रेख लेबु गतो। 374 / 3 25 / रेबते / रेबा। प्लेबते / (56) वपूष् लज्जायाम्। 376 / त्रपते / वेपे / त्रपिता त्रप्ता / त्रपा। अपबपिष्णुः / ण्यत् / अपनाप्यम् / कपि चलने / 377 / कम्पते / चकम्मे / कम्पाते / कम्पः / अनुकम्या / कम्पः / नमिकम्पीत्यादिना (22 / 167) रः। ताच्छीलिकेषु कचिद वासरूपविधिरस्तोति ज्ञापितमेतदत्र दीपिग्रहणेन / तेन कम्पना शाखा। रबि लबि अबि शन्दे / 378.380 / रम्बते / रम्बाते / ररम्बे। करम्बः / लबि अवस्रंसने च / लम्बते / ललम्बे | अलावूः / नजि लम्बेर्नलोपश्चेत्यू प्रत्ययो वृद्धिश्च / (उण,११८७)। विडम्बते / विडम्बयति / "प्रभातकल्पां रजनी व्यड़म्बयत् / " डलयोरेक्यात् / अम्बते / आनम्बे / अम्बः / पचाद्यच् / अम्बा / अम्बरम्। ___कल वर्णे / 381 / कबते। चकबे। अचकावत्। मद्गुरादयश्चेति (उण 1141) कुरच् / रमागमश्च | कबुरः / इन् सर्वधातुभ्य इति कविः / लोब अधा / 382 / क्लीबते। चिल्लोबे। अंचिलीबत् / लीबम् / लोबाञ्चक्रे / (57) क्षीब मदे / 383 / क्षीबते / तप्रत्यये निपातनात् क्षीबः / .. शो कथने / 384 / शोभते / अशिशीभत् / शोभः / / चौ च / 385 / चोभते / अचिचीमत् / र शब्दे / 386 / रेभते / अरिभित्। विरिषः / विरभितः / . ष्टभि ष्कभि प्रतिबन्धे / 387 / 388 / स्तम्भते / तिष्टम्भयिषति / विष्टम्भो / विष्टभ्यते इति स्तभातः सौत्रधातो रूपम् / टकारपरः षकारोऽयमित्येक / उपष्टम्भते / टिष्टम्भिषते / स्कम्भते / चस्कम्भे / विस्कम्भ्याते (58) / विष्कम्यत इति स्कभाते रूपम् / (56) क्वचित् रेड प्रब इति पाठः / स च भट्टोजिमाधवाभ्यां धृतः / (57) लौषशब्दात् पक्षे क्विपि लिट्याम् / . (58) वैः स्कभाते नित्यमिति (3 / 77) नानिशाद नास्य षत्वम् / Page #44 -------------------------------------------------------------------------- ________________ 34 धातुप्रदीपः। ____जम जुभि गावविनामे / 388 / 380 / जम्भते / अभ्यम् / जन्मा (59) / जभितम् / जभी इत्येके / जभते / जब्धम् / नुविधामुपदेशिवहचनमिति विदितामेव नुम् विधावियते / धातुग्रहणात् / अतो गुरोश्च हल इत्येतदिह (3 / 3 / 103) न क्रियते / जधिः / तथाच धातुपारायणे रभ राभस्य इत्यस्य तिबुदाहृतः / रब्धिः / जृम्भते / जम्भे / जरीजभ्यते / जृम्भाम् / विजृम्भणम् / जृम्भा / विजृम्भितम् / शल्भ कत्थने / 391 / शल्भते / वल्म भोजने / 382 / वल्भते / वस्मितम् / गम धाय / 383 / गलाते / जगल्ले / प्रगल्भः / गल्मायते / अवगल्भते / अवगमाञ्चके। सन्सु प्रमाद / 384 / नसते। सस्रंसे / अत्रं सिष्ट। स्त्रंसित्वा स्रस्त्वा / सस्तम् / सास्रस्यते। नौगवञ्चु इत्यादिना (7 / 4 / 84) नीगागमो न भवति। तत्र ध्वन्सुसाहचर्य्यात् स एव स्रन्सु रंह्यते / योऽचि चेति (2 / 4 / 74) लुक् / स चातोलोप (6 / 4 / 48) मकवा। सर्वविधिभ्यो लगविधिर्वलवानिति न्यायात् / तेनातोलोपस्य स्थानिवद्भावादनुनासिकलोपो न भवति। सायंस इति / एवञ्च कत्वा लोलुवाद्यर्थ न धातुलोप (1 / 1 / 4) इत्युक्तम् / द्युतादावप्ययं पठिष्यते / तस्यैव ध्वन्सभन्सुसाहचान् नौगित्याहुः। दवे पुनरसाहचर्यम् इच्छन्ति उखास्रदिति / संयोगान्तसाधर्येण सकारान्तोऽप्ययमत्र निर्दिश्यते। संयोगान्तप्रकर णानुरोधात् / टुभु स्तम्भे / 385 / स्तोभते / प्रतिष्टोभते / तुष्टुभे / अतुष्टुभत् / स्तुभित्वा स्तोभित्वा स्तुब्धा / स्तोभः / त्रिष्टुप् / अनुष्टुप् / आनुष्टुभम् / स्तुधम् / इति आत्मनभाषा उदात्ता अनुदात्तेतः / उदात्ता इति तिपिवर्जम् / अथ परसौपदिन: पवर्गान्ताः / गुपू रक्षणे / 386 / गोपायति / जुगोप गोपायाञ्चकार / (59) रधिजभोरचीति नुम् (1 / 61) / Page #45 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / धूप सन्तापे / 387 / धूपायति / दुधूप धूपायाञ्चकार / जप जल्प व्यक्तायां वाचि / 388 / 388 / जप मानसे च / जपति / भावगर्हायां यङ् / जनप्यते / जप्यम् / कर्णेजपः खलः / जपः / जाप्यन्तु बहुलवचनात् / जल्पति / जल्पाकः / जल्पः / चप सान्वने / 400 / चपति / चपो वृक्षः। तस्य विकारः / चापी धनुः / तालादिभ्योऽणिति (4 / 3 / 152) / षप समवाये / 401 / सपति / सिषापयिषति / रप लप व्यक्तायां वाचि। 402 / 03 / रपति। राप्यम् / लपति / लाप्यम् / आसुयु इत्यादिना (3 / 1 / 136) ण्यत्। अदुपधाः पूर्वोक्ता यतं भजन्ते / इमौ तु ण्यतमित्यर्थसाम्येऽपि जपिजल्पिभ्यां पृथगतयोर निर्देशः / चुप मन्दायां गतो। 404 / चोपति / चुचोप। तुप तुम्म त्रुप त्रुम्प तुफ तुन्फ त्रुफ बुन्फ हिंसाः / 4 05.412 / तोपति / तुतोप। तुतुपिषति तुतीपिषति। तुपितमनेन / तुम्पति / प्रात् तुम्पती गवि कर्तरीति पारस्करादिपाठात् सुटि (6 / 1 / 157) प्रस्तुम्मको वृषः (60) / तुपितः / तुपितवान् / त्रोपति / त्र म्मति / तोफति / तुम्फति / तुफित्वा तुम्फित्वा / त्रोफति / बम्फति / . पर्प रफ रफि अब पर्व वर्ब मर्व षर्व कर्ब खर्ब गर्न शर्ब चवं गतौ। 413. / 425 / पर्वति / रफति / रम्फति। रम्फित्वा रफित्वा। अर्बति / आन / पर्बति / वर्वति / मर्बति / सबैति / कर्बति। खर्वति / गर्वति / शर्बति / चर्वति। कुबि आच्छादने / 426 / कुम्बति / चुकुम्ब / कुम्बा / लुबि तुबि अदने / 4271428 / लुम्बति। तुम्बति / तुम्बी / लुम्बयति तुम्बयतीति चुरादिपाठात् / (66) गीति किम् ? प्रतुम्पति मेषः। कर्तरीति किम् ? प्रतुम्पति गां वृषलः / तुम्पताविति म तिङन्तानुकरणम्। अपि च धातुनिर्देशः। प्रस्तुम्पकः प्रस्तुम्पो गौः। लुङि प्रास्तुम्यौद गौः। पूर्व धातुरुपसर्गेण युज्यते। अन्तरगत्वात् सुट / तती हित्वम् / तेन लिटि प्रतुम्तुम्प गौः। सनि प्रतुस्तुम्पिति गौः / भूमिपा निर्देशाद यकिन। प्रतीतुम्पीति गौः। Page #46 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / चुबि वक्तसंयोगे / 428 / चुम्बति / चुचुम्ब / चुम्बनम् / चुम्बः / / भु पृम्भु हिंसाौँ / 4301431 / सर्भति। सिसर्भिषति। सर्भित्वा मृध्दा / सिषयिषति / सृभति। षिभु पिम्भु इत्येके / सेभते / सिम्भते / त्रिभु श्रिम्भ इत्यन्ये / शेभति। थिम्भति। शुभ शुम्भ भाषणे हिंसायाञ्च / 432 / 433 / शोभति / शुम्भति / शुशुम्भ / शुम्भयति / इति परसौभाषा उदाता उदात्तेतः / अथानुनासिकान्ता आत्मनेपदिनः / घिणि घुणि वृणि ग्रहणे / 434-436 / घिस्मते / जिघिस / जेधिसमाते / घुसते / जुघुस / जोघुमाते / शुस्मते / जस्मे / जरीमाते। . ___घुण घूर्ण भ्रमण / 437 / 438 / घोणते / जुघुण / जोधुण्यते / घुणः काष्ठकोटः / घोणा। घूर्णते / जुघूर्णे / . घुणति चूर्गातीति तुदादिपाठात् / ___ पण व्यवहार स्तुतौ च / 438 / पणायति / पणायिति। .पणायाचकार पेणे / पम्मण्यते / पण्यते / पणितम् / पण्यम् / पणः / आपणः / परिपाणः / स्तुतौ पनायति गुरुम्। आयप्रत्ययान्तादात्मनेपदं न भवति / धात्वन्तरत्वात् / अनुदात्तत्त्वं केवले चरितार्थम् / स्तुत्यर्थेन पनिना साहचर्य्यात् स्तुत्यर्थस्यैव पणरायप्रत्यय इति केचिन्मन्यन्ते / तेन शतस्य पणते / सहस्रस्य पणत इति भवति। अन्येतु सामान्येन स्मरन्ति / तथाच भटिः न चोपलेभे वणिजां पणाया इति / पन च / 440 / पनायति / पनायिष्यति पनिष्यते / भाम क्रोधे / 441 / भामते / बभामे। भामिनी। भाम्यते / न्यासकारस्तु नुगतोऽनुनासिकान्तस्येति (14 / 85) नुकमिच्छति बम्भाम्यत इति / अन्ये त्वत इति त परकरणानुकं नेच्छन्ति / बाभाम्यते / (61) क्षमूष महने / 442 / क्षमते। चक्षमे। क्षमिता क्षन्ता। क्षमा। क्षान्तः / क्षान्तवान् / क्षाम्यतीति दिवादिपाठात् / (61) ङपुस्तकऽबावश्यकाधमण्यं योणिनिः (22170) भामिनीति पाठः। कखमान्द्रान पुस्तकेषु तु आवश्यक इत्यादि नास्ति / माधवेन तु भामः क्रोधोऽस्या असीति भामिनीति व्युत्पादितम्।। Page #47 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। कमु कान्ती / 443 / कामयते। कामयाञ्चके चकमे। अचीकमत अचकमत / कामयित्वा कमित्वा कान्वा / कान्तः / कामुकः। कामुकी कामुका। कमः / कमनः / कामः / इति आत्मनेभाषा उदात्ता अनुदातेतः / अथ पौपदिन उच्यन्ते / अण रण वण भण मण कण कण व्रण भ्रण शब्दार्थाः / 444-452 / प्रणति / आणकः / अण:। अणकः। रणति / रणः / राणकः (62) / वणति / ववाण / ववणतुः / ववणुः / भणति / अभाणीत् अभणीत् / बम्मण्यते। मणति / मणितम्। इन् मणिः / मणिकः / ईदादिप्रग्यत्वे मणीवादीनां प्रतिषेधो वक्तव्य इति "मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम / " कणति / चकाण | क्वणति / चक्वाण / निक्कणः निक्काणः / व्रणति / भणति / प्रोण अपनयने / 853 / ओणति / मा भवानोणिणत् / शोष वर्ण गयोः / 454 / शोणति / अशुशोणत् / शोण शोणी। ओणू संघाते / 455 / श्रोणति / श्रोणः / श्लोण च / 456 / लोणति / पैण गतिश्लेषणप्रेरणेषु / 457 / पैणति / (63) ध्रण शब्दे / 458 / ध्रणति | उपदेश दन्त्यान्तोऽयमिति प्रागस्य निर्देशो न कृतः / तस्य प्रयोजनं यङ्लुकि दन्ध्रन्तीति यथा स्यात् / अन्यथा छुवात् दंध्रण्टीति भवति / कनी दीप्तिकान्तिगतिषु / 458 / कनति / कान्तः / कनकम् / टन वन शब्दे / 4601461 / स्तनति / तिष्टानयिषति / अभिनिष्टानः / वनति / ववान / ववनतुः / ववनुः / अस्यै त्वाभ्यासलोपनिषेधश्चान्द्ररुदाहृतः / * (62) डपुस्तकेऽत्र तब कुशल (5 / 2 / 63) इत्यम् / न सामिवचन इति ( 55) ज्ञापकात् खार्थे कनित्यधिकः पाठो दृश्यते / (63) पुस्तके प्रेण प्रणतीति पाठः। Page #48 -------------------------------------------------------------------------- ________________ धातुंप्रदीपः / वन षण संभक्तौ / 462 / 463 / वनति / ववान / ववनतुः / ववनुरिति / अर्थभेदात् पुनः पठ्यते / सनति / असोषणत् / सातिः सतिः सन्तिः / अम गत्यादिषु / 464 / अमति / अभ्यमीत्। आमः ; आमयति / संभक्तिशब्दयोरनन्तरयोग्रहणार्थमादिशब्दमिच्छन्ति / ट्रम हम्म मीम गतौ / 465-467 / द्रमति / नित्यं कौटिल्ये यङ् ट्रंद्रम्यते / दन्द्रमणः / हम्मति / जहम्म / मीमति / अमिमीमत् / मौमा / चमु छमु जमु झम अदने / 468.471 / चमति / आचामति / आचामयति / चमित्वा चान्त्वा। आचान्तः / आचामः / छमति / जमति / संजमनम् / झमति / जिमि केचित् पठन्ति / जेमति। जेमनम् / क्रमु पादविक्षेपे / 472 / क्रामति / क्राम्यति / क्रमते / क्रम्यते / प्रक्रम्यते / प्रक्रमते / प्रक्राम्यते देवदत्तः / इन्प्रत्यये बाहुल्यादुपधाया इत्त्वञ्च / क्रिमिः / क्रमः / संक्रमः / संक्रामयति / संक्रामः / वा चित्तविराग इत्यतो (6 / 4 / 81) वेत्यनुवृत्तेर्व्यवस्थितविभाषात्वान् मितां इख इति (6 / 3 / 02) न भवति / (64) इति परस्मैभाषा उदाता उदात्तः / अथ यरलवान्ता आत्मनेपदिनः / अय वय यय मय चय तय णय गतौ। णय रक्षणे च / 473-478 / अयते / पलायते / पलायाञ्चके / पल्ययते / पल्ययितः / पलायितः / प्रायः / अमुन् प्रयो लौहम् / अमोशमायेत्यादिना (5 / 4:83 ) अच् / कालायसम् / घयते / ववये / वयः / नौवयेत्यादिना (4 / 4 / 81) यत् / वयसा तुल्यो वयस्यः / ययते / येये / मयते मेये। चयते / चेये। तयते / तेये / नयते / नेये / दय दानगतिरक्षणहिंसादानेषु। 480 / दयते। सर्पिषो दयते / "दयाञ्चक्रे न राक्षसः।" दया। दयालुः / रय गतौ / 481 / रयते / रेये। रयितम् / रयः / (64) व्यवस्थितविभाषति। तेन प्रियसहदि विभौषणे श्रियं संक्रमय्य वैरिण प्रत्यादि प्रयोगः / धान विश्रामबतीत्यादावपि व्यवस्थितविभाषा। Page #49 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / 38 जयी तन्तुसन्ताने / 482 / जयते / जयाञ्चके / जयिता। अतः / जतवान् / निरूतम् / पूयो विशरणे दुर्गन्धे च / 483 / पूयते / पुपूये / पूतः / पूतिः / पूयः / __यी शब्दे उन्दे च / 484 / क्रूयते / चुये। क्रोपयति / चेलकोपम् / क्रूतः / क्रूतवान् / क्ष्मायी विधूनने / 885 / क्ष्मायते / चक्ष्माये / मापयति / मातः / क्ष्मातवान् / मातिः / / ___ स्फायी ऑप्यायी वृदौ / 486' 487 / स्फायते / पस्फाये। स्फायितचीत्यादिना ( उण , 2 / 170) रक् / स्कारः। स्फारयति / स्फीतः / स्फीतवान् / स्फातिशब्दादर्श पाद्यजन्तात् स्फाता स्तण्डुलाः। आप्यायते / आपिप्ये / आप्यायि / आप्यायिष्ट। पीना यवाः / आपीनोऽन्ध : / आपीन. मूधः / आपपीयते / . ताय सन्तानपालनयोः / 488 / तायते / तताये / प्रतायि / अताविष्ट / शल चलनसंवरणयोः / 488 / शलते / शेले। शालः / कृशृशलिकलिगदिभ्योऽभच् (उण 2 / 402) शलभः / शलकम् / इण्भीकापाशल्यभिमर्चिभ्यः कन् / (उण , 3 / 323) / शालूकम् / बहुलवचनादालुच शलालु / वलाकादयश्वेत्याकः (उण, 4 / 454) / शलाका / शलतीति गती वक्ष्यते / . वल वल्ल संवरण / 480481 / वलते। ववले / “ववलिरे वलिरचित. मध्यमा / " वलेवलादेश इप्रत्ययश्च / वलिः / वली। वलते / वलिः / वल्ली। (65) / रासिवल्लिभ्यामभच ( उण , 3 / 405) / वल्लभः / ... मल मल्ल धारणे / 482 / 483 / मलते / मेले। घबर्थे कः / मलम् / ज्योत्स्नेत्यादिना निपातनात् (5 / 2 / 114) मलिनम्। माला। कर्मणि खभावाद् धजन्तोऽपि स्त्रियां वर्तते / संज्ञायां कुन् / गौरादित्वान् डोष / मामल की। मलते / ममल्ले / मल्लः / मल्लिका / संज्ञायां वुन् (उण,२।१८०)। भल भल्ल परिभाषणहिंसादानेषु / 484485 / भलते। बभले / (65) पुस्तके अजन्तवादगौरादिपाठान् डौषि वल्लौति पाठः। Page #50 -------------------------------------------------------------------------- ________________ 4. धातुप्रदीपः / भालूकः / उलूकादयश्चेति / ( उण, 4 / 480) / भलते / बभन्ले / भल्लूकः / कल शब्दसंख्यानयोः / 486 / कलते / चकले। कालः / कल अव्यक्त शब्दे। 487 / कल्लते। कल्लः / पोलच कल्लोलः / / तेह देव देवने / 488488 | तेवते। अतितेवत् / देवते | अदिदेवत् / भादेवकः / शेख ह गेह ग्लेख पेह मे लेह सेचने / 500-506 / शेवते / अशिशेवत् / सेवते / सिषेवे / पसिषवत् / गेवते। ग्लवते / पेवते / मेवते / म्व ते / अमिम् यत् / सेब खेव प्ले इटेके / रेख प्ले गतौ / 507 / 508 रेवते / अरिरवत् / रेवा / लेवते / पूर्वको रहनेवौ पवर्ग पठितौ स्पर्शान्तौ / इमौ तु यरलवान्तवर्गे पठिती ईषत्पृष्टौ वेदितव्यो। एवं पवतिमवती च वेदितव्यो / प्लव इत्येके / प्लवते / प्लेवे / पव इत्यन्ये / पवते / पेवे। - इति एते पात्मनेमाषा उदात्ता अनुदात्तेतः। अथ परस्मैपदिन: यरलवान्ताः / मव्य बन्धने / 500 / मध्यति / ममव्य / पक्षमा ईक्ष्य ईर्थ ईर्थार्थाः / 510 / 512 / सूर्यति / सुषूय॑ / ईय॑ति / ईर्ष्याञ्चकार / ईर्घति ईञ्चकार / ईर्षिषिषति / ईर्षियिषति / ईर्था / (66) हय गतौ / 513 / हयति / हयः / शच्य अभिषवे / 514 / शुच्यति / चुच्य इत्यपि पठन्ति / 507 / हर्य गतिकान्योः / 515 / हय॑ति / जहयं / हा। अकारः / अलँ वारणपर्याप्तिभूषणषु / 516 / अस्यानुनासिकः स्वरितोऽकार इत्संज्ञक इतीच्छन्ति / अतोऽयमुभयपदी। यरलवान्तप्रकरणानुरोधेन अयमबोभयतोभाषोऽपि पठितः। तद्योतनायानुनासिक उच्चार्यते / अलति अलते / कुन् / अलकम् / अलका कुवेरनगरी। दूण अलिः / अली / ईकन् अलीकम् / (66) विपि सूट, सूक्षौं / ईर्ट / ईट् / Page #51 -------------------------------------------------------------------------- ________________ 41 धातुप्रदीपः। अिफला विशरणे / 517 / फलति / पफाल / फुल्तमस्य फलितमस्य / प्रफुलत: प्रफलितः / पम्फुल्यते / पम्फुलः / फुल्ता लता। उत्फुल्लम् / संफुल्लम् / उपसंख्यानात् / मौल स्मील मोल निमेषणे / 518-520 / मौलति। अमिमीलत अमोमिलत् / स्मोलति / क्ष्मीलति / श्मील इत्येके / श्मीलति / पौल प्रतिष्टम्भे / 521 / पीलति / पौलुः / मृगयादित्वात् कुः / णील वर्णे / 522 / नीलति / प्रणीलति / नीलम् / नीलात् प्राण्योषध्यो. रिति डोष् / नौली धेनुः / नीली ओषधिः / वा संज्ञायाम् (4 / 1:42 वा)। नौला नीली वा दासी। शील समाधौ / 523 / शोलति / शीलम् / शीले भवा वृत्तिः शैली / शील उपधारणे चुरादौ / शीलयति / कील बन्धे / 524 / कोलति / कोलम् / कूल आवरणे / 525 / कूलति / कूलम् / शूल रुजायां सङ्घाते च / 526 / शूलति / शूलम् / तूल निष्कर्षे / 527 / तूलति / तूलम् / तूलिका / पूल संघाते / 528 / पूलति / पूलः / पञ्चपूली / मूल प्रतिष्ठायाम् / 525 / मूलति। मूलम् / नौवय इत्यादिना (4 / 4 / 81) यत् / मूल्यम् / मूले भवो मौलः / फल निष्पत्तौ / 530 / फलति / फलितम् / फलम्। . चुल्ल हावकरणे / 531 / चुल्लति / चुचुल्ल / चुल्लः / चुनिः चुल्ली। फुल्ल विकसने / 532 / फुल्लति / प्रफुल्लः / प्रफुल्लितः / चिल्ल शैथिल्ये भावकरण च / 533 / चिल्लति / चिचिल्ल / चिन्नःपक्षी / तिल गतौ / 534 / तेलति / तिलः / क न् / तिलकः / वेल चेल केल खेल खेल वेल्ल चेल्ल चलने। 535-541 / वेलति / विवेल / अविवेलत् / वेला। चेलति / चेलम् / गौरादि डीए। पचादिषु चेलडिति पाठाहा स्त्रियां डीए। चेली। केलति / केलम् / केला। केलिः / Page #52 -------------------------------------------------------------------------- ________________ 42 धातुप्रदीपः। कण्डादित्वाद् यक् / केलायति / कलायितम् / खेलति / खेलयति / खेला। खेलायति (67) / खेलति / वेल्लति / चेल्लति / पेल फेलु शेल गतौ। 542-544 / पेलति / अपिपलत्। फेलति / फेला। शेलति। खल खल सञ्चलने / 545 546 / खल सेशये च। खलति। खलः / सखलति। चखाल / स्खलितम् / गल अदने / 540 / गलति / जगाल / सल गतौ / 548 | सलति / सालः / सलिलम् / इलन् / दल विदारणे / 548 / दलति / ददाल / दालः / दलनम् / दाडिमम् / (68) कुहालः / () खल खल्ल आशगमने / 550 / 551 / खलति / अखालीत् / खल्लति / शखल्ल / अखल्लीत् / खोर गतिप्रतिघाते / 552 / खोरति / अचुखोरत् / खोल इत्यप्येके / 553 / खोलति / खोलः / धोरऋ गतिचातुर्थे / 554 / धोगति / अदुधोरत् / चलनशब्दार्थाद. कर्मकाद युच् / (3 / 2 / 168) / पाधोरणः / धोरितम् / त्सर छद्मगतौ / 555 / तसरति / तत्सार। तत्सरतः। तत्मकः / अत्सारीत् / तसरुः खड़गादि मुष्टिः / आकर्षादित्वात् सरकः / कार इच्छ ने / 556 / कारति / चमार / अक्मारीत् / अन्न वन मभ चर गत्यर्थाः / 557-560 / अन्नति / आनन / प्रभाते। (70) अनम् / वनति / वचाते / मनाति / मचाने / चरति (67) कण्डादिभ्यो यगिति (21120) खार्थे यकि केलायति खेलायतीति सिद्धम् / (68) दालशब्दाद धजन्तादिमच / (69) कुदालयतीति कुद्दालः। पृषोदरादिरिति माधवः। . (10) अबात इत्य नन्तर चपुस्तके अभ्यत इत्येके इति च पाठोऽधिकः। सब कर्मणि प्रभाते रत्याव (1) हली यमा यमि लोप इत्यनेन रेफलीप इति एके मन्यन्ते / अन्ये त्वव यमा यमीति यथासंखामेवेति ग्रहन्ति / तेनादित्यं हविरित्यादावेव लोपः। नतु माहात्मय सादामामित्यादी इति वदन्ति / . Page #53 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / भक्षणेऽपि पठ्यते / चरति / अचारीत् / चरितम् / चरित्रम् / उदश्चरः सकर्मकादिति ( 1 / 353) तङ् / गेहमुच्चरते। समस्तृतीयायुक्तात् (1 / 3 / 54 ) अश्वेन सञ्चरते। चचूर्यते / चञ्चूर्ति चञ्चुरीति / आचरितव्यम् / आचरणीयम् / प्राचार्यः / वा चरिचलीत्यादिना हित्वमागागमश्च चराचरः / व्रत इति (3 / 2 / 80) णिनिः / ब्रह्मचारी। सब्रह्मचारी। ष्ठिवु निरसने / 561 / ठीवति / टिवेरभ्यासस्य तो वेति तन्वान्सरीयम् / टिष्टेव / तिष्ठेव / ठूत्वा ठेवित्वा / मधुलिट् ठीवति (71) / इवन्तत्वादिड् विकल्पः / तिष्ठेविषति / तिष्यति / निष्ठेवनम् / निष्ठीवनम् / जि जये / 562 / जयति। विजयते / पराजयते / जिगाय। जेता। जापयति। जिगीषति। जयः। जय्यः / जेयः। जापः / मारजित् / जिट्टक्षीति (3 / 2 / 157) इनिः। जयो। करप् जित्वरः। खल सुजयः / उत्तरधातुसादृश्यानुरोधेनाजन्तोऽप्ययमत्र निर्दिश्यते / जीव प्राणधारणे / 563 / जीवति / अजिजीवत् अजीजिवत् / जीविका / जोविकालत्य कथयति / जीवनम् / जीव्यम् / पीव मौव तीव णीव स्थौल्ये। 564-567 / पीवति। पिपीव / पीवरम् / पौवा / पीवित्वा / मीवति / तीवति / नीवति / प्रणीवति। क्षि निरसने / 568 / क्षेवति / . उर्वी तुझे थुर्वी दुर्वी धुर्वी हिंसायाम् / 568-573 / जर्वति / जः / उरी / उरः / जर्ण: / अर्णवान् / जणिः / तूर्वति / थूर्वति / दूर्वति / दूर्वा / धूर्वति / धूः / धुरौ / धुरः / तहहतीत्यर्थे धुरो यड्ढको (4 / 4 / 77) / धुर्यः / धौरेयः / सर्वा चासो धूश्चेति सर्वधुरा / तां वहतीति खः / सर्वधुरीणः / योगविभागादुत्तरधुरोणः / एकधुराल्लुक च (4 / 4 / 78) / एकधुरः एकधुरीणः / गुरू उद्यमने 574 / गूर्वति / / गूः / गुरौ / गुरः / गूग्णः / गूर्णवान् / मुर्वी बन्धने / 575 | मूर्वति। मूर्वा / तस्य विकारो मौर्वी / मूः / मुरौ। मूर्णम् / (71) मलिट् ठीवतीति : सि धुडिति ( दाशर) नेति प्रदर्शनार्थम् / ठोक्तेः सत्वाभावात् / Page #54 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / पुर्व पर्व मर्व पूरौ / 576-578 / पूर्वति / पर्वति / मर्वति। .... चर्व अदने / 57 / चर्वति / चर्वा / चर्दितम् / भर्व हिंसायाम् / 580 / भवति / कर्व खर्व गर्व दपै / 581-583 / कर्वति / खर्वति / गर्वति / गर्वः / पूर्वकाः कर्वादयः स्पर्शान्ताः / अमी त्वौषत्पृष्टान्ता इति पुनश्च पठ्यन्ते / अर्व शर्व षर्व हिंसायाम् / 584-586 / अर्वति। आनर्व। गन्धर्व इति शकन्धादित्वात् पररूपम् / शर्वति / शर्वः। शर्वाणी / सर्वति / सर्वः / सदस्मै / इवि व्याप्तौ। 587 / इन्वति / प्रेन्वति / इन्वाञ्चकार / णत्वविधी नुमोऽनुस्वारोपलक्षणार्थत्वं ट्रष्टव्यमित्यु तत्वात् प्रेन्वनमिति नुम्व्यवाये गत्वं न भवति / पिवि मिवि णिवि संसने / 588 / 580 / पिन्वति। पिपिन्व / पिन्वः / मिन्वति / निन्वति / प्रणिन्वति / निनिन्व / हिवि दिवि धिवि जिवि प्रीणनार्थाः। 581-584 | हिन्वति / जिहिन्न / दिवति / दिवाते। धिनोति / धिनुतः / जिन्वति / जिजिन्व / रिवि रवि धवि गत्यर्थाः / 585 / 587 / रिग्वति / रखति / रगया / धन्वति / दधन्व / कनिन् / धन्वा मरुदेशः / कवि हिंसाकरणयोः / 588 / कृणोति / चक्कण्व। . मव बन्धने / 588 / मवति / ममाव। मेवतुः / मेयुः। मूः / मुवौ / मुवः / यङ्लुगन्तात् कि / मामूः। __ अव रक्षणगतिकान्तिप्रीतिटतावगमप्रवेशश्रवणखाम्यर्थयाचनक्रियेच्छादीप्तिव्याप्तवालिङ्गनहिंसादानभागहद्धिषु / 600 / अवति | आव / जः। उवौ। उवः / अविषः / जतिः। ' इति एते परस्म भाषा उदात्ता उदात्तेतः / उदात्तत्वमिदं जयतिवर्जम् / तस्यानुदात्तत्वात् / धावु गतिशयोः / 6.1 / धावति धावते। धावित्वा धौत्वा। धौतः पटः। कथं गतौ धावितो धावितवानिति ? यस्य विभाषेति. (7 / 2 / 15) Page #55 -------------------------------------------------------------------------- ________________ 45 धातुप्रदीपः / निषेधस्यानित्यवादिटोऽनित्यता। वौजन कतिचूतिनृतीनामोदित्करणम् / तद्धि खोदितो निष्ठायामिति (72 / 14) निषेधार्थ क्रियते / यस्य विभाषेति (12 / 15) निषेधस्यानित्यत्वे तु तेनैव सिद्धत्वादनर्थक तत् स्यात् / षादित्वात् कलच् / बाहुल्यादुपधाहखत्वम्। धवलः / धवला। "नीता येन निशा शशाधवला / " ण्वुल धावकः / लुट धावनम् / तिन् धौतिः / / उभयतोभाष इति उभयपदी भण्यते / स्वरितत्त्वात् स्वरितदिति / स्वरित इत्संज्ञकोऽस्येत्यर्थः। तस्य प्रयोजनं स्वरितजितः कर्चभिप्राये क्रियाफल इति (1 / 3 / 72) प्रात्मनेपदम् / हिक्कादिषूभयपदिष्वयं न पठ्यते। तेषां कवर्गान्तप्रकरणानुरोधेन / अस्य चान्तःस्थान्तप्रकरणानुरोधात् / / 'अथ अमान्ता प्रात्मनेपदिन: कथ्यन्ते / धुक्ष धिक्ष संदीपनलेशनजीवनेषु / 602 / 603 / धुक्षते / दुधुक्षे / संधुक्षणम् / धिक्षते। वृक्ष वरण / 604 | वृक्षते / वृक्षः / शिक्ष विद्योपादाने / 605 / शिक्षते / शिक्षा | शेक्षः / छत्रादिभ्यो णः (4.4 / 62) / शैक्षा। भिक्ष याच्आयां लाभेऽलाभे च / 606 / भिक्षते / भिक्षा। भिक्षुः / भिक्षासमूहे भिक्षादिभ्योऽण (4 / 2 / 38) / भैज्ञाम् / क्लेश व्यक्तायां वाचि / 607 / क्लेशते / चिक्लेशे / दक्ष वृदो शीघ्रार्थे च / 608 / दक्षते / दक्षः / दक्षिणम्। टुदक्षिभ्या. मिनन् (उणु, 21208) / दक्षिणा / दीक्ष मौण्डेयज्योपनयननियमव्रतादेशेषु / 60 / दीक्षते / दीक्षा। दीक्षितः / ईक्ष दर्शने / 610 / ईक्षते / ईक्षाञ्चके। ईक्षणम् / भाष व्यक्तायां वाचि / 611 / भाषते / बभाषे / भाषा / ण्यत् भाष्यम् / विनिः मितभाषी / भाषितम् / पर्ष वर्ष स्नेहने / 6121613 पर्षते / वर्षते / ववर्षे / ग्लेषु अन्विच्छायाम् / 614 / ग्लेषते / अजिग्लेषत् / Page #56 -------------------------------------------------------------------------- ________________ 46 धातुप्रदीपः। ईष गतिहिंसादानेषु / 615 / ईषते / ईषाञ्चके | प्रकारः ईषा। मनस ईषा मनीषा। पृषीदरादिः / व्रीह्यादित्वादिनिः मनीषी। घञ्प्रेषः / ण्यत् प्रेथः / गवुल ईषिका / ईष्व इति वनन्तस्य निपातनमस्य / ईषतोत्यग्रे वक्ष्यते / प्रेष यत्ने / 616 / प्रेषते / अपिप्रेषत्। येष प्रयत्ने / 617 / येषते / अयियेषत् / जेषणेस एष हेष गतौ / 618-621 / जेषते / प्रजिजेषत् / नेषते / प्रणेषते / प्रनिनेषते / एषते / अध्येषते अन्वेषते / मा भवानेषिषत् / हेपते / "हेषा वाजिध्वनौ स्त्रियाम्"। र हेष अव्यक्तशब्दे / 6221623 / रेषते / अरिरेषत् / हेषते / जिहषे / . . अजिहेषत् / उपजिहेषिषते / हेषा हेषा च निःस्खन इत्यमरः / (72) कास शब्दकुत्सायाम् / 624 / कासते। कासाञ्चके / कासो रोगः / रोगाख्यायां ण्वुल बहुलम् (3 / 3 / 108) / उत्कासिका। भास दीप्तौ / 625 / भासते / बभासे / अबीभसत् अबभासत् / भाखरः / भञ्जभासमिदो घुरच् (32 / 161) / भासुरम् / ग्रह्यादिणिनिः / उभासी / किए भाः भासी भासः / आत्मनेपदार्थमकारानुबन्धे कर्तव्य ऋकारानुबन्धकरणमस्य ऋकारानुबन्धप्रकरणात् / एवञ्चानुबन्धान्तरकरणञ्च न प्रकरणानुरोधेन / ___णास रास शब्दे / 626 / 627 / नासते प्रणासते। नासा। नासिका। अञ् नासिकाया इत्यच् (5 / 4 / 118) नसादेशश्च / गोनसम् / खुरखराभ्याञ्च नस् वक्तव्यः। खुरणाः खरणाः / अच्प्रत्ययोऽपोष्यते। खुरणसः खरणसः / उपसाचेत्यच्-(५।४।११८) नसादेशौ / प्रणसः। वो वक्तव्य इति प्रभावे विग्रस्तु गतनासिकः। केचित्रासिकापर्याये नसाशब्दमिच्छन्ति / तथाच वगहनक्षत्रपुरुषप्रकाशे नसाशब्दः प्रयुक्तः। भटिकाव्येपि विनसा हतबान्धवैति दृश्यते / न चासावुपसर्गाचेति (5 / 4 / 118) नसादेशे सिध्यति / वेनों वक्तव्य इति ग्रादेशेन बाधितत्वात् / (73) रासते / ररासे / (72) हषा रेषेति प्रश्वशब्द / अमरेऽश्वप्रकरणात्। (73) मतान्तरे भट्टिप्रयोग विनासिकाशब्दे कर्मधारयः। तत उपलक्षणे कृतीया / Page #57 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / णस कौटिल्थे / 628 / नसते / प्रणमते / नेसे / अनौनसत् / विनसः / विमास / भ्यस भये / 628 / भ्यसते / बभ्यसे / पाङ् शसि इच्छायाम् / 630 / आशंसते। आशशंमे। प्राशंस्थते / आशंसिता। आशंसितम् / प्राशंसा। आशंसुः / प्रशंसति प्रशस्यते प्रशस्त इति शन्स स्तुतावित्यस्य / ग्रस ग्लसु अदने / 631 / 632 / असते। जग्रसे / ग्रसित्वा ग्रस्त्वा / ग्रस्तम् / पिण्ड ग्रः / ग्लसते / ईच चेष्टायाम् / 633 / ईहते / ईहाञ्चके / ऐहिष्ट / ईहा। वहि महि वृद्धौ / 634 / 635 / वंहते। वहेर्नलोपश्चेत्युप्रत्ययः (उण, 1 / 18) / बहुः / भूयान् / भूयिष्ठः। मंहते। महान् / वर्तमाने पृषवाहन महदिति ( उण, 2 / 22 ) अतिप्रत्ययः / महिष्ठो महीयान् महिमा / अहि गती। 63 / अंहते / आनंहे / आंहिष्ट / अनिहिषिते / नन्द्रा। इति (6 / 2 / 3) निषेधाद हिशब्दस्य हित्वम्। अंहः / गरह गल्ह कुत्सायाम् / 637 / 638 / गर्हते। जगहें। जागते / गलहते। जागल्ह्यते। बल्ह प्राधान्थे / 638 / वल्हते / ववल्हे / अवल्हिष्ट / अवलहिध्वम / प्रवल्डिम् / वह वलह परिभाषणहिंसादानेषु / 640641 / वर्हते। ववई। वहिणः / बर्हम् / वरी। प्रवहः / वल्हते / वावलद्यते। हि गतौ / 642 / प्लेहते / पिप्लिहे / प्लीहा / सीमानौ / वेड जेह वाह प्रयत्ने। 643-645 / वेहते / अविवेहत् / वेद्यते / जेहते / वाहते / वाढू भृशम् / वाहितम् / माह माने / 646 / माहते। द्राह निद्राक्षये / 647 / दाहते / अददाहत् / का दीप्तौ। 648 / काशते / चकाशे। अचकाशत् / आकारोपध . ऋदित्प्रकरणादिहायं निश्यिते / काश्यते इति दिवादिपाठात् / Page #58 -------------------------------------------------------------------------- ________________ . 48 धातुप्रदीपः / ___जह वितर्के / 648 / जहते / जहाञ्चक / समूहति समूहते। समुद्यते / जहः / समूहः / समूहा / सामूहिकः / अध्यात्मादित्वाट् ठञ् / . गाह विलोड़ने / 650 | गाहते / जगाहे / गाहियते घाच्यते / अगाहिष्ट प्रगाढ़। विगाढ़ा विगाहिता। विगाढ़म् / विगाहः / ग्रह ग्रहणे / 651 / गहते। जरहे / गर्हिता गर्दा / एढ़ः / एढ़िः / क्यप् ग्राह्यम् / यहाः / गृहम् / गेहे क इति (3 / 1 / 144) ग्टह्णातः कविधानं तस्यैव गृहमिति यथा स्यादिति द्योतयितुम् / गृहेर् मा भूदिति / ग्लह इत्यप्येके / 652 / तथा चाक्षेषु ग्ल ह इत्यत्र (3 / 3 / 10) ग्लहः प्रवत्यन्तरमस्तीत्युक्तम् / ग्लहते / जग्ल है / ग्लहः / - घुषि कान्तिकरणे। , 653 / धुंषते / जुघुषे / धुंथते / उत्तरधातुसाधानुरोधेनायमिह निश्यिते / इति आत्मनेभाषा उदात्ता अनुदात्तेतः। अथ परस्मैपदिनः / घुषिर शब्दार्थः / 654 / घोषति / जुघोष / अघुषत् अघोषीत् / घुष्टम् / घुषिर् अविशब्दन इति चुरादो। तस्य घोषयति / प्रजू व्याप्ती संघात च / 655 / अक्षति अक्षणोति / अक्षिता अष्टा। अष्टः / अष्टवान् / अक्षित्वा अष्ट्वा।। . ता त्वचू तनूकरण / 656 / 657 / तक्षति तक्ष्णोति 1 तक्षिता तष्टा / तक्षित्वा तष्ट्वा / तष्टम् / त्वक्षति / तत्वक्ष। त्वक्षिता त्वष्टा / त्वचित्वा त्वष्ट्वा / त्वष्टम् / उक्ष सेचने। 658 / उक्षति / उक्षाञ्चकार / उक्षा। प्रोक्षणम् / अभ्युक्षणम् / रक्ष पालने / 658 / रक्षति / रिरक्षिषति | रारच्यते / णिक्ष चुम्बने। 66 / निक्षति / णोपदेशप्रयोजनमुक्तम् प्राक् / प्रणिक्षति / वृक्ष ष्टृक्ष पक्ष गतौ। 661-663 / टक्षति / तदक्ष / लक्षः / स्तक्षति / तिष्टक्षयिषति / (74) नक्षति / / (74) अणिजन्ते तु तिस्टक्षिषतौति / स्तौतिण्योरेव षणीति (82261) नियमात् षत्वाभावः / Page #59 -------------------------------------------------------------------------- ________________ 48 धातुप्रदीपः / 48 वक्ष रोषे / 664 / वक्षति | ववक्ष / वक्षः क्रीडम् / .. मक्ष संघाते / 665 / म्रक्षति / मक्ष इत्यप्येके / 666 / मक्षति / मक्षिका / तक्ष त्वचने / 667 / त्वचनं संवरणम् / तक्षति / तक्षिता। पक्ष परिग्रह इत्यप्येके / 668 | पक्षति / पक्षः / पक्षणम् / पूर्ण अनादरे / 668 / सूक्षति / सुषुः / सूक्षणम् / (75) काक्षि वाक्षि माक्षि काकायाम् / 670-672 / काइति। चकार / काजा। वाइति / पृषीदरादित्वात् इस्खे "तसन्धिः पुंसि वक्षणः / " माक्षति / द्राक्ष धाक्षि ध्वाक्षि घोरवाशिते च / 673-675 / ट्राइति / ददाइ / ध्राइति / वाइति / ध्वाक्षः / चूष पाने / 676 / चूषति / चुचूष / तूष तुष्टौ / 677 / तूषति / तूषा / तूषः / पूष हो / 678 / पूषति / पूषितम् / पूषः / . मूष स्तेये / 678 / मूषति / मूषकः / मुषा / मूषिका। / खूष प्रसवे / 680 / सूषति / सुषूष / . यूष हिंसायाम्। 681 / युषति / यूषः / “पीते यूणि निरामयः / " (76) जूष च। 682 / जूषति / भूष अलङ्कार। 683 / भूषति / बुभूष। भूषते कन्या स्वयमेव / भूषणम् / जष रुजायाम् / 684 / अषति / अषाञ्चकार / अषः / अषरम् / ईष उच्छे / 685 / ईषति / ईषाञ्चकार / ईषा / प्रेथः / प्रेषः / कष शिष जष झष शष वष मष रुष रिष हिंसाः / 686-684 / कषति / कषिष्यति / समूलकार्ष कषति / निमूलकाषं कषति / सर्वकषः / (75) पत्र भट्टोनि:-"अनादर इति तु क्वाचितकोऽपपाठः।" इति। अवजावहिलनमसूर्तणमित्यमरः / सूर्तणमादरः। . (76) यूषो मांसरसविशेष इति माधवः / Page #60 -------------------------------------------------------------------------- ________________ 5. धातुप्रदीपः। कष्टम् / कषितम् / निकषः / पत्काषी। शेषति / शेष्टा। जषति / झषति / झषो मीनः / वषति। मषति / रोषति / रोषिता रोष्टा / रुष्यतीति दिवादिपाठात् / रेषति / रेषिता रेष्टा / भष भत्सने / 685 / शब्दकर्मकः / भवति / भषकः श्वा / शब्दः शब्दविशेषः कुक्कुरध्वनिः कर्म क्रियास्येति शब्दकर्मकः / सोऽप्यस्यार्थः / उष दाहे / 686 / ओषति / उवोष श्रीषाञ्चकार / जमा / बहुलवचनाद् दीर्घः। जिषु विषु मिषु सेवने / 687-688 / जेषति | जेषिता। जेषित्वा जिषित्वा जिष्ट्वा / वेषति / मेषति / मेषः / अच / पुष पुष्टी / 700 / पोषति / पोषिता / अपोषीत् / पोषितः / पुष्णाति पुष्यतीति गणान्तरपाठात् / थिषु श्लिषु प्रुषु प्लषु दाहे / 701-704 / श्रेषति / श्रेषित्वा थिषित्वा श्रिष्ट्वा / प्रश्लेषति / प्राश्लेषीत् / प्रोषति / प्लोषति। . पृषु वषु मृषु सेचने / 705-707 / पर्षति। पृष्टम् / पृषितमित्यौणादिकम् / वर्षति / दृष्टिः। अविधौ भयादीनामुपसंख्यानमित्यच / वर्षम् / वृषभो वर्षणादिति भाष्यलेखनाद वर्षणमिति च / मृषु सहने च। मृष्यतौति दिवादित्वात् / मर्षति / मर्षित्वा मृषित्वा / धृषु संघर्षे / 708 / घर्षति / जघर्ष / पृष्टम् / . हषु अलीके / 708 / हर्षति / हृषिताः केशा हृष्टा वा। हृष तुष्टाविति दिवादी दृष्यति / तुस इस बस रस शब्दे / 710-713 / तोसति / ततोस / हसति / इसितम् / इखः / वसति / रसति / रसितम् मेघगर्जनम् / लस श्लेषणक्रीड़नयोः / 714 / लसति / विलासी / विलासः / घस्स अदने / 715 / घसति | घस्ता / घस्रम् | घस्मरः / जर्ज चर्च झमें परिभाषणसन्तर्जनयोः। 716-718 / जर्जति / जर्जन्ती। चर्चति / झति / चर्च झझ इत्येतो तुदादावपि पठ्येते / वह त खरार्थं पठितौ / अर्थानुरोधाच, चोमान्तवर्गेऽपि एते पठ्यन्ते / . Page #61 -------------------------------------------------------------------------- ________________ 51 धातुप्रदीपः। पिस पेस गतौ। 7181720 / पेसति / अपिपेसत् / पिसः / पेखरः / पेसति / पेपस्यते / हसे इसने / 721 / हसति / जहास / अहसीत् / हसः हासः / (77) खनहसोर्वेत्येव् वा (6 / 3 / 62) / कस गतिशासनयोः / 722 / कसति / णिश समाधौ / 723 / नेशति / प्रणशति / निशा। सप्तमीबहुवचने निशासु निट्सु निच्शु / (78) मिश मश शब्द रोषकते च / 724 / 725 / मेशति / मिमेश / मशति / मशकः / कुन् / ___शव गतौ / 726 / शवति / शवः / शावकः / शावः / किए शौः / शकारवत्प्रकरणादयमत्र निर्दिश्यते / / ___ शश लुतगतौ / 727 / शशति / शशाश शेशतुः शेशुः / शश: मृगभेदः / तद्योगाच् शशी चन्द्रः / / शसु हिंसायाम् / 728 / शसति / विशशास / विशशसतुः / विशशमः / विशशसिथ। न शसदद (6 / 4 / 126) वादिगुणानामित्येत्वाभ्यासलोपप्रतिषेधः / तकिशसि (3 / 1187) इति यत् शस्यम् / शस्त्रम् / हन्त्यर्थाश्चेति चुरादिगणसूत्रात् णिच / शासयति / शास्यम् / शंसु स्तुतौ / 726 / कथने च। शंसति / नृशंसः क्रूरः / ब्रामणाच्छंसी ऋत्विक् / ब्राह्मणाद् वेदभागादाकृष्य शंसति स्तोतीति ब्राह्मणाच्छंसौत्युपसंख्यानादलुक / (6 / 32 वा) प्रशंसा / शस्तम् / शंस्यम् / शस्यम् / चह परिकल्कने / 730 / चहति / अचहीत्। मह पूजायाम् / 731 / महति / ममाह / मही। गौरादित्वात् / रह त्यागे / 732 / रहति / रराह / रहः / रहयतीति चुरादिपाठात् / रहि गतौ / 733 / रंहति / ररंह। रंहः / असुन् / (17) हनूमदाी यशसा भया पुनर्दिषां हसैटुंतपथ: सिसीकत इति नैषधे / (18) व्रश्वधाजेत्यादी धातुसाहचर्याद धातौरव (8.2.36) शकारस्य षत्वम् / प्रातिपदिकानां शकारस्य तु जमामिति मतेन मिच्य। Page #62 -------------------------------------------------------------------------- ________________ 52 धातुप्रदीपः / वह हि दृह दृहि वह वृहि वृद्धौ। 734-738 / तहति / ततह। हति / तह / दहति / ददई / दृहति / दृह्यते / दह / वहति / वर्हिः / वृहि शब्दे च / हति / मुंह्यते / वडंह। हितम् / हणम् / परिवढः / ___ तुहिर दुहिर अने। 740 / 741 / तोहति / अतोहीत् प्रतहत् / दोहति। अदुहत् अदोहीत् / तुहिर उहिर् इत्येके / 742 / तोहति / ओहति / श्रोहीत् प्रौहत् / अर्ह पूजायाम् / 743 / मर्हति। अर्हति / आनह / अर्हा। अहः / इति परसौभाषा उदाता उदात्तः। इति अमान्तान् परस्म पदिन: परिसमाप्य अड्विधौ संकलिता द्युतादय आत्मनेपदिन उपदिश्यन्ते। .. __ धुत दीप्तौ / 744 / द्योतते / दिद्युत / अद्युतत् अद्योतिष्ट / द्युतित्वा योतित्वा। दिद्युतिषते। दिद्योतिषते / द्योतितमनेन द्युतितमनेन / देद्युत्यते। द्योतनः / द्युतिः। द्युतिगमिजुहोतीनां हे चेति (3 / 2 / 178 वा) क्विप् / हिर्वचनम् / दिद्युत् / भ्राजभामेति (3 / 2 / 177) क्विम् / विद्युत् / खिता वर्णे / 745 / खेतते। अखितत् अखेतिष्ट / श्वेतः / खित्रम् / स्पायितचीति रक्। खित्तम्। खित्तमनेन खितितमनेन खेतितमनेन / खितः। जिमिदा स्नेहने। 746 / मेदते। मिमिदे। मित्रः। मित्रमस्य मेदितमस्य / मेदिता। मेदः। मेद्यतीति दिवादिपाठात् / अिष्विदा स्नेहनमोचनयोः / 747 / स्वेदते / सिष्विदे। सिखेदयिषति / खिन्नः / खिनमस्य खेदितमस्य / खिद्यतीति निविदा गानप्रक्षरण इत्यस्य देवादिकस्य / ___रुच दीप्तौ / 748 / अभिप्रीत्याञ्च / रोचते / रुरुचे। अरुचत् अरोचिष्ट / रोचनः / इसन् रोचिः / रुचिः। घञ् रीकः। अरोकः। अरोकदन् अरोकदन्तः / विभाषा श्यावारोकेति (5 / 4 / 144) दवादेशः / घुट परिवर्तने / 748 | घोटते / जुघटे। अघुटत् अघोटिष्ट / घोटकः / रुट लुट लुठ प्रतीघात / 750-752 / रोटते। लोटते। लोठते / लुव्यतीति लुट विलीड़न इत्यस्य / लोटतीति परस्मैपदिषूक्तम् / पूर्व पाठात् / Page #63 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। 53 शुभ दीप्तौ। 753 | शोभते / अशुभत् अशोभिष्ट / शुभम् / शुभम् / शोभनम् / गुरोश्च इल इति (3 / 3 / 104 ) चकारस्थानुक्तासमुच्चयार्थत्वात् / शोभा। ___ शुभ सञ्चलने / 754 / क्षोभते / चुक्षुभे / क्षुब्धः क्षुभितः। तुम्नाति क्षुभ्यतीति गणान्तरपाठात् / ___णभ तुम हिंसायाम् / 755 / 756 / नभते / प्रणभते / नेभे / तोभते / ततभे / नभ्यति तुभ्यतीति गणान्तरे पाठात् / सन्म भन्सु ध्वन्सु-अधःपतने / अवलंसने च / 757-758 / स्रंसते / सस्रंसे / व्यस्रसत् / व्यस्रंसिष्ट / स्रस्तम् / स्रंसित्वा स्रस्त्वा / सनीस्रस्यते / सनीस्रसः / उखासत्। अंशते। बम्दंशे। भंथित्वा भ्रष्ट्वा / भ्रष्टः। - भ्रष्टिः / भ्रश्यते इति भ्रशो रूपम् / ध्वन्सु गतौ च / ध्वंसते / दध्वंसे / अध्वसत् अध्वंसिष्ट / सम्म विश्वासे / 760 / विस्रम्भते। ससम्मे। असभत् अनभिष्ट / विस्रब्धः / तु वर्त्तने / 761 / वर्तते। ववृते / वत्स्यति वर्तिष्यते / अतत् अवर्तिष्ट / विवत्सति विवर्तिषते। वर्तित्वा वृत्त्वा। हत्तम्। वर्तिष्णुः / वर्तनः / वृत्तिः। वार्ता। . बधु हो। 762 / वर्धते / ववधे। वत्स्यति वर्धिष्यते। वित्मति विवर्धिषते। दन्त्योष्ठोऽस्य वकार इति भष्भावो न भवति / वर्धित्वा वृड्डा / वृद्धम् / शृधु शब्दकुत्सायाम् / 763 / शर्धते / शशृधे / शईः। शर्धनहाः / स्यन्दू स्रवण / 764 / स्यन्दते / सस्यन्दे / अनुविपर्याभिनिभ्य इति वा षत्वम् (817/72) अनुस्यन्दते तैलम् अनुष्यन्दते वा। सन्तस्यति स्यविष्यते / अस्यदत् अस्यन्त अस्यन्दिष्ट / स्यन्दित्वा स्यन्त्वा प्रस्यन्ध / वि स्कन्दिस्यन्योरिति (6 / 4 / 31) नलोपनिषेधः / स्यन्दिता स्यन्ता। प्रस्यवः / प्रस्यत्ववान् / स्यदो जवः / . कपू सामर्थ्ये / 765 / कल्पते। चकृप। कल्पितामे कल्पतासे Page #64 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / कल्प्तासि / कल्पस्यति कल्पिथते कल्प्स्यते / अलपत् / अकल्पिष्ट अक्लृप्त / चितृप्सते चिकल्पिषते चित्लप्सति / चलीकृप्यते / कृप्तः / प्रकृप्तिः / कल्पः / प्रकल्पना / हदिति / चतु वर्तन इत्यस्माद् भृते क्विए। वृतं सम्पन्नं पर्यावसितमिति यावत् / द्युतादीनां परिसमाप्तौ सङ्केतो हत्करणमिदम् / सम्प्रति घटादयः षित्त्वार्थ मित्संज्ञार्थञ्चोपदिश्यन्ते / घट चेष्टायाम् / 66 / घटते / जघटे। घटयति / अघटि अधाटि / घाट घाटं घटं घटम् / घटा। उद्घाटयतीति घट सङ्घात इत्यस्य चौरादिकस्य रूपम् / व्यथ भयचलनयोः। 967 / व्यथते। विव्यथे। व्यथयति / अव्यथि अव्याथि / व्याथं व्याथं व्यथं व्यथम् / व्यथा। प्रथ प्रख्याने। 768 / प्रथते / प्रथयति / प्रथा। अपप्रथत्। पृथिवी। प्रथे: षिवन् संप्रसारणञ्च / (उण 1 / 148) / प्रस विस्तार। 768 / प्रसते। प्रसयति / प्रसा। मद मर्दन / 770 / मदते / म्रदयति / अमनदत् / सदा / सुखद स्खदने / 771 / खदते / चस्वदे। खदयति / खदा। क्षजि गतिदानयोः / 772 / क्षजते / चक्षले। अक्षाजि अक्षञ्जि / क्षान्न क्षाज क्षनं क्षजम् / क्ष घंटादौ मित्त्वार्थः पाठः / तत्सामादुपधाग्रहणानुवृत्तावपि सत्यां चिणणमुलोर दीघोऽन्यतरस्या (६।४।९३)-मिताप. धादीविकल्पो भवति / षिवफलं तु क्षनेत्यफलमेव। गुरोश्च हल (3 / 3 / 103) इत्यनेनैव सिद्धत्वात् / एवं दक्षिकक्षिकन्दिकन्दीनामपि। - दक्ष गतिहिंसयोः। 973 / दक्षते / अदक्षि अदाक्षि। दाक्षं दाक्षं दक्षं दक्षम् / दक्षा। दक्ष वृद्धौ शीघ्रार्थे चेति अनुदात्तेत्सु पठितम् / कप कपायां गतौ। 774 / क्रपते / क्रपयति / अस्य घटादौ पाठो मित्त्वार्थः / नतु षिवार्थः / यतः कपति क्रपः संप्रसारणञ्चेति (३२२१०४,ग) भिदादिपाठेनेव सिध्यति। क्रप कपत्येके पठन्ति / .. कदि क्रदि क्रद लद वैकव्ये / 776-778 / कन्दते / अकान्दि पकन्दि / Page #65 -------------------------------------------------------------------------- ________________ धातप्रदीपः। 55 कन्दा / कन्दिशीकः कान्दिशीकः। क्रन्दते / अक्रान्दि अक्रन्दि / क्रन्दा / एतावान्तरे परस्मैपदिनावुतौ / तयोश्चापि घटादित्वम् / क्रदते / क्रदयति / क्रदा / लदते / लदयति / लदा / जिवरा सम्भ मे / 778 / त्वरते / त्वरयति। अतत्वरत् / त्वरा / सूर्ण: त्वरितः / तूर्णमस्य त्वरितमस्य / तू: तुरौ तुरः / अनुदात्तत्त्वार्थमकारी वक्तव्ये दीर्घान्तोपादानं वैचित्रमार्थम् / रुथमवरेति (2028) निष्ठायां प्रतिपदं विकल्पितव्यम् / (79) (1) घटादयः षितः / एते अनुक्रान्ता घटादयः षकागनुबन्धा भवन्ति / तत्र षित्त्वफलं च षिभिदादिभ्योऽडित्यङ (3 / 3 / 104) प्रत्ययः / इति आत्मनेभाषा उदात्ता अनुदात्तेतः / एवं घटादीनात्मनेपदिनो मित उक्ता परसौपदिन उच्यन्ते / / ___ज्वर ग्रेगे / 780 / ज्वरति / जज्वार / ज्वरयति / अज्वरि अज्वारि / ज्वारं ज्वार ज्वर ज्वरम्। संज्वारी। संज्यारिणौ / जूः। जूरी। जूरः / . गड़ सेचने / 781 / गड़ति। गड़यति / गड़कः / गवुलाश्रया वृद्धि भवति / णिलोपस्य स्थानिवत्त्वात् / / हेड वेष्टने / 782 / हेड़ति / हिड़यति / अहीड़ि अहिड़ि। हिडं हिड़ होड़ होड़म्।। . वट भट परिभाषणे | 7831784 / वटति / वटयति / भटति / भटयति / वट वेष्टने भट भृतावित्य तयोस्तु वाटयति भाटयतीति / गट नृत्तौ / 785 / नटति / प्रणटति / प्राणाटि प्राणटि / नटिका / गट गतावित्य के / नतावित्यन्ये / नटयतीति नट नृत्तावित्यनेन। नट अवस्यन्दन इति चुरादौ नाटयतीति। ष्टक प्रतीघाते / 86 / स्तकति। स्तकयति / स्तक्यम् / तिष्टकयिषति / (79) पात्मनेपदार्थमकारानुबन्धे कर्तव्ये दीर्घोपादानं वैचिवद्यार्थम। रुष्यमत्वरेति निष्ठायां प्रतिपदविकल्प रष्यत इति च पुस्तके पाठान्तरम् / Page #66 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / ___चक हप्तौ / 787 / चकति / चकय ति। चक दृप्तिप्रतीघातयोरित्यस्य चकते / चकयति / कखे हसने / 788 / कखति / कखयति / प्रकखीत् / रग शङ्कायाम् | 788 / रगति / रगयति / अरगीत् / लगे सङ्ग / 580 / लगति / अलगीत् / लगयति / लग्न लगितम् / (80) संसहमित्यर्थः / हगे षर्ग टगे संवरणे / 781-784 / ह्रगति / अहगीत् / गयति / ह्रगति / अहगीत् / हूगयति / सगति | असगीत्। सगयति / सिषगयिषति / स्थगति / स्थगयति / तिष्ठगयिषति / कगे नोच्यते / 78.5 / अस्यायमर्थ इति नोच्यते / क्रियासामान्यमस्यार्थ इति यावत् / इह शास्त्रे नोच्यत इत्ये के। कगति / कगयति / / अक अग कुटिलायां गतौ / 786 / 787 / अकति / अकयति / प्रगति / अगयति / . कण रण गतौ / 788 / 788 / कणति / कणयति / अकणीत् अकाणीत् / कणिका / रणति / अरणीत् अराणीत्। रणयति / अणं रणेत्यादौ कण .रणी शब्दार्थो / कणति / रणति / तत्र काणयति / राणयति / चण शण श्रण दाने गतावित्लेके / 800-802 / चणति / चणयति / शणति / शणयति / श्रणति | श्रणयति / श्रथ नथ क्लथ क्रथ हिंसाः / 803.806 / श्रथति। श्रथयति / नथति / श्नथयति / लथति / क्लथयति / कथति / कथयति / जासिनिप्रहणनाटकाथपिषां हिंसायामित्यत्र (2 / 156) नाटकाथेति निपातनादृचिरिति जयादित्येनोक्ताम् / चौरस्योत्काथयति / स हि कथिं चरादौ न पठति / अन्ये तु क्रथ हिंसायामिति चुरादौ पठित्वा तस्यैतद्रूपमिति वर्णयन्ति / क्लथति / लथयति / चन च / 807 / चकारेण हिंसायामित्यपेक्षते / चनति / चनयति / चनकम् / (80) क्षुश्चखान्तेति (बरा१८) निष्ठायां वैट त्वम् / Page #67 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। वनु च नोच्यते / 808 / वनति / वनित्वा वान्त्वा। वान्तम् / वनयति / वानयति / (81) उपवनयति / ज्वल दीप्तौ। 808 / ज्वलति / जज्वाल / ज्वलयति ज्वालयति / प्रज्वलयति / ज्वालः / ज्वलः / उत्तरत्रास्य पाठी ज्वलादिकाऱ्यार्थः / (82) बल प्रल चलने / 810811 / हलति / जह्वान्त / अह्वालीत् / ह्वलयति द्वालयति / प्रवलयति / झलति / जमाल / मलयति झालयति / प्रालयति / स्म आध्याने / 812 / स्मृ चित्तायामित्युक्तम् / स च स्मरतिरनेकार्थोंऽभुपयते / प्राध्याने स्मरणविशेष मित्त्वार्थ मिह पठ्यते / स्मरति / स्मरयप्ति / प्राध्यानमुत्कण्ठास्मरणम् / अतोऽन्यत्र स्मारयति / विस्मारयति / स्मारकः शब्दार्थ इति स्मरणसामान्यविवक्षायाम् / ह भये / 813 / ह विदारण इति क्रमादिः। तस्येह भये मित्त्वार्थ: पुनश्च पाठः। दृणन्तं प्रयुङ ते दरयति / भयादन्यत्र दारयति / धात्वन्तराभुपगमे दरतीत्येके / न नये / 814 / इत्यये के / नरयति / अन्येषां नारयति / श्रा पाक / 815 / श्रातिश्रायत्योः समान्यानुकरणमिदम् / अपयति / शृतं वीरम् / पाकादन्यत्र श्रापयति / मारणतोषणनिशामनेषु ज्ञा / 816 / निशामनं चक्षुःसाधनं ज्ञानम् / शम लक्ष आलोचन इत्यस्य चौरादिकस्य रूपमेतत् / मारणादिष्वर्थेषु जानातिमिंद भवति / जपयति / मारयति तोषयति निशामयतीति वा / एभ्योऽन्यत्रजापयत्यर्थम् / विज्ञापयति स्वामिनम् / ज्ञापयत्यर्थे जोसामान इति / जप मिञ्चेति चुरादिपाठात् / न्यासकारस्तु श्लाघहस्थाशपां जोसामान (1 / 4 / 34) इत्यत्र निशामनशन्देन ज्ञानमुच्यत इति मतान्तरेणोक्तवान् / तथाच तज् ज्ञाप. यत्याचार्य इत्यादि प्रयोगा न सिध्यन्ति / मतान्तरेण तु तमिचि र्वेदितव्या / (81) ग्लासावश्वमाञ्चेति गणसूवादनुपसर्गान् मित्त्वं वा / (82) ज्जलहलहालनमामनुपसर्गादति गणसूवामित्व वा। वनादिकार्यच्च ज्वलितिकसन्तेभ्यो परति (21140) वा णप्रत्ययः / ज्वख; ज्वालः / Page #68 -------------------------------------------------------------------------- ________________ 58 धातुप्रदीपः। कम्पने चलिः / 817 / चल कम्पने इति ज्वलादौ / स च कम्पनेऽर्थे मित्। चलयति वातः शाखाम् / कम्पनादन्यत्र चालयति सूत्रम् / (83) चालयति शूद्रं सार्थं वा।। छदि र्जने / 818 / छद अपवारण इति चुरादिः। तस्योर्जने बले प्राणने च मित्संज्ञार्थमिह पाठः / छदयति / स्वार्थिको वा णिच् / छदन्तं प्रयुक्त इति वा / अपवारण छादयति / उर्जनादन्यत्र हिच्छादयति / जिबोम्मथने लड़िः / 818 / लड़ विलासे इत्ययं जिह्वयोन्मथने मित् / लड़यति जिदया। जिह्वोन्मथनादन्यत्र लाड़यति बालकम् / उन्मथन मुत्क्षेपणम्। डलयोरेक्याद लालयेत् पञ्चवाणीत्यादि साधु।। मदी हर्षग्लेपनयोः / 820 / हर्षग्लेपनयोर्माद्यतिर मित् / मदयति / हर्षयति ग्लेपयति वा / (84) आम्यामन्यत्र मादयति / / ध्वन खन शब्दे। 821 / 822 / स्खन अवतंसन इत्येके / ध्वनयति। खनयति / शब्दावतंसनाभ्यामन्यत्र ध्वानयति / स्वानयति / (2) घटादयो मितः / अमी घटादयो मित्संज्ञकाः स्युः / मितां इखः (6 / 4 / 32) / चिण्णमुलोर्दीधोऽन्यतरस्यामिति (6 / 4 / 93) मित्संज्ञाफलम् / (3) जनीजृषकसुरजोऽमन्ताश्च / जायतिजीयतिकस्यतिरनतयो मितः / अमन्ताय / जनयति / जरयति / कसयति / र रणौ मृगरमण इत्यनुनासिकलोपे (6 / 4 / 34, वा) अतउपधाया इति (73 / 116) दौ मित्वे मितां इखः (1 / 4 / 82) / रजयति मृगान् / अमन्ताः गमयति / रमयति / यमयति / अमन्ताश्चेत्यकारोपादानात् तिम टिम आर्दीभाव इत्येतस्य तेमयति टेमयतीति इस्त्रो न भवति / (4) ज्वलबलझलनमामनुपसर्गाहा / - अनुपसर्गात् परेषां ज्वलादोनां वा मित्संज्ञा। सोपसर्गानां तु नित्यमेव / पूर्व विधानात् / ज्वलयति ज्वालयति / वलयति द्वालयति / प्रलयति प्रालयति / नमयति नामयति / इह नित्यम् / प्रज्वलयति / प्रबलयति / प्रालयति। प्रणमयति / (83) क्षिपतीत्यर्थः। (84) ग्लेपनं दैन्यम्। Page #69 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। (5) ग्लानावनुवमाञ्च। एषाञ्चानुपसर्गाणां मितसंज्ञा वा स्यात / उभयत्र विभाषयम् / ग्लाना इत्य तयोरप्राप्त वनुवम्योः प्राप्ते / तत्र वनतेर्वनु च नोच्यत इत्यनेन प्राप्ता वमेश्चामन्तत्वात्। ग्लपयति ग्लापयति / स्नप. यति सापयति / वनयति वानयति / वमयति। वामयति। सोपसर्गात तु यथाप्राप्तम् / प्रग्लापयति / प्रनापयति / प्रवनयति / प्रवमयति / ___(6) न कम्य मिचमाम्। नैते मितः। कामयते / अमन्तत्वात् प्राप्ते णिडोऽभावपक्षे णिच्प्रत्यये मित्संज्ञाप्रतिषेधः। कामयति / पामयति / चामयति / ___(7) ·शमोऽदर्श ने / नेति वर्तते / दर्शनार्थे शमिन मित् / निशामयति रूपम् / अन्यत्र शमयति रोगम् / निशमयति वचः शृणोति / (85) (8) यमोऽपरिवेषणे। यमिन मित् / यामयति। आयामयते / परिवेषणे तु यमयति ब्राह्मणान् / कथं नियमयति संयमयति ? तत्करोतीति प्रातिपदिकास्मिन्प्रत्ययः / .. (9) स्खदिरपपरिभ्याञ्च / अपस्वादयति / परिवादयति। आभ्या. मन्यत्र स्खदयति / प्रस्खदयति। (86) फण गती। 823 / मिदित्यपेक्षते / नेति निवृत्तम्। अनुचितत्वात् / असम्भवाच्च / पूर्वमयं न पठ्यते / फणादिकाऱ्यांनुरोधात् / फणति / फणयति / पफाण / फेणतुः पफणतुः / फेणुः पफणु: / फाण्टम् फणितम् / हत्। एतस्मात् पूर्व हत्करणमित्येक / फाणयति / संफाणयति / दिति समस्तघटादिगणपरिसमास्यर्थम् / इति परस्मैभाषा उदात्ता उदात्तेतः / एते घटादिषु ज्वलादयः परस्मैपदिन इत्यर्थः। राजु दीप्तौ। 824 / राजति राजते / रेजतुः रराजतः रेजाते रराजाते। . (85) निशामय तदुत्पत्ति विस्तरादगदतो ममत्यत्र त्वार्ष: प्रयोगः / मतान्तरण वाव खित्यर्थः / (86) भ्वादिगणे गणसूवाणि नवसंखाकामि। तान्यत्र शर इत्यादि संखयाभिश्चिह्नितानि। एवञ्चान्यच बेदितव्यम् / विशेषतपुरादिगणे / स्वादौघटादयः षित प्रति हि प्रथमं मूवम् / Page #70 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। रराज रेजे रराज / परराजत् / इति उभयतोभाषः स्वरितेदुदात्तः / फणादिकार्यानुरोधेन हिकादिष्वयं न पठ्यते / टुभ्राजु टुभ्रा टुभा दीप्तौ / 820827 / त्रयोऽपि टितः। भाजते / नेज बनाजे। अबभाजत् / अबिभजत्। भाजथुः / प्रात्मनेपदार्थमकारानुबन्धे कर्तव्ये ऋकारानुबन्धकरणमृदित्प्रकरणानुरोधात् / भ्राशते माश्यते / भेशे / बभ्राशे। अबभ्राशत् / भ्राशथुः / भाशते भाश्यते / बभागे मोशे। . अबभाशत् / भाशयुः।। ____इति आत्मनेभाषा उदात्ता अनुदात्तेतः। फणादिष्वेते भाजुप्रभृतय प्रात्मनेपदिन इत्यर्थः / स्यम वन ध्वन शब्द। 828-830 / स्यमति। सस्थाम। स्येमतुः सस्यमतुः। सस्यमुः स्येमुः। स्यमित्वा स्यान्ता। स्यान्तम् / मेसिम्यते / खनति / विष्वणति अवश्वणति मांसम् / विस्वनति मृदङ्गः / अवखनति वीणा / खेनतुः सवनतुः। रूनुः सखनुः / खनः स्वानः / निखनः निखानः / एते फणादयः / ध्वनति / दध्वान / दध्वनतुः / दध्वनुः / ध्वनिः / षम टम वैलव्ये / 831832 / समति / सिषमयिषति / स्तमति / तस्ताम / तिष्टमयिषति / अथ प्रकृतयो ज्वलादयः / ज्वल दीप्तौ। 833 / ज्वलति। जज्वाल / जज्वलतः। प्राच्चालीत् / ज्वालः ज्वलः। स्वलिति कसन्तेभ्यो णः (3 / 1 / 140) / ज्वलनः / ज्वाला। चल कम्पने / 834 / चलति / चचाल / चेलतुः / चेलुः / चाल चलः / चलनः। जल धान्ये / 835 / जलति। जालं जलम् / टल टुल वैलव्ये / 836 / 837 / टलति / टुलति / छल स्थाने / 838 / स्थलति / तिष्ठालयिषति / स्थलम् / विष्ठलम् / कुष्ठलम् / स्थली स्थला। स्थालम् / स्थाली। हल विलेखने / 838 / हलति / हलं हालम् / Page #71 -------------------------------------------------------------------------- ________________ 61 धातप्रदीपः। णल गन्धे / 840 नलति / प्रणलति / प्रणालः प्रगलः / प्रणालः / करणे गत्यर्थाद घञ्। गल गरणे / 841 गलति / पल गती। 842 / पलति / पालं पलम् / वषादिभ्यः कलच् / पललम् / बाहुल्यात् कालच् / पलालः / बल प्राणने धान्यावरोधे च / 843 / बलति / बाल / बेलतः। बेलुः / बालं बलम् / पुल महत्त्वे / 844 / पोलति / पोल: पुल: / विपुलम् / कुल सन्ताने बन्धुषु च / 845 / कोलतिः। कोलः / कुलम् / शल हुल पल गती। 846848 शलति / शालं शलम् / शललम् / हुल हिंसासंवरणयोश्च / चकारोऽन्वाचये। गतावस्य प्रायः प्रयोगः / कचित् तु हिंसासंवरणयोः / होलति / पतति / अपप्तत्। आपात्यी देवदत्तः / आपात्य देवदतेन / पतितः / पातुकः / पत्रम् / पतेरङ्गच् प्रत्ययः / पतङ्गः / पतिचण्डिभ्यामालञ् (उण,११११४) पातालम् / पत स्थश्चेति इनिः / पन्याः / कथे निष्याके / 848 / क्वथति | अक्कथीत् / काथः कथः / / पथै गतौ। 850 / पथति / अपथीत् / पाथम् पथम् / मथे विलोड़ने / 851 / मथति / प्रमथीत्। माथः मथः / टुवम उदगिरणे / 852 / वमति / ववाम। ववमतुः। ववमुः / वमथुः / वान्तम् / (87) वामः वमः / वमित्वा / भ्रम चलने। 853 / भ्रमति भ्रम्य ति। भ्राम्यतीति शमादिपाठात् / णप्रत्ययेऽचि च भ्रमः / हडिनिषेधात। उपलादिषु पाठोऽचकावशक्ताविति (6 / 2 / 157 ) नत्र उत्तरस्यान्तोदात्तार्थः / नमः / भ्रान्तः / भ्रान्तिः / पोरदुपधादिति (32148) यत्। भ्रम्यम् / भर सञ्चलने / 854 / क्षरति / अक्षारीत् / इति परसौभाषा उदात्ता उदात्तः / स्यमादयः परस्मैपदिन इत्यर्थः / .. (87) आदितशेति (2016) चकारस्थानुनसमुच्चयार्थत्वादाश्वस्तः वान्त प्रति बनिकारः / तस्यास्तितवनगजमदेर्वासितं वान्तष्टिरिति मेघदूतम् / वेमुश्च केचिद्रुधिरमित्यार्षः / Page #72 -------------------------------------------------------------------------- ________________ 62 . धातुप्रदीपः। __षह मर्षणे / 855 / सहते। मेहे। विषहते। परिनिविभ्य इति (8 / 3 / 70) षत्वम्। सिवादीनां वाड्व्यवायेऽपीति (8 / 271) वा षत्वम् / न्यषहत न्यसहत। सर्वसहः। सहिता सोढ़ा। सोढ़ इति षत्वनिषेधः / विसोढ़ः। विसोढुम् / साहः सहः। “स एवायं नागः सहति कलभेभ्यः परिभवम् / " "ततः प्रोदसहन् सर्व" इति तु युजादिपाठात् / (88) रमु क्रीड़ायाम् / 856 / रमते / रेमे / विरमति / व्यरंसोत्। व्यरं. सिष्टाम् / रन्ता। रमणः / रतिः। रामः रमः। अस्योदित्त्वं केचिदिच्छन्ति / तेषां मते रमित्वा रत्वा / ___ इति पात्मनेभाषौ। अनुदात्तौ इमौ। सहिरमी आत्मनेपदिमौ / ज्यलादिकार्यार्थमिह पठ्यते / षदल विशरणगत्यवसादनेषु / 857 / सीदति / निषीदति / विषीदति / ससाद / निषसाद। विषसाद / सेदतुः / सत्ता। असदत् / सादः सदः / भावे घञ्। अवसादः। उपसेदिवान् / सद्रुः / निषहरः। नौ सदेरिति (उण, 2 / 280) वरच / शदलू शातने / 858 / शीयते / शशाद / शेदतः / शल्यति / प्रशदत् / शत्ता। शत्रुः। शादः शदः। शाहलः / शदल शातन इति विशीर्णतायां वर्तते / शातनं विषयभावेन निर्दिश्यते / प्रसिद्धिवशात्। ___ क्रुश आह्वान रोदने च / 858 | क्रोशति / चुक्रोश / अक्रुक्षत् / क्रोष्टा / क्रोशः क्रुशः। कुच सम्पर्धनकौटिल्यप्रतिष्टम्भविलेखनेषु / 860 / कोचति / कोचिता। कोचकः। कोचः कुचः / कुचं वृणोतीति कर्मण्यण (2 / 2 / 1) / पन्येषामपि दृश्यत (6 / 2 / 137) इति पूर्वपदै दीर्घत्वम् / कूचवारः / सोऽभिजनोऽस्येति कोचवार्यः / बुध अवगमने। ( बोधने ) / 861 / बोधति / बोधः बुधः / बुध्यत इति दिवादिपाठात् / कह जन्मनि प्रादुर्भावे / 862 / रोहति / रोह। रोढ़।। अरुक्षत् / पहम् / अवरोहः। रोहः कहः / प्रारूढ़म् / (88) युन पच संयमन इति चुरादिष्वाषीयाः युनादयो विभाषितणिमाः / Page #73 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। कस गती। 863 / कसति / चकास / कसिता / कखरः। कासः कसः। पृषोदरादित्वात् सिकताः / नित्यबहुवचनान्तोऽयं स्त्रीलिङ्गः (89) हदिति। ज्वलादिपरिसमाप्तः। इति परस्पैभाषा उदात्ता उदात्तेतः / एते सदादयः परस्मैपदिनः। प्रथोभयपदिनोऽनुक्रमेणोपदिश्यन्ते हिक्कादयः / - हिक अव्यक्ते शब्दे / 864 / हिकति हिवते / गुरोश्च हल इत्यकार (3 / 3 / 103) हिका। पञ्चु गतो याचने च / 865 / अञ्चति अञ्चते / अञ्चित्वा प्रवा। गता. वस्य पूर्वपाटे फलं कर्चभिप्राये क्रियाफलेऽपि परस्मैपदम् / अचु इत्येके / पचति / अचते। टुया याबायाम् / 866 / याचति याचते / अययाचत् / याचथुः / याज्ञा / डुया इत्यप्येके / याचित्रिमम् / रेट परिभाषणे / 867 / रेटति रेटते / परिरेटत् / रेव्यते / चते चदे याचने / 868 / 868 / चतति / चतते / अचतीत्। चतुरः / चातकः / चत्वारः / चदति चदते / अचदत् / अचदीत् / प्रोथ पर्याप्तौ / 870 | प्रोथति प्रोथते / प्रोथ्यते / प्रोषयति / अपुप्रोथत् / प्रोथः / मिट्ट भेट मेधाहिंसयोः / 871872 / मेदति मेदते / मिद्यते / मेदः / भेदकः / मेदति भेदते / मेद्यते / मेध सङ्गमे च / 873 / मेधति मेधते / मेधा / मध्यम् / मेधिः। सर्वधातुभ्यः / णि ऐट्ट कुत्सासनिकर्षयोः / 874 / 875 / नेदति नेदते / प्रणिद्यते / नेदति नेदते / प्रणेद्यते। . शृध ध मधु उन्दे / 876 / 878 / शर्धति शर्धते / सर्धति सर्धते / सधुः / मर्धति मर्धते / मृधं संग्रामः / (89) पृषोदरादित्वादित्यादि ङपुस्तक एव कैवले दृश्यते। नित्यवहुवचनान्त इति तु न। प्रायिक .. तु बहुवचनम् / एकापि सिकता तैलदाने न समर्थात भाष्यप्रयोगात् / Page #74 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। बुधिर बोधने / 87 / बोधति बोधते / प्रबोधिष्ट प्रबोधीत अबुधत् / पूर्वत्र पाठोऽस्य कभिप्राये क्रियाफलेऽपि परस्मैपदार्थः।। बुन्दिर निशामने। 880 / निशामनमालोचनम् / वुन्दति वुन्दते। .. बुबुन्द वुवुन्दे। अधुदत् अवुन्दीत् अवुन्दिष्ट / बुन्दित्वा वुन्या / वुन्दकः / . बुबम् / / ___ वा गतिज्ञानचिन्तानिशाममवादिवग्रहणेषु। 881 / वेणति वेणते / प्रविवेणत् / इन् / वेणिः / प्रवेणिः / .... खनु अवदारणे / 882 / खनति खनते / चखान चख्ने / खानकः / . खनित्वा खात्वा / खातम् / खनित्रम् / वुन् खनकः / खनको। खनो घ चेति (3232125) घम् / घश्चाधिकरणे / पाखानः / पाखनः / डोडरौ / आखः / आखरः / इकः / आखनिकः / इकवकः / पाखनिकवकः / .. __चौथ पादानसंवरणयोः / 883 / चौवति चौवते / अचिचीवत् / ती इति केचित् / चीप इत्यन्ये / चीपति चीपते / चाय पूजानिशामनयोः / 884 / चायति चायते / अचचायत् / चेकीयते / यडि चायः कोरिति (6 / 1 / 35) कीभावः / व्यय गतौ / 885 / व्ययति व्ययते / अव्ययीत् अव्ययिष्ट / . दाश दाने / 886 / दाशति दाशते। अददाशत् / दाशः / भेष भये / 887 / भेषति भेषते / अबिभेषत् / भेष भेष चलने / 888 / 888 / भ्रषति भेषते / भेषति भेषते / अस गतिदीप्तवादानेषु / 880 / असति असते / “लावण्य उत्पाद्य इवास यत्नः / " पासे / अष इत्येके। अषति अषते / / स्पश बाधनस्पर्शनयोः / 881 / स्मगति स्पशते / पपस्पशत्। स्मशः / लष कान्तौ / 8.2 / लषति लषते / अभिलष्यति अभिलथते देवदत्तः / ललाष लेखे / अपलाषी / अपे च लष इति (2 / 144) घिनुण् / अभिलाषः / चष भक्षणे / 883 / चषति चषते / चाषः किकीदिविः। चषकं पानभाजनम् / कष हिंसायाम् / 884 / कषति कषते / Page #75 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। . छष हिंसायाम् / 885 / छषति छषते / झष आदानसंवरणयोः / 886 / झषति झषते / झषः / भक्ष भक्षणे / 887 / भक्षति भक्षते। भ्रक्ष इत्येक / भक्षति भ्रक्षते / भुक्ष इत्येके / भूक्षति भुक्षते / (90) दास दाने / 888 / दासति दासते / अददासत् / माह माने। 888 / माहति माहते। ममाह ममाहे। अमाहीत् / अममाहत् / माहितव्यः / दुर्माहितः / गुह संवरणे / 800 / गृहति गूहते। निगूहिता निगोढ़ा। घोक्ष्यति घोच्यते गूहिथति गृहिष्यते। अगृहीत् अधुक्षत् अगूहिष्ट अधुक्षत अगूढ़ / अगूढाः अधुक्षथाः / अघूदम् अघुक्षध्वम् / अगुवहि अघुचावहि / लुग् वेत्यादिना क्सस्य लुक (7 / 3 / 73) / सन् जुधुक्षति / गुह्यम् गोह्यम् / काकगृहा स्तिलाः / . गुहः / गूढ़ः / गूढ़िः / गृहिमम् / गुहा। इति हिक्कादीन् हलन्तान् गुहूपर्यन्तानुभयपदिनी निर्दिश्याजन्तानपि इदानीमुभयपदिनो निशिति / ' थिञ् सेवायाम् / 801 / श्रयति श्रयते। शिवाय शिश्रिये / अयिता। शियिषति शिश्रीषति। घञ्। श्रायः / एरच (23 // 56) श्रयः / श्रितः / श्रित्वा। किवचीति (3 / 2 / 178 वा) दीर्घः संप्रसारणञ्च। श्रीः / श्रीति डीबन्तोऽपीति केचित् / इति एते उदात्ताः / - अतः परमनुदात्ताः / अनुक्तमप्यनुदात्तत्वमुपदेशपारम्पयादवगम्यते / हृञ् हरणे / 802 / हरति हरते। जलधिमनुहरते सरः / जहार जहे। हर्ता / हरिष्यति हरिष्यते हारिष्यते / अहार्फत् अहृत / अहदम् / धि चेति (8 / 2 / 25) सिचो लोपः / अहारि। अहृषाताम् अहारिषाताम् / कवचहरः / (70) अव भक्ष भक्षण इति मैत्यवचनमनाघम्। गतिजुद्दीत्यत्र (1 / 4 / 52 ) भक्षरहिंसास्य प्रतिषेध पति वार्तिकस्य भक्षयति पिण्डौं देवदत्तः। भक्षयति पिण्डों देवदत्तेनेति ण्यन्तातुमणणिचि प्रयोज्यस्य कर्मवाभावं दर्शयता भाष्यकारणास्य परित्यागात् / Page #76 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / कर्महरः / हारः / पचाद्यच् हरः। हरिणः / हण्याभ्यामितन् (उण 3 / 373) / हरितम् / हरिता हरिणी। भृञ् भरणे / 803 / भरति भरते / सनीवन्तर्धेति सनि वेट (12 / 48) / बिभरिषति बुभूति / भर्ता / भृत्यः / भाया / भारः / भृत्या / भृतिः / बिभौति श्नुविकरणपाठन जौहोत्यादिकस्य रूपम् / पृञ् धारणे / 804 / धरति धरते। पचादिपाठादच् / भूधरः / दुरधरः / धर्मः / कल्याणधर्मा। ध्ङ् अवध्वंसन इत्यस्याकभिप्राये क्रिया. फलेऽपि धरत इति। णी प्रापणे / 805 / नयति नयते / अजां नयति ग्रामम् / प्रणयति / निनाय निन्थे / निन्यतुः / नेता / ग्रामणीः / नेत्रम् / नीतिः / इति उभयतोभाषाः। एते हिक्कादय उभयपदिन इत्यर्थः / अथानुदात्ताः परस्मैपदिनोऽजन्ताः कथान्ते / धेट पाने / 806 / श्यति / दधौ / अधासीत् प्रदधत अधात् / धाता। उहयः / स्तनन्धयी। धय इति केचित् / धायः / धात्री। ग्लै हर्षक्षये। 807 / ग्लायति / ग्लाता। ग्लायात् ग्लेयात् / ग्लानिः / सुग्लः। ग्लानः। म्है गानविनामे / 808 / म्लायति / मन्त्रो। अम्बासीत् / अम्बासिष्टाम् / म्लानः (91) यै न्यक्करणे | 808 | द्यायति / दद्यौ। द्यानः / ट्रै स्वप्ने / 810 / द्रायति / दद्रौ। निद्रा / द्राणः / धे हप्तौ / 811 / धायति / दधौ / ध्राणः / धायः / ध्यै चिन्तायाम् / 812 / ध्यायति / दध्यौ। ध्याता / धीः / ध्यातः / रै शब्दे। 8.13 / रायति कीरः। मयूरः। रात्रिः। राशदिभ्याम् त्रिए / (उण, 4 / 507) / __ सत्यै टैग शब्दसंघातयोः / 814 / / 15 / द्दिष्पाठसामयादकस्य षोप (91) गावविनामः कान्तिहानि रित्यर्थः / Page #77 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / देशत्वम् / स्त्यायति तिष्टयासति / प्रस्तीतः प्रस्तीमः। स्त्री। कुस्त्री। दुःस्त्री। तद्भावः / कौस्त्रम् / दौस्त्रम् / (92) खै खदने / 816 / खायति / चखौ / तै जै जै क्षये / 817-18 / क्षायति / क्षायो म इति (8 / 2 / 50) मत्वम् / क्षामः / जायति / सायति / सिषापयिषति / __ के गै शब्दे / 820821 / कायति / चको / गायति / जगी / अगासीत् / गेयो गाणवकः / छन्दो गेयं माणवकेन / छन्दोगः / छान्दोग्यम् / गायनः / गाथकः / गीतम्। गीतिः / रायतिना सह निर्देशो न कतः / स हि पूर्व यावत्प्रकरणे निर्दियः / वैचित्रवार्थो वास्य पृथङ् निर्देशः। श्रे बै पाके / 8221823 / श्रायति / शृतम् / सायति / सत्रौ। पै ओवै शोषणे। 824 / 825 / पायति / पायात् / पपौ। पास्यति। अपासीत्। पिपासति / वायति / ववी। वानम् / आवाययति / टै वेष्टने / 826 / स्तायति / तिष्टापयिषति / णे वेष्टने / 827 / स्नायति। सिष्णापयिषति / (93) दैप शोधने / 828 / दायति / ददौ / अवदातम् मुखम् / पा पाने / 828 / पिबति / पपौ। अपात् / पास्यति / पाययति पाययते / पामम् / पीतम् / पिपासति / पिपाययिषति / पात्रम् / घ्रा गन्धोपादाने। 830 / जिघ्रति / जत्रौ। अघ्रात् अघ्रासीत् / अजिघ्रपत् अजिघ्रिपत् / जेघीयते। या शब्दाग्निसंयोगयोः / 831 / धमति / दधौ / देशीयते। उनमः। नाडिन्धमः / उद्ध्वानकम् / अधिकरणल्युड़न्तात् कः / / (92) युवादित्वादण। क्वचित् तिस्त्यासतौति उदाहतम् / अत्र माधव:-"यत्त मैचेयसम्मताकारकाश्यपादिभिरक्त धात्वादः षः स इति (6 / 1 / 64 ) सत्वाभाव इति तदन्दम्य पराः पादयः षोपदेशा इति लक्षणस्थाव्याप्तिप्रसङ्गादुपच्यम्" इति / (93) पुस्तके व षौ वेष्टने / सायति / सिणापयिषतीति पाठः। अत्र "पाचाल्याः पद्मपत्राच्याः स्नायन्ति मधनं घनम् / थाः स्त्रियो दृष्टवत्यस्ताः पुंम्भावं मनसा ययु"रिति भारतीयपद्यस्य पूर्वाईमप्युद्धतम्। माधवस्वाह "टै वेष्टने / अयञ्च पाठी मैत्रेयस्य।" इति। Page #78 -------------------------------------------------------------------------- ________________ - धातुप्रदीपः / ___ष्ठा गतिनिहत्ती / 832 / तिष्ठति / संतिष्ठते / वितिष्ठते / अवतिष्ठते / तस्थौ। अभितष्ठौ / अधिष्ठास्यति / अध्यष्ठात् / स्थापयति / अतिष्ठिपत् / तिष्ठासति / तेष्ठीयते। निष्ठा / भूमिष्ठः। द्विष्ठः / विष्ठः / उपस्थानीयो देवदत्तः / उपस्थानीयं देवदत्तेन। स्थास्नुः / स्थायुकः / स्थावरः। स्थायः / स्थितिः / स्थानम् / स्थिरः / स्थेयान् / मा अभ्यासे / 833 / मनति। नायते / मनौ / निम्नम् / सुन्नम् / युम्नम् / आम्नायः / आम्नाती व्याकरण / __दाण दाने / 834 / प्रयच्छति / संप्रयच्छते दास्या मालाम् / प्रणियछति / प्रददौ। दाता। दत्तम् / दृ कौटिल्ये। 835 / हरति / जह्वार / जह्वरतुः / जह्वरुः। स्व शब्दोपतापयोः / 836 / स्वरति / स्वा स्वरिता। सिस्वरिषति सुखूति / स्वृतः / __ स्मृ चिन्तायाम् / 837 / स्मरति। स्मयंते / सस्मार। सस्मरतुः / स्मरता / अस्मार्षीत् / यडि चेति (7 / 4 / 30) गुणः / सास्मयंते / ण्यन्ताल्लुङ / असममरत्। दृ अनादरे / 838 / हरति / दहार / दहरतुः / हारम् / (94) मृ गतौ / 838 / सरति धावति / ससार / सस्रतुः / समुः। असरत् / सारः / असुन् सरः / गोरादित्वात् सरसी। प्रजने सर्ते रित्यप. (233271) / उपसरः / ऋ गतिप्रापणयोः। 840 / ऋच्छति / प्रार। आरतः। प्रर्ता। अरिष्यति / भारत् / अर्पयति / (95) "अरिवं केलिपातकः / " र छु सेचने / 841942 / गरति / जगार / घरति। जघार / तम् / घृणा / धर्मः / अन्य नानभिधानमित्येके / घारयतीति चौरादिकस्य / ध्वृ हळुने / 843 / ध्वरति / ध्वय॑ते / दध्वार / दध्वरतुः / षोष्ट ध्वरिषीष्ट ध्वारिषीष्ट / यङि दाध्वर्यते।। (94) अव ह इति माधवादिग्रन्थे नास्ति / (95) माधवादिमते तु आर्षीत् / चपुस्तके चैवम् / Page #79 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। घुस गती। 844 / 8.45 / सवति / सुषावयिषति / स्रवति। सुस्राव / असुनुवत् / सिस्रावयिषति सुस्रावयिषति / अमिस्रवत् असुस्रवत् / प्रस्तावः / षु प्रसवैश्वर्ययोः / 846 / सवति / सुषाव / सोता। असौषीत् / सुतः / उत्सवः / .. श्रु श्रवण / 847 / शृणोति / संशृणुते / शुश्रूषत / विश्रावः / प्रतिश्रवः / श्रुतिः / ध्रु स्थैर्ये / 848 / ध्रवति / दुधाव / ध्रुवः / दुद्रु गतौ / 848 / 8.50 / दवति / द्रवति / अदुद्रुवत् / जि जि अभिभवे / 851 / 852 / जयविशेषोऽभिभव इति विशेषार्थोऽयं पुनर्जयतिः पठ्यते / जयति / जिगाय / वति / जिचाय / इति परसौभाषा अनुदात्ता उदासतः / एने धेड़ादयः परस्मैपदिनः / अनिटः / पिङ् ईषड्सने / 853 / स्मयते। विसिपिये। स्मेता। विस्मापयते विस्माययति / सिस्म यिषते / स्मेरम् / विस्मयः / - स्मयः / गुङ् अव्यक्ते शन्दे / 854 | गवते / जुगुवे / गुवाकः / पिनाकादयश्चेत्याकः (उण, 4 / 454) / गाङ् गतौ / 855 / गाते / त्रिष्वपि वचनेषु रूपमेतत् / गायते / जगे। जगाते। अगास्त / . घुङ् कुङ् उङ् डुङ् शब्दे / 856-858 / घवते / जुघुवे / कवते / चुकुवे। कोकूयते / न कवतेयंडीति (7 / 4 / 63) चुत्वनिषेधः / अवते / जवे / अषिषते / ङवते / जुडुवे / ओडूयते।। युङ् छुाङ् ज्युङ् भयुङ् प्रुङ मुङ् गतौ। 860-865 / यवते / चुच्युवे। चिच्यावयिषति / चुच्चावयिषति / युतः / च्यवते / ज्यवते / जुज्युवे / झ्यवते / प्रवते / आप्राव्यो देवदत्तः। आप्राव्य देवदत्तेन / प्रवते / पुप्नुवे / लुङ इत्येके / 866 / लवते / विक्लवः / रुङ् गतिरषणयोः / 867 / रवते / रुरुवे / रुतम् / धुङ् अवध्वंसने / 868 / धरते / दधे / Page #80 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। मेङ् प्रणिदाने / 068 / अपमयते। अपमित्य याचते अपमाय याचते। अपमीयते / मितिः / मितम् / / देङ् रक्षणे / 870 / दयते / प्रणि दयते / दीयते / दयतेर्दिगि लिटौति (7 / 4 / 8) दिग्यादेशन द्विवचनबाधेष्यते / दिग्ये / दत्तम् / श्यैङ, गती। 871 / श्यायते / अवश्यायः / शोनं घृतम् / / शीतो वायुः। प्यैङ् वृद्धौं / 872 / प्यायते / पप्ये / पप्याते / प्यानम् / बैङ् पालने / 873 / त्रायते। तो। नाण: वातः / इति एते अनुदाताः स्मयतिप्रभृतयः / पूङ् पवने / 894 / पवते / पुपुवे / पविता / पूडश्चेति ( 7 / 2 / 51 ) वेट / पवितः पूतः। पवित्वा पूत्वा / पिपविषते / पुनातीति पूजो रूपं कैयादिकस्य / मूङ् बन्धने / 875 / मवते / मविता / मूतः / मूत्वा / डीड् विहायसा गतौ / 876 / डयते / डिडेय / डयिता। डयिष्यते / चिणवद्भावपक्षे डायिष्यते। डिडयिषते / डयितः। डयितवान्। डयते: परस्य निष्ठाप्रत्ययस्य मेटः कित्त्वप्रतिषेधी धातुपारायण उपसंख्यातः / इति आत्मनेभाषाः। तृ प्लवनतरणयोः / 877 / तरति / ततार / तेरतुः / तेरुः / तरिता तरीता। अतारीत्। तितरिषति तितरौषति तितीर्षति / तौर्णः / तीर्णवान् / तीर्खा / तरः / प्रातरः / प्रातरिकः / इति परस्पैभाष उदात्तः / सेट्त्वादस्य प्रानिर्देशो न कृतः / गुप गोपनकुत्सनयोः / 878 / जुगुप्सते / निन्दाक्षमाव्याधिप्रतीकारेषु सनिष्पत इति वचनानिन्दायां सन् / जुगुप्साञ्चके / निन्दाया अन्यत्राप्यर्थेऽस्मात् केवलादात्मनेपदं न भवति। अनभिधानात् / तदुक्तं "नेतेभ्यः सनः प्रागात्मनेपदं परस्मैपदं वा पश्याम इति" (96) तत् केवलादात्मनेपदार्थम (96) भाष्यकारवाक्यमिदमवीर तम् / Page #81 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। स्यानुदात्तत्त्व न भवतीति सामर्थ्यात् सनन्तादात्मनेपदं भवति / उत्तरत्नाप्येवं वेदितव्यम्। निन्दाया अन्यत्र (97) गोपिता। गोपित्वा। गोपनम् / गुपितम् / गोपः। तिज निशाने / क्षमायाच्च / 878 / तितिक्षते / क्षमाया अन्यत्र तेजनम्। अमुन् तेजः / मान पूजायाम् / 880 / मीमांसते / मानयति / मानः / मानित इति चौरादिकस्य धातोः कर्मणः समानकर्तुकादिच्छायां वेति (3 / 1 / 7) वाग्रहणं पूर्वयोगस्यापि (3 / 1 / 6) शेष इत्यन्ये मानयतीति व्युत्पादयन्ति / बध बन्धने / 881 / बीभत्सते। बीभत्सं विकृतम्। पूर्ववदाग्रहणाद बधको बध इति च भवति। इति एते पूप्रभृतय उदात्ताः। रभ राभस्ये / 882 / प्रारभते। प्रारंभ। रब्धा / रभ्यम् / आरम्भः / रधिः / रधुम् / रथः / रब्ध्वा / . डुलभ प्राप्तौ / 883 / लभते / लेभे / लब्धा / लम्भयति / लभ्यम् / उपलम्भः / लामः / सुलभः / लब्धि मम् / प्रलभा / उपलब्धिः / वन्ज परिष्वङ्गे / 884 / खजते / परिष्वजते / परिषखजे परिषखले। परिष्वक्ता / पर्यखजत पर्यष्वजत / अभिषिष्वङ्गते / सिष्वञ्जयिषति / हद पुरीषोत्सर्गे। 885 / हदते। जहदे / हत्ता। हन्नम् / हत्त्वा / इदनम्। हत्। हदं डिपति क्षिपतीति हडिडपः / डिप क्षेप इति मूलविभुजादित्वात् कः / इति प्रात्मनेभाषा अनुदात्ता अनुदानेतः / जिविदा अव्यक्ते शब्दे / 886 / वेदति / चिक्ष्वेद / वेदिता। विमः / विसमनेन खेदितमनेन / विद्यतीति निविदा स्नेहनमोचनयोरित्यस्य देवादिकस्य / स्कन्दिर गतिशोषणयोः / 887 / स्कन्दति / विस्कन्दति विष्कन्दति / (97) मैवयमते एतेभ्य: तिङामभावः / तेन त एव उदाहताः / तथाच माधवः-"अब नन्दिमैवेयौ न तेभ्य इत्यादिना भाष्येण तिङा मभाव प्रतीयत इति निन्दादेरन्यव कत मुदाजहतुः।" इति। "एते नित्यं सन्नन्ताः / अर्थान्तर वननुबन्धका गुरादय" इति भट्टोजिः / तेन गोपयति / तेनयति / इत्यादि / Page #82 -------------------------------------------------------------------------- ________________ 72 धातुप्रदीपः / चस्कन्द / स्वन्ता। अस्कन्दत् / अस्वान्सीत् अस्कदत् / चनीस्वद्यते / चिस्कन्तसति / स्कन्वा प्रस्कन्दछ / स्कन्नः / स्कनवान् / (98) यम विपरीते मैथुने। 888 / विपरीतार्थपूर्वक इत्यर्थः / (99) यभति। ययाभ। येभतुः / यथा। अयापसीत्। यथा। यभ्यम् / जभ इत्येके / जम्मति / जन्भिता / जभ्यम् / जम्भयति / ___णम प्रबत्वे शब्दे च / 888 / नमति। प्रणमति। नमते स्वयमेव | नन्ता / अनसीत् / अनंस्त दण्डःस्वयम् / नतः / नमः / गम्तृ मृप्त, गती। 88.881 / गच्छति। संगच्छते / जगाम / गन्ता / गमिष्यति / संगस्यते / अगमत् / समगत समगस्त। जिगमिषति / हृदयङ्गमः / ' आगामी / गामुकः / गमः / सर्पति / ससर्प / स्रप्ता सर्ता / असृपत् / सर्पः / उपसप: / मृप्ता / सृप्तः / सर्पिः। . यमु उपरमे / 872 / उदित्त्वमस्य केचिनेच्छन्ति / यच्छति / प्रायच्छते / ययाम / यन्ता / अयंसीत् / आयामयते / यमित्वा यत्वा / संयमः संयामः / यमः। तप सन्तापे / 883 / तपति / उत्तपते / निष्टपति / तप्ता। सन्तापः / सन्तापकः / तपः। ___ त्यज हानी। 884 त्यजति / तत्याज / त्यता। त्यक्ष्यति / अत्याक्षीत् / त्यत्वा / त्यागः / त्याज्यम् / त्यागी / त्यक्तः / पन्ज सङ्गे / 885 / सजति / अभिषजति / ससञ्ज। ससञ्जतः / सङ्क्ता / सञ्जयति / अभ्यषजत् / सिसङ्घति / अभिषिषति / सिषञ्जयिषति / अभिषङ्गः / दृशिर प्रेक्षणे / 8.86 / पश्यति / सम्पश्यते / ददर्श / ददृशतुः / द्रष्टा / अदर्शत् अट्राक्षीत् / परलोकदृखा। सदृक् / सदृशौ / सदृशः / दृष्ट्वा / दृष्टम् / दृष्टिः / (98) माधवादिमते तु कृत्ये वायं विकल्पः / विस्कन्ता विष्करेति / नतु तिङि / वै: स्कन्देरनिष्ठायामिति (8 / 273) पर्युदासात्। (99) विपरीतानुष्ठान इत्यर्थ इति पाठान्तरम् / Page #83 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। दन्श दंशने / 887 / दशति / दश्यते। ददंश। ददंशतः। दंष्टा / अदाक्षीत् / दन्दश्यते। दष्टम् / दष्ट्वा / दंष्ट्रा / कष विलेखने। 888 / कर्षति / चकर्ष। चकषतुः / की क्रष्टा / अकाक्षीत अकाीव अकक्षत् / वषते कषतीति तु तुदादिपाठात् / * दह भस्मोकरणे | 88 / दहति / ददाह / धक्ष्यति / अधाक्षीत् / दग्धा / दग्धुम् / काष्ठधक् / __ मिह सेचने / 1... / मेहति / मिमेह / मेढ़ा। अमिक्षत्। मेढम् / मेहनम् / मेढुम्। कित निवासे रोगापनयने च / 1001 / चिकित्सति / सङ्केतः / निकेतनम्। इति परस्मैभाषा अनुदात्ता उदात्तेतः। अथोभयपदिनः / दान अवखण्डने / 1.02 / दीदांसति दीदासते। . शान तेजने / 1003 / शीशांसति / शीशांसते / दानयति शानयतीति वाग्रहणात् / डुपचष् पाके / 1004 / पचति पचते। पता। पक्तिमम् / पचा। .. पचः। मितम्पचः / पत्तिः / पक्कम् / पाकः / उत्पचिष्णुः / पाकिमा लता। षच समवाये / 1005 / सचति सचते / सिसचिषति / पूर्ववत्सन इत्यनेन (13 / 12) कर्चभिप्राये सिसचिषते / सिषाचयिषति / षच मेचन इत्यनुदात्तेत * प्रागुक्तः क्रियाफलेऽकर्चभिप्रायेऽप्यात्मनेपदार्थः / ... भज सेवायाम् / 1006 / भजति भनते / भक्ता / भक्तम् / अर्थभाक् / . भक्ताम् / भगम् / (100) रन रागे / 1000 / रजति रजते / रज्यति अथवा रज्यते वस्त्रं स्वयमेव / रहता / रागी। रागः रङ्गः / रक्तः। रन्नः / रञ्जकः / रत्वा रत्वा। / रजकः / रजकी। रजनम्। रजनी। - शप आक्रोशे / 1008 / शपति शपते / तस्मै शपते / शप्ता। शापः / (100) खनो घ चेति चशब्दात् घः। कुत्वम् / भगम् (2 / 3 / 125) इति माधवः / चकारस्थानुक्तसमश्यार्थत्व द्रष्टव्यमित्यर्थः। Page #84 -------------------------------------------------------------------------- ________________ 74 धातुप्रदीपः / शपनः / शबलः। शबली। शबलगुः। रनिशपी दिवादावपि पठाते उभयपदिनौ। विष दोप्तौ। 1008 / त्वेषति त्वेषते / वेष्टा / षिट् / अवपूर्वी दाननिरसनयोः। अवत्वेषति अवत्वेषते / यज देवपूजासङ्गतिकरणदानेषु / 1010 / यजति यजते / इज्यते / इयाज ईजे / ईजतुः ईजाते / यष्टा। अयादीत् अयष्ट / यागः / इष्टिः / इज्या। अग्निष्टोमयाजी। यज्ञः। ऋत्विक् / इष्टम् / दृष्ट्वा / डुवप वीजसन्ताने। 1011 / वपति वपते। उप्यते / उवाप जपे / जपतुः अपाते / वप्ता। उप्तम् / उप्तिमम्। वह प्रापणे / 1012 / वहति वहते / पुरुषवाई वहति / भार वहति / प्रवहति / उद्यते / उवाह जहे। जहतुः अहाते। उवहिथ उवोढ़ / वोढ़ा। अवाक्षीत् अवोढ़। वहः / प्रवाहः। वह प्रापण इति सकर्मकोऽयम् / अर्थान्तर वृत्ते स्यन्दनेऽर्थे वर्तमानोऽकर्मकः नदी वहतीति / इह तु जीवति प्राणान् धारयतीति पटमिच्छति पटीयतीति धात्वर्थेन कर्मण उपसंग्रह. ऽकर्मकत्वम् / इहास्ते शेत इति प्रसिद्धितः। इह सङ्गच्छते संपश्यते पाहत इति कर्माविवक्षायाम् / तदुक्तम् "धातोरर्थान्तर वृत्त धात्वर्थेनोपसंग्रहात् / प्रसिहेरविवक्षातः कर्मणोऽकर्सिका क्रिया" // 1 // इति / . इति उभयतोभाषाः खरितेतोऽनुदात्ताः / दाञ्यान्सचयस्तूदात्ताः / वस निवासे / 1013 / वसति / उष्यते / उवास / अषतुः / वस्ता। वत्स्यति / अवात्सीत् / अवात्ताम् / उषितः / उषितवान् / उषिवान् / उषित्वा / वसतेर्वासिर्वधकिभाण्डम् / अनिटप्रकरणानुरोधेन यजादिकार्यानुरोधेन च एते वहिप्रभृतयो हलन्ता अपि यथायथं वर्गेषु पूर्व नोपदिष्टाः / अयमुदातेदनुदात्तः परस्मभाषः / ___ वेञ् तन्तुसन्ताने / 1014 / वयति वयते / ववी ववे उवाय जये जो / ववतुः ववाते जयतुः जयाते जवतः जवाते। व: वविरे जयुः जविरे जवुः Page #85 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। जविरे / जयते / वाययति / उतः / निरुतम् / जतिः व्यूतिः। प्रोतकम् / प्रोतिका। उत्वा प्रवाय। ____व्ये संवरणे / 1015 / व्ययति व्ययते / विव्याय विव्ये। विव्यतुः विव्याते / विव्युः विव्यिरे। विव्ययिथ वियिषे। व्याता / वेवीयते / प्रत्याय वीत्वा। परिवीय परिव्याय / हे स्पर्धायां शन्दे च / 1016 / यति ह्वयते / नियते / इयते / जुहाव जुहुवे / जुहुवतुः जुहुवाते / ह्वाता / अह्वास्त प्रवत् अवत / जोइयते / जुहषति जुहषते / जुहावयिषति / अजूहवत् / प्रतः / इतः / निहवः / हाः / आहवः / इतिः / मित्रायः / एते विभाषिता इत्युभयपदिनः / अनुदात्ता अनिटश्च / वद व्यक्तायां वाचि / 1017 / वदति / उद्यते। उवाद / अदतः / वदिता / उदित्वा / उदितम् / अवद्यम् / अनुद्यम् / अनुवाद्यम् / अपवाद्यम् / ब्रह्मवादी। वदनम् / वावदूकी वाचालः / वदान्यः / टुअोखि गतिहधीः / 1018 / श्वयति / शिवाय शुशाव। शिखियतः शुशुवतुः / श्वयिता। शूयात् / अखत् अशिखियत् अखयोत्। शेखीयते शोशूयते / शुशावयिषति | शिवाययिषति। अशूशवत् अशिखि यत् / खयथुः / शूनः / शूनवान् / - इति परस्मैभाषाविति / परस्मैपदिनावेतौ उदात्तौ च / हदिति / यजादि परिसमाप्तेः / न्याय्य विकरणा स्तु भ्वादयोऽपरिसमाप्ता एव / अत्करणात्। तेनानान्येपि धातवो इचुलुम्पप्रभृतयो द्रष्टव्याः / तेनेदमपि सिध्यति "कलां नाईन्ति षोडशी" मिति / (IOI) इति महामहोपाध्यायश्रीमैत्रेयरक्षितकतो धातुप्रदीप भ्वादीनां वृत्तिः // 1 // . (101), ये पाकयज्ञाचत्वारो विधियज्ञसमन्विताः। - सर्वे ते जपयज्ञस्य कला नाहन्ति षोड़शीम // 1 // पति मानवधर्मशास्त्रे / तवायं धातुरहं पूजायामित्यस्माद भिन्नएव / एवञ्च मैत्रेयमतम् / अर्हन्ति प्राप्नुवन्ति / नपयज्ञस्य षोड़शांशेनापि न समा भवन्तीति कुल्लू कः / अर्हतिः प्राप्तङ्गाहमूल्यपणने वर्तते / अहंशब्दात् क्विप * तत्वान्तीति रूपमिति तु मेधातिथिः / Page #86 -------------------------------------------------------------------------- ________________ अथादादय उच्यन्ते / --00:अद भक्षणे / 1 / अत्ति / अत्तः / अदन्ति / पाद जघास / लिव्यन्यतरस्याम् (2 / 4 / 40) / आदतुः जक्षतुः / इत्यतिव्ययतीनाम् (2066) / पादिथ ज्ञघसिथ / अत्ता। अत्तु अत्तात् / अधि / आदत् / आत्ताम् / प्रादन्। अधसत्। व्यत्यवत्त / व्यत्यघत्साताम् / अमरः। सस्यात् / क्रव्यात् / क्रव्यादः / (1) अदती। अन्नम् / जग्धम् / जग्धवान् / प्रजग्धा / घासः / प्रघसः। __हन हिंसागत्योः / 2 / हन्ति / (2) आहते। हतः / नन्ति / जघान / जनतः। हन्ता। हतात् हन्तु / जहि। अहन् / हन्यात्। वध्यात् / अवधीत् / घातयति / जेन्नीयते जन्यते / जिघांसति / ब्रह्महत्या / प्रखहत्या। वृत्रहा। वृत्रहणौ। एकाजुत्तरपदे णः (8 / 4 / 12) / जहा। अहल्या / इति परस्मैभाषावनुदात्तौ / हिष अप्रीतौ / 3 / इष्टि द्दिष्टे / देष्टा। द्विषन् विषाणः / विहिट् / हिष्टम् / ___दुह प्रपूरणे / 4 / दोग्धि पयो गामस्मै गोपः / दुग्धे / दुयते गौः चौरम् / प्रधाने कर्मणि लकारः / “स्वयं प्रदुग्धेऽस्य गुणैरुपता।" दुदीह दुदुहे। दोग्धा / अधुक्षत् अधुक्षत अदुग्ध / अधुक्ष: अदुग्धाः अधुक्षयाः / अधुग्ध्वम् अधुक्षध्वम् अधुक्षथ / अदुह्वहि अधुक्षावहि अधुक्षाव / खयमदुग्ध स्वयमदोहि स्वयमधुक्षत / (3) गोधुक् / कामदुधा गौः / __(1) सस्यादित्यदोऽनन्ने इति (22 / 68) विट् / अन्नोपपदे तु अनादः। कर्मण्यण (2021) / क्रव्यादिति क्रव्ये चेति (शरा६८) विट् / अदोऽनन्न इत्येव (शरा६८) सिके पुनर्विधानं वासरूपविधिवाधनार्थम्। क्रन्याद इति कृत्तविकत्तपक्कासशब्दोपपदण्। पृषोदरादित्वादुपपदस्य क्रव्यभावः। क्रव्यादीऽसप आशर इत्यमरः। कथं तर्हि व्याप्त' गुहाशयः क्रूरैः कन्यादैः सनिशाचरैरिति भट्टिः ? चिन्त्यम्। नयाममांसभक्षे व्याघ्रादी क्रव्याद इति स्थात्। (2) भूदेवेभ्यो महों दत्त्वा यजरिष्धा सुदक्षिणैः। अनुक्का निष्ठुरं वाक्यं स्वर्ग हन्तासि सुव्रत // 1 // इत्यव हन्तिर्गत्यर्थः / (3) दुहवेति कर्मकर्तरि (1 / 63) वा चिण् / पक्षे कामः / लुक् च / Page #87 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। दिह उपतापे / 5 / देग्धि दिग्धे / धेक्षि धिक्षे। देग्धा। दिह्यात् दिहीत। अदिग्ध अधिक्षत अधिक्षत् / अदिग्धाः अधिक्षथाः अधिक्षः / अधिग्ध्वम् अधिक्षध्वम् अधिक्षथ / अदिवहि अदिक्षावहि अधिक्षावः / देहः / देही। दिग्धम् / . लिह आखादने / 6 / लेडि लौढ़े / लिलेह लिलिहे / लेढ़ा। अलेट अलीढ़। अलिक्षत् अलिक्षत अलीढ़। अलीढ़ाः अलिक्षथाः अलिक्षः / अलीढ़म् अलिक्षध्वम् अलिक्षथ | अलिहहि पलिक्षावहि अलिक्षाव / लोढ़ः / श्खलिट् / इति उभयतो भाषाः खरितेतोऽनुदात्ताः। एतेऽदिप्रभृतयोऽनुदात्ताः / चक्षिा व्यक्तायां वाचि / 7 / इकारोऽनुदातश्च हलादेरिति (12 / 148) विशेषणार्थी युजर्थश्च / यद्येवं तत एवात्मनेपदं सत्यति / किं डिग्तकरणेन ? अन्तेदित्त्वानुम् स्यात् / नुम् मा मूदित्यर्थः / एवं तद्यकारोऽस्तु / तत एवात्मनेपदं युजपि भविष्यति / वैचित्रपार्थमनुबन्धदयस्योपादानमित्येके / आत्मनेपदानित्यत्वज्ञापनार्थमित्यन्ये / प्राचष्टे / आचक्षाते / आचक्षते / वा लिटौति ( 2 / 4 / 55 ) (4) ख्याजादेशविकल्पः / आचख्यौ आचख्ये पाचचक्षे / अस्यतिवक्तिख्यातिभ्योऽङ् (3 / 1 / 52) अख्यत् अख्यत / प्रियाख्यः / मूलविभुजादिकः (3 / 2 / 5, वा)। गोसंख्यः / पशुसंख्यः / विचक्षणः / तृचक्षाः / असन् / सञ्चच्या दुर्जनाः / वर्जनीया इत्यर्थः / ईर गतौ कम्पने च / 8 / ईर्ते / ईराते। ईरते। ईराञ्चके / ईत्तेः केचिदामभावमिच्छन्ति / ईरे (5) / ईरयति / समीरितम्। समीरणः / निम्नमी इति नौरम् / इगुपधकः (3 / 1 / 135) / खैरम् / स्वैरी / ईड स्तुतौ / 8 / ईट्टे / ईड़ाते / ईड़ते। ईड़ाञ्चक्रे / ईडिये। ईडिवे / ईडिव / ईडिध्वम् / ईयः / ईड़ा / (4) खयाजादेशश्चायं क्शादिश्च / अतो लिटि आचकशी आचशे / लुङि अक्शासीत् अक्शा / इत्यपि रूपम्। (5) रथचरणादिभिरीरिऽनुवीरा इति च प्रयोगः / अयञ्चापशब्द एव। भाष्यवाति कविरोधात / Page #88 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। ईश ऐखये / 10 / ईष्टे। ईशाते / ईशते / ईशाच्चके। ईशिषे / ईशिध्वे / ईशानः / ईश्वरः / ईश्वरा / “विन्यस्तमङ्गलमहौषधिरीखरायाः।" ईश्वरीतिौणादिको वरट् / (6) .. आस उपवेशने / 11 / आस्ते / पासाते। भासते। आसाञ्चके / आसीनः / पास्या। (7) आसना। - पाङ् शासु इच्छायाम् / 12 / उकारोऽस्य नाग्लोपिशास्फुदितामित्यत्र (7 / 4 / 2) सामान्यग्रहणाविघातार्थः। उदितो वेति (7 / 2 / 56) विशेषणार्थश्च / वाप्रत्ययस्य च प्रयोगश्छन्दस्येव सम्भवति। तत्र ल्यपोऽभावः फलम् / वापि छन्दसौति (7 / 1 / 38) अनादेशः / प्रयोजनान्तरमिड्विकल्पश्च / आशासित्वां प्राशास्वति / पाशास्ते। प्राशासाते। प्राशासते / प्राशास्से / आशशासे / पाशासिष्ट / आशशासत्। प्राशास्तः / प्राशास्तवान् / प्राशासयति / आशासा (8) / आङ्सहितस्य शारीरिह ग्रहणाच् शासु अनुशिष्टौ इत्यस्य ग्रहणं नेष्यत इति शास इदङ् हलीरितीत्व (6 / 4 / 34 ) न भवति / पाशीरिति तु ज्ञापकात् सिद्धम् / (9) . बस आच्छादने। 13 / वस्ते / वसाते। वसते। ववसे / वसिता / वसितम् / वसित्वा / वसनम् / वासः / चर्मवः / . कसि गतिनिशानयोः / 14 / कस्ते / कंसाते। कसते / चकसे। कंसः सुरारिभेदः / कांस्यम् / णिसि चुम्बने च / 15 / निस्ते / निस्से / निसे / प्रणिस्ते प्रनित / निनिसे / निसिता। णिजि शुचौ / 16 / निक्ते / प्रणित / निनिख्ने / शिजि अव्यक्त शब्दे / 17 / शिते। शिजाते। शिजते / शिशिने / शिक्षा / शिक्षामः / शिनितम् / (6) प्रसीद विश्वेश्वरि पाहि विश्वमिति देवीमाहात्मे / (1) वासरूपविधिना ण्यत् / (8) गुरीश्च हल (63 / 103) इत्यङ् / (9) क्षियाशीष सिङाकाइमिति (12:104) निद्देशात् / Page #89 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। पिजि वर्णे / 18 / पिते / पिनाते / पिपिले। पिञ्जरः / पिङ्गलः / पिङ्गली। पृजि इत्येके / 18 / पृङ्क्ते / बजी वर्जने / 20 / तो / बजाते / बजते / ववजे। वर्जिता। हताम् / (ro) पुची सम्पर्के / 21 / पृतो / पपचे / एताः / सम्पर्कः। पृणतीति रुधादिपाठात् / धूङ प्राणिगर्भविमोचने / 22 / सूते / सुवाते / सुवते / सुषुवे / सुषुवाते / सविता सोता / सूताम् / सुवाताम् / सूष्व / सूध्वम् / सुवै / सुसूषते / सूतः / सूतवान् / सूत्वा / सूतिः / अङ्गदसूः / सूतका सूतिका / शीङ् खप्ने / 23 / शेते / शयाते / शेरते / शय्यते / शिश्ये। शिश्याते / शिश्यिरे / शाशय्यते / शयनम् / शयालुः / शय्या / इति पामनेभाषा इति / आत्मनेपदिन इत्यर्थः / यु मिश्रणे / 24 / यौति / युयाव / यविता / अयावीत् / यियविषति युयूषति / यूतिः / योत्रम् / युतः। रु शब्दे / 25 / रौति / रुराव / रविता / संरावः / रवः रावः / तम। णु स्तुतौ / 26 / नौति / प्रणौति / प्रणुनाव / नविता / नुतः / तु शब्दे / 27 / क्षौति / चुक्षाव / क्षविता / क्षवः / क्षवथुः / क्षुतम् / उत्तरसंयोगवत्प्रकरणानुरोधेन रु शब्द इत्यनेन सह न निर्दिश्यतेऽयम् / क्ष्णु तेजने / 28 / क्ष्णोति / संक्ष्णुते शस्त्र म् / चुक्ष्णाव / क्षणविता / ष्णु प्रस्रवणे / 28 / सौति / खूयते / प्रस्नुते गौः खयमेव / प्रास्रोष्ट स्वयमेव / सुष्णाव / सविता। मनुषति / स्नुषा। इति पते परभाषाः / यौतिप्रभृतयः परस्मैपदिन इत्यर्थः। ___ जणुञ् पाच्छादने / 30 / अर्णोति अर्णोति जणुते / प्रोणुनाव प्रोणुनुवे / पौरणोत् प्रौर्णत / प्रौर्णावीत् प्रौर्ण वीत् प्रौणुवीत् प्रौणुविष्ट प्रौर्णविष्ट / (10) पयमिदिदिति मैवेय इति केवलं माधवीयधातुवृत्ती हि दृश्यते। नत्वस्माभिः संग्र होतेष्वेकस्मिन्नपि पुस्तके / इदित्ते तुझे / वने। वञ्चिता। अहङ्क्त / अवञ्चिष्ट / विनवते / वरीवनाते / . इनयति। अपनत् इति रूपाणि / Page #90 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / अनूषति अर्जुनविषति अर्जुनविषति / जर्णोनूयते / अर्णावयति / औरणुगवत् / (II) ऊर्तुत्वा प्रोणत्य / प्रोणुतः / ऊर्णा | अायुः / इति उभयतोभाष इत्युभयपदी अयम् / उदात्ताश्च चक्षिङ् प्रभृतयः / / __ द्यु अभिगमने।३१ / द्यौति / द्युतः / युवन्ति / दुद्याव / द्योता / द्यौतु / षु प्रसवैखर्ययोः / 32 / सौति / सुषाव / सोता / सवतीति भ्वादिपाठात् / - कु शब्दे। 33 / कौति / चकाव / कोता। चोकूयते। कुवतेरपि चोकूयत इति / कवतिरव्यक्ते शब्द। कुवतिरार्तखरे। कौति: शब्दमात्र एवेत्याभिधानव्यवस्था / (12) कोकूयत इति भौवादिकस्य कवतेरेवाभ्यासस्य चुत्वप्रतिषेध इष्यते / अनिड़य मिति रौतिना सह नोपदिश्यते / इति परस भाषा इति / युप्रभृतयः परस्मैपदिनः / टुञ् स्तुतौ। 34 / स्तोति स्तुते। तुष्टाव तुष्टुवे / स्तोता / अस्तावीत् अस्तोष्ट / राष्ट्रपति तुष्ट्रषते / स्तुत्यम् / स्तुतः / स्तवः / प्रस्तावः / संस्तावश्छन्दोगानाम् / तु इति सौत्रो धातुर् वृद्धार्थः / हिंसार्थ इत्येके / तौति तवीति / छानदसो ऽयमित्यापिशलिः / ब्रू व्यक्तायां वाचि / 35 / ब्रवीति ब्रूते आह / ब्रूतः ब्रुवाते आहतुः / ब्रुवन्ति ब्रुवते आहुः / ब्रवीषि ब्रूषे पात्थ / ब्रूथः ब्रूवाथे आहथुः / उच्यते / उवाच अचे। ऊचतुः जचाते / ऊचुः अचिरे। अवोचत् अवोचत / अवाचि ब्रूते कथा स्वयमेव / "स्वयमवोचत्तु कथा स्वतः / (13)" उक्तः / उत्वा / उक्तिः / इति एतौ उभयतो भाषौ इति / उभयपदिनी इत्यर्थः / इण गतौ / 26 / एति / इतः / यन्ति / इयाय / ईयतुः / ईयुः / अगात् / गमयति / प्राययति / जिगमिषति | इषिषति / इत्यः / इति अयं परस्मै भाषः / परस्मैपदी इकारान्तोऽयम् / इकः पूर्वेण वा परेण वा निर्दृष्टव्ये पृथगस्य परस्मैपदिनो निर्देश इडिकोग्भेदार्थः / तौ घधिपूर्वकावेव प्रयुज्यते / अयन्तु केवलोऽन्योपसर्गपूर्वोऽपि / (u) भट्टोनिमते तु श्री नवदिति अभ्यासदौर्घत्वम् / (12) अव्यक्त कवति: शब्दे कौतिः स्थाच्छन्दमावके / भाखर तु कुवतिरित्याहुः शब्दकोविदाः // 1 // इति / (13) शुद्ध कर्मणि यकचिणी। उच्यते। अवाचि। इति। कर्मकायैव तयो लोपः। Page #91 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / इङ् अध्ययने / 37 / अधीते / अधीयाते / अधीयते / अधिजगे / प्रधिजगाते। अध्यगौष्ट अध्यैष्ट / अध्यैष्यत अध्यगोष्थत। अध्यापयति / अध्यापिपत् अध्यजीगपत्। अधिजिगापयिषति अध्यापिपयिषति / अधिजिगांसते। अधीयानः। अधीयन् पारायणम्। अधीतः। अधीत इति अध्यायकः। अध्यापयतीति अध्यापकः / एयन्ताणगवुल। कठश्चासावध्यापकञ्चेति कठाध्यापकः। ब्राह्मणाध्यापक इति याजकादिभिश्चेति (2 / 2 / 8) कारकषष्ठीसमासः / अयमात्मनेभाषः / प्रात्मनेपदीत्यर्थः / इक स्मरणे / 38 / ककारीऽधीगर्थदयेशां कर्मणीति (2252) विशेषणार्थः / अध्येति / अधीतः। अधीयन्ति / केचित्तु इणो यस्मिति (6481) यणादेशमिच्छन्ति / अधियन्ति / (14) अधीयाय / अध्यगात् / वी गतिप्रजनकान्त्यसनखादनेषु / 28 / वेति। वीतः। वियन्ति / विवाय / विव्यतुः / विव्युः / वेता। ___या प्रापणे / 40 / याति। प्रणियाति। ययौ। याती यान्ती / यायावर:। / वा गतिगन्धनयोः / 41 / वाति / वबौ / वाजयति वापयति / निर्वाणः निर्वातः। भा दीप्तौ / 42 / भाति / बभौ। ष्णा शौचे। 43 / साति। सम्रौ। सिष्णासति / सिष्णापयिषति / निष्णातः / प्रतिष्णातं सूत्रम् / नदीष्णः / श्रा पाक / 44 / श्राति / शत्रौ / शृतं क्षौरम् / श्राणा यवागूः / ___ द्रा कुत्सायां गतौ / 45 / हाति। प्रणिद्राति / दद्रौ। निद्रा। निद्राणः। निद्रालुः / .. (14) इणो यन्नित्यव (481) णकारोच्चारणमिङिकोनिवृत्त्यर्थमिति न्यासकारः / ये तु इण्वदिक इति (2445, वा) सार्वधातुकार्धधातुकयो. सामान्ये नातिदेशमिच्छन्ति तेषां मते इङ एव निवृत्त्यर्थम् / इकस्तु भवितव्यमेव यणा / अधियन्ति / अधियन् / मतान्तरे त्वाधंधातुक एव यण। अधीयाय। नतु सार्वधातुके . अधीयन्ति। 'ससीतयो राघवयोरधीयन्निति भट्टिः। अधिगमयति। अधिजिगमिषति। Page #92 -------------------------------------------------------------------------- ________________ 82 __ धातुप्रदीपः। ___मा भक्षणे / 46 / साति। प्रणिमाति / पसौ। अप्सासीत् / असासिष्टाम् / सातः / द्रप्सः / (15) .. पा रक्षणे / 47 / पाति। पायते राज्ञा लोकः। पपौ। अपासीत् / पालयति। पायः / पायकः / रा दाने / 48 / राति / व्यतिराते / व्यतिरासे / व्यतिरै / ररौ। / ला आदाने / 48 / लाति / व्यतिलाते / लली। लाता। अलासीत् / दाप लवने / 50 / दाति / प्रणिदाति प्रनिदाति / दायते वृक्षस्तक्षणा / ददौ। अदासीत् / दापयति / दातं वहिः / दात्रम् / / ख्या प्रकथने / 51 / ख्याति / चख्यौ। अख्यत् / चक्षिङः ख्याजिति (2 4 / 54) ख्याजादेश आचख्ये आचख्यौ। इत्थञ्चाकर्चभिप्राये क्रियाफले पात्मनेपदं मा भूदिति। कर्चभिप्राये तङ् यथा स्यात् / प्रा पूरणे / 52 / प्राति / पप्रौ। प्रायः / मा माने / 53 / माति / मीयते / ममौ / मितम् / वच भाषणे / 54 / वक्ति। वक्तः / वक्षि / वच्मि / अन्तवचनस्यानभिधानमाचक्षते / उवाच / जचतुः / अचः / उवक्थ उवचिथ / वक्ता / अवोचत् भवोचताम् / अवोचन् / ब्रुवो वचिरित्यादेशे (2 / 4 / 53 ) उमि अवोचत् अवोचत / प्रवचनीयो देवदत्तः प्रवचनीयं देवदत्तेन / वाक् / वाचौ। इति अनुदात्ता इति। द्यौतिप्रभृतयः / विद ज्ञाने / 55 / वेत्ति वेद / विवेद विदाञ्चकार / संविट्रते संविदते / वैदिता / वेत्तु विदाकरोतु / (16) विदितम् / ब्रामणवेदं भोजयति। अस भुवि / 56 / अस्ति / स्तः / सन्ति / असि / स्थः / स्थ / स्मः / व्यतिसे / व्यतिहे। व्यतिखहे / व्यतिस्महे / इह नित्यत्वादेत ऐ इति (3 / 4 / 53) एकारादेश ह एतीति (7 / 4 / 52) न भवति / व्यत्यसै। व्यत्यसावहै / व्यत्यसामहै। अस्तु एधि / अयानि / असाव / असाम / आसीत्। आस्ताम् / (15) द्रवणेन सानीयो द्रप्सः / धजथे कः / पृषोदरादित्वाद द्रादेशः / (16) वक्त्रं संवणु नाञ्चलेन चपले पखेरुहस्यास्य वा तत्वं वीक्ष्य विदांकरोतु भगवानभोजिनीवल्लभ इति। Page #93 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / 83 आसन् / बभूव / अभूत् / सन् / कारयामासविदामासेत्यनुप्रयोग भूभावो नेष्यते / (17) केचिदनुप्रयोगादन्यत्रापि नेच्छन्ति / (18) मृजू शुद्धौ / 57 / मार्टि / मृष्टः। मृजन्ति मार्जन्ति / ममार्ज। ममार्जतुः ममृजतुः। ममार्जुः ममजुः। मार्जिता मार्टा / माष्टुं / मृष्टाम् / मृड्ढि / अमार्ट / अमृष्टाम् / अमार्जीत् अमाहीत् / मिमाजिषति मिमृक्षति / मृज्यः मार्यः / मृजा। तुन्दपरिमृजः तुन्दपरिमार्जः / अपामार्ग: / अहिमार्गः। रुदिर् अश्रुविमोचने / 58 / रोदिति / रुदितः / रुदन्ति / रुरोद / रुरुदतः / रुरुदुः / * रोदिता। अरोदीत अरोदत् / अरुदत् अरोदीत् / रुदित्वा / रुरुदिषति / रुद्रः / रुद्राणी / इति उदात्ता इति विदिप्रभृतयः / जिष्वप् शये / 58 / स्वपिति / सुष्वाप सुषुपतुः। स्वप्ता / सुस्वप्ता / सप्तमस्य / सुषुप्सति / सोषुप्यते / असूषुपत् / सुष्वापयिषति / स्वप्नः / स्वप्नक / अनुदात्तोऽप्ययं रुदादिकाऱ्यांनुरोधेन चात्र पठ्यते / ___ खस प्राणने / 60 / खसिति। शश्वास / . खसिता। अखसीत् / विखासः / श्वस्त : खसितः। श्वसनः / क्षमूष सहन इति घटादिपाठेनेव सिद्धे षित्त्व ज्ञापकमनित्य गणकार्यमिति। तेन न विश्वसेत् पूर्वविरोधि. तस्येति शपो लुङ् न भवतीति व्याचक्षते / भटिकाव्ये च प्रयोगो दृश्यते "आखसे युनिशाचरा" इति। अम च / 61 / प्राणन इत्यपेक्षते / प्राणिति। प्राण / प्राणिणत् / प्राणिणिषति / अपानः / प्राणितः। जक्ष भक्षहसनयोः / 62 / जक्षिति। जक्षितः। जक्षति / जक्षत् / जक्षतौ / जक्षः / वत् / इति / रुदादिः समाप्त इत्यर्थः / ... आए निट्राक्षये / 63 / जागर्ति। जाग्रतः / जाग्रति / जागर्यते / (17) अनुप्रयोग न भुयत्यबाधनं स्मरन्ति कवचनान् मनीषिण प्रति हि अत उत् (5 / 4 / 113) सूत्रै वार्तिकम्। . (18) प्रादुरास बहुलक्षपाच्छविरियादी यथा। पूर्वन्वयमसते रासेत्याह / Page #94 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। जाग्य्यात् / जागग्यात्। जजागार जागराञ्चकार / जजागरतुः जागराञ्चक्रतुः / जागरिता / अजागरीत् / अजागः / जागरयति / जाग्रत् / जाग्रतो / जागरितः / जागरः जागरूकः / जागा जागरा। दरिद्रा दुर्गतौ / 64 / दरिद्राति / दरिद्रितः। दरिद्रति / "कलो सर्वे दरिद्रति / " दरिद्रिता। दिदरिद्रासति दिदरिद्विषति / दरिट्रत्। दरिद्रतौ / दरिद्राणम् / दरिद्रायकः / दरिद्रः / दारिद्री। __ चकास दीप्तौ / 65 / चकास्ति / चकास्तः / चकासति / चकासाञ्चकार / अचकासीत् / अचीचकासत् अचचकासत्। चकासत्। चकासतौ। चकासति कुलानि चकासन्ति कुलानि / ___ शासु अनुशिष्टौ / 66 / शास्ति / शिष्टः / शासति / शासिता / शास्तु / शाधि / शासानि। अशिषत् / अशशासत् / शासित्वा शिष्ट्वा / शासनम् / शिष्टिः। शिष्टः / शास्ति रित्यौणादिकम् / वसेस्तिरिति ( उम्, 4 // 618) उणादौ योगविभागात् तिप्रत्ययः / इति परस्मैभाषा इति / इक् स्मरण इत्यादयः। दीधीङ् दीप्तिदेवनयोः / 60 / दीधीते / दीधीः / दीधितिः / दौधिता। दौधितम् / ___वेवौड वेतिना तुल्ये / 68 / वेवीते। वैविता। एतौ छान्दसाविति भाष्यवदिच्छति / प्रति प्रात्मनभाषावित्यात्मनेपदिनौ। हदिति जक्षित्यादि परिसमाप्तः। - पस पस्ति स्वप्ने / 6870 / सस्ति / ससास। मेसतुः / मेसुः / सस्यम् / सस्यको मणिः / संस्ति / संस्तः। स्कोरिति (8 / 2 / 28) संयोगादिलोपोऽत्र नेयते। बहनां समवाये इयोः संयोगसंज्ञा न। संस्त न्ति / संस्तिता। वश कान्तौ / 71 / वष्टि / उष्टः / उशन्ति / वक्षि / उश्यते। वावश्यते / उशितः / वशः / वश्यः / उशीरम् / इति उदात्ता इति श्वसप्रभृतयः / ___(1) चर्करीतञ्च (19) / यङ लुगन्तस्येयं पूर्वाचार्य संज्ञा / यङ लुगन्ता (19) इदमस्मिन गणे गणसूवमेकम्। Page #95 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। चादादिकाः परस्मैपदिनो विज्ञेया इत्यर्थः / तेभ्योऽपि शपो लुक् परस्मैपदञ्च / बोभवीति / वावदीति / इति षसप्रभृतयः परस्मैभाषाः। इङ, अपनयने / 72 / गते / इवाते / गवते / पुत्रायापङ्ग ते वणिक् / देवदत्तायापगते। देवदत्तमपङ्ग ते / निजुहू वे। होता। निजुहू पते / इतः। अपह्न तिः। इति प्रात्मनेभाषोऽनुदात्तः। अयमात्मनेपदीति पूर्वमुकारान्तमध्येऽजन्तवर्गे नोपदिश्यते / हदित्यदादिपरिसमातेः / इति महामहोपाध्यायत्रोमैत्रेयरक्षितकतौ धातुप्रदीपेऽदादौनां कृत्तिः // 2 // अथ जुहोत्यादय उच्यन्ते। हु दाने / आदानेऽप्ये के / 1 / जुहोति / जुहुतः / जुह्वति / अनादिवचननिमित्तेऽचि यणादेशः कत इति दिर्वचनेऽचीति (1 / 1 / 58) स्थानिवदभावो न प्राप्नोति / ततश्चानचकत्वादद्दिवचनं भवितं नाईतीति न राजनीयम् / कते हि विचंने एरनेकाचोऽसंयोगपूर्वस्येत्यनुवृत्तेः (6 / 4 / 82) हुश्रुवोः सार्वधातुक इति (64.87) यणादेशविधानात्। जुहाव जुहवाञ्चकार। जुहुवतुः / जुहुवुः / जुहोतु / जुधि / जुहवानि। अजुहोत् / अजुहुतां / अजुहवुः / अहौषीत् / अहौष्टाम् / अहोषुः / जुह्वत् / जुद्ध तौ / होता / हुतम् / इविः / - जिभी भये / 2 / बिभेति / बिभीतः बिभितः। बिभ्यति / विभाय विभयाञ्चकार / अभैषीत्। भीषयते मुण्डो भापयते वा शरैर्भाययति / भीतमस्य / भयम् / भौतिः / भौः / भियौ। (1) (1) गातिस्थाधुपाभूभ्यः सिच: परस्मै पर्दष्वित्यत्र (27) कैचिद विभेते सौ निर्देश इत्याः / तत्र एरमेकाच इति (42) यण्। तेनास्य खुङि अभैदित्यादीति च वदन्ति / अतएव मा भैः शशाङ्क मम शोधुनि नास्ति राहुरिति। अन्ये त्वतन्न सहन्ते / तथाच भट्टिः माय भैषौस्वयाव कवार्थों द्रक्ष्यते पतिरिति / मा भैषोः पुत्रि सौते व्रजति मम पुरो नैष दूरं दुरात्मेति च महानाटके / वस्तुतस्तु मा भैरित्यादि पदं प्रामादिकमेवेति बहवः / एकान्ततः समर्थनाग्रह स्वागमशासनमनित्यमिति यथा कथञ्चित् समाधेयम् / Page #96 -------------------------------------------------------------------------- ________________ धासुप्रदीपः। की लज्जायाम् / 3 / जिहेति। जिह्रीतः। जिनियति। विहाय जियाञ्चकार / हेता। अहैषीत् / यः / ह्रीणः ह्रीतः / श्रीः / पृ पालनपूरणयोः / 4 / पिपर्सि / पिपृतः / पिप्रति / पपार / पपतुः / पाः। पती / पृणाति पूर्तमिति क्रयादिपाठात् / दीर्घान्तं केऽपि पठन्ति / पिपर्ति। पिपूर्तः / पिपूरति / एते परसौभाषा इति परसौपदिनः / . डुभृञ् धारणपोषणयोः / 5 / बिभर्ति / बिभृते / बिभृतः बिभ्राते / बिभ्रति बिभ्रते। बभार बिभराम्बभूव बिभरामास बिभराञ्चकार बन्ने बिभराजके। बिभ्रत् / बिभ्रती। अविभः अविभृत / अबिभृताम् अविभ्राताम्। अबिभरु: अबिभ्रत / भर्ता। भरिष्यति। भृत्यः / भार्या / भारः / भरणम् / भृत्या। भृतिः। भृत्रिमम्। भरथुरित्यन्ये (2) / इति उभयतोभाष इत्युभयपदी / भृआमिदिति (14 / 76) कार्यानुरीधेनायमन्येषूभयपदिषु न पठ्यते। माङमाने शब्द च / 6 / मिमीते / प्रणिमिमीते / मिमाते / मिमते / मीयते / प्रणिमीयते / ममे / ममाते / माता / मिस्वा। मितः / धान्यमायः / व्योममायः / ओहाङ गती।७। जिहीते / जिहाते / जिहते। उहायते रविणा। हाता। हात्वा / हानः / हानवान् / इति पात्मनेभाषौ। ओहाक त्यागे / 8 / ककारी हश्च बौहिकालयोरिति (3 / 1 / 148) सामान्यग्रहणाविघातार्थः / (3) जहाति। जहीतः जहितः / जहति। हीयते / जही। जहतुः / जहुः / जहिहि जहाहि जहीहि / जह्यात् / जह्याताम् / अहासीत् / अहासिष्टाम् / सार्थादौनः / हानिः। हित्वा विहाय / इति परस्मैभाषः / आकारान्तप्रकरणानुरोधेन पूर्व न निर्दिश्यते / / डुदाञ् दाने / 8 / ददाति दत्ते। दीयते। ददो दर्द। ददतुः ददाते। अददात् प्रदत्त / अदत्ताम् अददाताम्। अददुः अददत / देहि दत्व / (2) चान्द्रा इम टुभजिति पठन्ति / (3) अन्यथा एकानुबन्धकवादस्यैव ग्रहणं स्यात्। जहाति भावान् निहीते प्राप्रीति वा हायगी वर्षमा महाप्ति निहीते वोदकं हायनी ब्रीहिश्च / Page #97 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। दद्यात् ददौत / देयात् दासोष्ट / अदात् अदित / अदाताम् अदिषाताम् / अदुः अदिषत। ददत् ददानः / दबिमम् / दत्त्वा / प्रदाय / दत्तम् / प्रत्तम् प्रदत्तम् / प्रदः / प्रदा। दुधाञ् धारणपोषणयोः / 10 / दधाति धत्ते। धत्तः दधाते / दधति दधते / दधासि धत्से / धीयते / विहितम् / संविधानम् / हित्वा विधाय / हित्रिमम् / धान्यम् / (4) दानेऽप्येके "द्विषता विहित"मिति / निजिर शौचपोषणयोः / 11 / नेनेति नेनिक्त / नेनिक्त: नेनिजाते / नेनिजति नेनिजते / प्रणनेक्ति / नेता / अनेने अनेनिक्त / अनेनिक्ताम् भनेनिजाताम् / अनेनिजुः अननिजत / अनक्षीत् अनिजत् अनिक्त / नेजयति / अनौनिजत्। प्रणिनिक्षति निनिक्षते / नेनिजत् नेनिजानः / नेनिजतो नेनिजानौ / निक्तम्। निर्णेजकः / निजम्। विजिर् पृथगभावे / 12 / वेवेक्ति वैविक्ते / विवेज विविज | वेक्ता / अविजत् अवैक्षीत् अविक्त / विष्ल व्याप्तौ। 13 / वेवेष्टि वेविष्टे / विष्टः वेविषाते। वेविषति वेविषते / वेवेष्टु वेविष्टाम् / वेवेषाणि वेविषै / वेष्टा। अविक्षत अविषत् / विषम् / वेषः / वेष्यो नटः / परिवेषः / विष्णुः / इति उभयतो भाषाः / विभाषिता इत्युभयपदिनो डुदानादयः। दिति निजादिपरिसमाहेः / वृत्करणमिदं वैचित्रपार्थम् / णिजां त्रयाणामित्यत्र (14 / 75) त्रयाणामित्यस्योपादानादिति न्यासः / ए वृक्षरणदीप्त्योः / 14 / 15 / जगति। जिघर्ति। (5) घरति घारयतीति गणान्तरपाठात् / ह प्रसह्य करणे / 16 / जिहर्ति / हृतम् / पश्यतोहरः / (6) - (4) दधति यन् नुशेति यत् ( उण, 5 / 026 ) / (5) बहुलञ्छन्दसौतोत्त्वम्। (4.78) ग्ट इति मान्द्राजपुस्तकइये नास्ति। न च माधवभीजिग्रन्थयोः। नवौति च वङ्गीय पुस्तके क्वचित् इत्वहीनः पाठः / एवं परव च / (6) अवापौत्त्वम्। अयं सुवोऽभिनिहत्ति होमादिति प्रयोगात्। Page #98 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / __ऋस गती / 1018 / इयति / इयतः / इयुति / समियते / ममियाते / भार। भारतुः। प्रारुः। आरत् / भारताम् / आरन् / (7) समारन्त / इयूयात् / एयः / एताम् / एयरुः / ससर्त / समृतः / ऋच्छति सरतीति स्वादिपाठात् / भस भत्सनदीत्योः / 18 / बभस्ति / बभस्तः। बभसति / भसितम् / भस्म / नमः / (8) कि कित ज्ञाने / 2021 / चिकेति / चिकितः / चिक्यति / चिकेत्ति / चिकित्तः / चिकितति / तुर त्वरण / 22 / तुतोर्ति / ततूर्तः / तुरः / तुरगः तुरङ्कः तरङ्गमः / / तरितम् / ततरति। धिष शब्दे / 23 / दिधेष्टि / दिधिष्टः / धिषितम् / धन धान्ये / 24 / दधन्ति / धनितम् / जन जनने / 25 / जजन्ति / गा स्तुतौ / 26 / जिगाति / (1) छन्दसौति (9) / इमौ जनगाधातूच्छान्दसा वित्यर्थः / प्रभृतयोऽपिच्छन्दसौत्यनेन सम्बध्यन्त इति केचित् / हदिति जुहोत्यादिपरिसमाः / - इति महामहोपाध्यायधीमैत्रेयरक्षितकतो धातुप्रदीप जुहोत्यादीनां वृत्तिः // 3 // (7) समारन्त ममाभीष्टाः सङ्कल्पास्वप्युपागत इति महि। बहुलञ्छन्दसौत्येव (14108) सिखे पतिपिपरत्योति (14177) इत्त्वविधानादयं भाषायामपीति सर्वेषां मतम् / .' (8) बभतः वभसतौति पाठश्चेत् तर्हि भाषायामयमिति यथा कञ्चन्मन्तव्यम् / अन्यथा घसिभनी हलि चेति (64 / 10.) छन्दसि बब्धः बभतीति स्याताम्। वस्तुतस्तुनायं भाषायां प्रयुज्यते / (9) इदमस्मिन् गणे गणसूत्रमेकम् / Page #99 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / अथ दिवादय उच्यन्ते / दिव क्रीड़ाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिमोदमदस्वप्रगतिषु / 1 / दीव्यति / दिदेव / दिदिवतुः / दिदे विषति दुयषति / देवयति / देवः / पक्षयः / दीव्यन्ती। देवित्वा दूत्वा / दूयतम् / आदूधनः / विप् / दयः / दयौ। देवा। (1) षितु तन्तुसन्ताने / 2 / सीव्यति। सिषेव। सिमेविषति सिस्यूषति / सीवनं (2) मेवनम्। सूपतः। सूपतिः। मेवित्वा स्यूत्वा / स्यौतिकः / स्योनः। सिवु गतिशोषणयोः / 3 / स्रीव्यति / स्तूः / सुवौ / सुवः / (3) ष्ठिवु निरसने / 4 / ठीव्यति ! तिष्ठेव / तुष्यषति तिष्ठेविषति / तेष्ठीव्यते / ठोवतीति भ्वादिपाठात् / ष्णुसु अदने / 5 / स्नुस्यति। सुष्णोस / स्नुषा। (4) ष्णुस निरसन इत्येके / 6 / मिच / चुस्यति / सुसयति / प्रमुष्णुसत् / सुनुसिषति / सुष्णुस यिषति / कसु क्षरणदीप्तयोः / 7 / कस्यति / चकास / मासयति / घबर्थे कः (3258, वा)। क्वजानीनां के हे (6 / 1 / 12, वा) चनसः / क्रसित्वा कस्वा / कस्तः / . वुष दाहे / 8 / वुथति / वुव्योष / वुषित्वा व्योषित्वा। व्युषितः / मुष च / 8 / लुथति / प्लुषित्वा प्लोषित्वा / नृती गात्रविक्षेप / 10 / मृत्यति। ननर्त। नत् स्यति नतिष्यति / नृत्यम् / वृत्तम् / नरीनृत्यते / नर्नति ननंतीति नरिनृतीति नरीवृतीति नरिनर्ति नरोनति / निवृत्सति निनतिषति / ईदित्त्वफलमुक्तमिव / / .. (1) दिव.: ( उण, 2 / 256 ) / "स्वामिनी देवदेवरौ" इति / (2) पृषोदरादित्वाहा दौ. प्रति माधवः / (3) को ऊठा अनादावुवङ / (4) इगुपधकः / सुषमादित्वात् षत्वम् / Page #100 -------------------------------------------------------------------------- ________________ .. . धातुप्रदीपः / ___बसी उद्देगे / 11 / त्रस्यति वसति। तत्रास / तत्रसतुः सतुः / वस्तः / वस्तवान् / कुथ पूतीभावे / 12 / कुण्यति। चुकोथ। कुथः। कुथितमनेन / प्रकुथितः। कोथित्वा। नोपधात् तफान्ताद्देति (1 / 2 / 23) नोपधग्रहणसामाबित्यमकित्त्वमिच्छन्ति / * पुथ हिंसायाम् / 13 / पुथ्थति / पुपोथ। गुध परिवेष्टने / 14 / गुध्यति / गुधित्वा / जुगोध / क्षिप प्रेरणे / 15 / क्षिप्यति / चिक्षेप / क्षेप्ता। अक्षप्सीत्। क्षिपः / क्षिपकः / क्षिपका। परिक्षेपी। क्षिपते क्षिपतीति तुदादिपाठात् / / ... पुष्य विकसने / 16 / पुष्यति / पुपुष्प / पुष्पम् / / तिम ष्टिम ठीम आर्द्राभावे / 17-18 / तिम्यति। तितम / तेमयति / स्तिम्यति / तिष्टेम / स्तीम्यति / तिष्टीम। बीड़ चोदने / 20 / लज्जायाञ्चाभिधीयते / बीड्यति / विव्रीड़। बीड़ा वीला। इष गतौ / 21 / इष्यति / इयेष / प्रेषिता / प्रेषिष्यति / (5) इषितम् / अन्वेषणा / पर्येषणा परीष्टिः / एषित्वा। इषु इच्छायाम् / इष भाभीक्षण्ये इति गणान्तरे / इच्छति / इष्णाति। षह षुह शक्यार्थे (6) / 22 / 23 / सद्यति / विषयति / ससाह / सेहतुः / सिसाहयिषति / सुह्यति / सुषोह / अधेः प्रसहन इत्यत्र (11233) सद्यतेः सहते र्वा निर्देश इति शक्तावुपेक्षायाञ्च उदाहृतं तमधिचक्रे इति / (7) जष् झष् वयोहानौ। 24 / 25 / जीर्यति / जजार / जजरतुः जेरतुः / जरिता जरीता। अजरत् अजारीत् / जिजरिषति जिजरीषति जिजीर्षति / जरा / जीर्णम् / जरित्वा जरीत्वा जर्जरः। भीर्यति / झरः / निर्भरः / झरः / झरा।.. (5) हविरेचति (6 / 1 / 88) हचिबादित्वा एङि पररूपमिति (6 / 1 / 94) गुणः / (6) चक्यथ इति माधवादिषु पाठः। चक्यथा प्तिः / फलानां सुहितः / (7) तमधिचक्र इति वृत्तिकारणीदाहृतम् / तस्मिन् शक्तस्तमुपेक्षाचक्र इति वा तस्यार्थ इति भावः / Page #101 -------------------------------------------------------------------------- ________________ 21 धातुप्रदीपः / इति परसौभाषा उदाता एते / क्षिपिस्त्वनुदात्तः / अनिट्प्रकरणेऽजन्तप्रकरण च तादृशाः परस्मैपदिनो भविष्यन्ति / षड् प्राणिप्रसवे / 26 / सूयते। अन्दे अब्दे वा प्रसूयते / प्राणिग्रहणमतन्त्रम् / अप्राणिप्रसवेऽपि वर्तते। सून धान्यम् / सुषुवे / सविता सोता। प्रसूनम् / प्रसूनवान् / सूते सुवतीति धात्वन्तरयोः / दूङ, परिताप / 27 / दूयते / दुदुवे। दूनः / दीङ् क्षये / 28 / दीयते / उपदिदीये / उपदाता। दास्यते / अदास्त / दीनः। दिदीषत इति दाधाघ दाबित्यत्र (1 / 1 / 20) भाष्थे उदाहृतम् / कालापास्तु दोङः सनीत्यात्त्वमिच्छन्तो दिदासत इत्युदाहरन्ति (8) / देदीयते / दीत्वा उपदाय / डीङ विहायसा गतौ / 28 / डीयते। डिय। उड्डीनः / डयते: परस्य निष्ठाप्रत्ययस्य कित्त्वप्रतिषेध इड़ागमश्चेष्यत इति डयितो डयितवानिति सादी व्याहृतम् / धीङ, अनादरे। 30 / धीयते। दिध्ये / धेता। धीत्वा / धीनः / दिधौषते / / मोङ हिंसायाम् / 31 / मौयते / मिम्ये / मेता / मीनः / मीनवान् / मीत्वा। मेतुम् / मित्सते। (9) निमाता प्रमातेति मिश्मीज़ो रूपम् / . रोङ, श्रवणे / 32 / रीयते / रिय / रीणः। - लौङ श्लेषणे / 33 / लीयते / लिल्ये। विलेता विलाता। विलेयते विलोस्यते। जटाभिरालापयते / तं विलीमयति विलाययति विलापयति विलालयति / लिलीषते। लीनः / विलयः। विलाय विलीय लोवा। लोनातीति क्रयादिपाठात् / - बीड वृणोत्यर्थे / 34 / बीयते / विविये / वयः। वीणः / (1) स्वादय पोदितः (10) / ओदित्त्वस्य फलमोदितश्चेति (8 / 2 / 45) निष्ठानत्वम् / - (8) दिदासत इति मुवत इति पुस्तके पाठः। तच्चापाणिनीयम् / इको झलिति (१।२रा) समः कित्वादविषयाभावादव नात्वम् / एवमुपदित्सन इत्यपि न दीडो रूपम्। सूबवार्तिकभाष्यविरोधात / (7) अन्ये तु मिमीषत इत्येव समिरूपम् इम् भावस्तु मौनातिमिनीत्यार वेत्याहुः / __(10) इदमस्मिन् गण गणसूधमकम् / Page #102 -------------------------------------------------------------------------- ________________ 65 धातुप्रदीपः। पौड पाने / 35 / पीयते / पिप्ये। पता। पीतम् / पेयम् / पापीय। .. माङ माने / 36 / मायते / मीयते / ममे / मित्मते / मितम् / ईडगतौ / 37 / ईयते / अयाञ्चके। केचिद्यपदेशिवनावमनाहत्यामोऽभावमाहुः / ईये। ईयाते। ऐष्ट / ऐषाताम् / उपेयम् / यत् / इणस्तु उपत्यम् / प्रौड प्रीती / 38 / प्रीयते / पिप्रिये / प्रियः / प्रौणातीति नैयादिकस्य प्रोजो रूपम् / इति आत्मनेभाषा एते। दीडादय आत्मनेपदिनो डीङ वर्ज मनुदात्ताः / (11) शो तनकरणे / 38 / श्यति / श्यतः / शशौ। शशतुः / अशात् अशासीत् / शाययति / निशातं निशितम् / शात्वा शित्वा / ____छो छेदने / 40 / व्यति / व्यतः / चच्छौ / अपचाच्छायते / चिच्छासति / छाया। छात्वा छित्वा। अवच्छितम् अवच्छातम् / ___षो अन्तकर्मणि / 41 / स्यति / पभिष्यति / प्रणियति / सीयते / स्यतु / स्यताम् / स्य / अतो हेरिति (6 / 4 / 105) हेलुक् / स्यानि / स्येत् / अवसितम् / सिखा अवसाय / दो अवखण्डने / 42 / द्यति / प्रणिद्यति / ददौ / देयात् / प्रदात् / देदीयते / दिसति / दित्वा अवदाय / दितम् / परोत्तम् / निर्दितम् / इति परसौभाषाः / एते परस्मैपदिनः।। जनी प्रादुर्भावे / 43 / जायते / जने। जनिता। अजनि अजनिष्ट / जाजायते जमन्यते / जिजनिषते / जनयति / जातः। जातिः / जनः / जनता / जन्यो घटः / जन्यं घटेन / जन्या। जन्तुः / प्रजनः / प्रजनिष्णुः / प्रजा। सुप्रजाः / सुप्रजसौ। वीजम् / दीपो दीप्तौ / 44 / दीप्यते / दिदौपे / दीपिता / अदीपि प्रदीपिष्ट / अदीदिपत् अदिदीपत्। दीप्तः। दीप्तिः / प्रदीपः / दीपः / (11) प्रकाममणीयत यज्चना प्रिय प्रति माछेऽस्य प्रयोगः / Page #103 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / - पूरी प्राप्यायने / 85 / पूर्यते / पुपूर / पूरणम् / पूरः / पूः। पूर्णम् पूरितम् / पूर्तिः / पूर्णिमा। तूरी त्वरणहिंसयोः / 46 / तूर्यते / तुतूरे / अतूरिष्ट / तूर्णः / तूर्यम् / धूरी गूरी हिंसागत्योः / 47 / 48 / धूर्य्यते / दुधूरे / धूर्णः / गूर्य्यते / जुमूरे। गूर्णः। घूरी जूरी हिंसावयहान्योः / 46 / 50 / पूर्यते / जुघरे। घूर्णम् / जूयते / जुजूरे / जुर्णः / शूरी हिंसास्तम्भनयोः / 51 / शूर्यते / शुशूर। शूर्ण: / चूरी दाहे / 52 / चूर्यते / चु चूरे / चूरिता। चूर्णम् / तप ऐश्वर्ये वा। 53 / तप्यते / तेपे। तप्ता। तपतेखार्थे देवादिकत्वम् / आत्मनेपदित्वञ्च / वाग्रहणादेखयेऽपि तपतीत्येक / पत इति चैके। प्रत्यते पतति / (12) अपरे तु वातु वरण इति परस्मिन् वाग्रहण सम्बध्य धातुमेकार्थमनेकाचं मन्यन्ते वाहतु वरण इति वाहत्यते / "ततो वाहत्यमानासी रामशाला न्यविक्षते"ति / (13) तु वरण / 54 / सत्यते। वहते / वर्तित्वा वृत्त्वा / वृत्तम् / लिश उपतापे / 55 / क्लिश्यते। चिक्तिशे / लौशिता / क्लिष्टः लिशितः / क्लेश्यम् / लशः। क्लिशित्वा लिया। लिग्नातीति निशू विबाधन इति यादिपठितस्य / का दीप्ती / 56 / काश्यते / चकाशे। अचकाशत् / काशत इति भवादावुक्तः / वाशु शब्दे / 57 / वाश्यते / ववाशे पक्षी। अक्वाशत् / वाशितम् / इति आत्मनेभाषा अनुदात्तेत इति / एते जनीप्रभृतयः / ___ मृष तितिक्षायाम् / 58 / मृष्यते मृष्यति / परिमृष्यति / ममर्ष ममषे / मर्षितः / अपमृषितम् / दुर्मर्षणः / अमर्षणः / (13) प्रवापि ऐश्वर्ये तझ्यनौ वो। पचे शप एरस्मैपदश्च / (13) बनेकाचत्वालिटि आम्। वाहताच / Page #104 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / ईशुचिर पूतीभावे / 58 / शुचति शुच्यते। शुशोच शुशुचे। पशुचत अशोचीत् अशोचिष्ट / शुचित्वा शोचित्वा। शुशचिषति शुशोचिषति / शक्तम् / शुक्तिः / शोचतीति शुच शोक इत्यस्य रूपम् / ... - णह बन्धने / 60 / नाति नह्यते। प्रणय ति। ननाह नेहे। नेहतः नहाते / नहा। नत्स्यति नत्स्यते / समनात्सीत् समनछ। समनाहाम् समनात्साताम् / समनात्सः समनत्सत। निनतमति निनत्सते / नानह्यते / नडी। उपानत् उपानही। सन्नह्यतेऽनेनेति सबाहः। नाम् / नहुम् / नड्डा प्रसह्य / , रन्ज् रागे / 61 / रज्यति रज्यते / ररञ्ज ररने / रक्तम् / रडलम् / रङ वा रत्ना। रजति रजत इति स्वादिपाठात् / / शप आक्रोशे / 62 / शप्यति शप्यते / शपति शपत इति वादिपाठात् / इति उभयतोभाषाः / उभयपदिन एते मृषप्रभृतयः। णहादयस्त्वनुदात्ताः / पद गतौ / 63 / पद्यते / पेदे / पत्ता / पदनः / पादुका (14) / पादः / सम्पत् / सम्पत्तिः। विपादिका / पदम् / उपपादकः / उपपादुकः / उत्पनः / खिद दैन्ये / 64 / खिद्यते। चिखिदे। खेत्ता। खित्त्वा। खिनः / खेदः / खिन्ते इति रौधादिकस्य / लिश अल्पीभाव। 65 / लिश्यते। लिलिश। लेष्टा। लेच्यते / अलिक्षत / लेशो मात्रा। लिशतीति तौदादिकस्य / विद सत्तायाम् / 66 / विद्यते / विविदे / वेता। विवः / निर्विमः / बुध अवगमने / 67 / बुध्यते / बुबुधे / बोड़ा। भोल्यते / अबोधि अबुद्ध / अभुत्साताम् / अभुत्सत / माणवकं धर्म बोधयति / बोधति बोधत इति भौवादिकस्य / ___युध संप्रहार / 68 / सुध्यते / युयुधे / योद्धा / युयुत्सते / योधः / अनो रुध कामे / 68 / अनी उपसर्गे रुधेः कामवृत्ते दिवादित्वमात्मनेपदित्वञ्च / अनुरुध्यते / अनुरुरुधे / अनुरोड़ा। अनुरोधः / कस्य। . (14) णित्कसिपद्यतैरिति (उण 185) पद्यते रूः। पादः। ततः संज्ञायाचेति (5 / 27) काम् / टाप / केऽण इति हसः। (4 / 13) पादुका। Page #105 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। NAL24 पन प्राणने / 70 / अन्यते / आने / अनिता। अनतीति वादौ रूपम् / (15) ___ मन जाने / 71 / मन्यते / मेने / मन्ता / मत्वा / मतमस्य / मतिः / दर्शनीयमानी भार्यायाः / शूरम्मन्यः शूरमानी / मनः / युज समाधौ / 72 / युज्यते / युयुजे / योक्ता। सृज विसर्गे / 73 / सृज्यते / ससृजे / स्रष्टा। असृष्ट / (16) इति पात्मनेभाषाः। राधोऽकर्मकाबहावेव / 74 / वृद्धि ग्रहणमकर्मकक्रियोपलक्षणम् / अतएव सकर्मकक्रियाव्यावृत्तयेऽकमर्कादित्युक्तम् / एवकारेण च सकर्मक क्रियाव्यावृत्तिधोत्यते। राध्यति तरुणता। राध्यत्योदनः स्वयमेव (17) / देवदत्ताय राध्यति / “यन्मह्यमपराध्यति" (18) / राडा / रात्स्यति / अरात्सीत् / सकर्मकत्वे वृद्धेरन्यत्र रानोति / व्यध ताड़ने / 75 / विध्यति / विव्याध / विविधतुः / व्यहा / व्यत्स्यति / अव्यात्सीत् / अव्याडाम् / विव्यत्सति। वैविध्यते / व्याधः / विड्डा / मृगावित् / व्यधः / उपव्याधः / ___ पुष पुष्टौ / 76 / पुष्यति / पुपोष। पोष्टा / पोश्यति / अपुषत् / अपुषताम् / अपोषि / अपुक्षानाम् / व्यत्यपुक्षत। अपूपुषत् / पुपुक्षति / पीपुष्यते / खपोषम् / पुष्यः / ___ शुष शोषण / 77 / शुष्यति / शुशोष / शोष्टा। शोच्यति / अशुषत् / शुष्कम् / तुष तुष्टौ / 78 / तुष्यति। तुतोष। तुतुषतुः। तोष्टा / तोच्यति / अतुषत् / तुष्टः। (15) अयं मूर्धन्धयुक्तः पठ्यते। तव तवगौयान्तकाण्डानुसरणं न भवति। पुस्तके अयं दन्त्ययुक्तः / घचित्रितमान्द्रानपुस्तकेऽपि तथा। गचिह्नित मान्द्राजपुस्तके तु मूर्धन्ययुक्तः। (16) संसृज्यते सरसिजेररुणांशूभिन्नेरिति रघुकाव्ये प्रयोगः / (17) कर्मवत्सूत्रेऽयं भाष्यकारस्य प्रयोगः। अब हि सिध्यतीत्यर्थः / (18) न र्य सात्वतीस्न बनमह्यमपराध्यति। क्रियासमभिहारण विराध्यन्न क्षमत क इति . भाषपद्यमिदम् / अपराध्यति दृष्यति / विराध्यन्त दुयन्तमित्यर्थः / Page #106 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / ____ दुष वैकृत्ये / 78 / दुथति। दुदोष / दोष्टा। अदुषत्। दोषयति दूषयति / दोषी। दोषणं दूषणम् / दोषः। निष प्रालिङ्गाने / 80 / श्लिष्यति / शिश्लेष / श्लेष्टा / श्लेष्यति / निक्षत् कन्याम् / समाश्लिषज्जतु काष्ठम् / व्यत्यश्निक्षत / विश्लेषः / (19) ___शक विभाषितो मर्षण / 81 / शक्यति शक्यते / शशाक शेके / शक्ता / शक्ष्यति शक्ष्यते / अशकत अशक्त / शक्का / शक्तः / शकितः / मर्षणं क्षमा / ततोऽन्यत्र शक्नोतीति / विभाषितेष्वयं न पठाते। अशकदिति मर्षणे पुषादिकार्थम् / शक्त्यर्थस्य तु कर्चभिप्रायेऽकर्चभिप्रायेऽप्यशकदिति (20) ___ अिष्विदा गात्रप्रक्षरण | 82 / खिद्यति / सिष्वद / स्वेत्ता / सेत्स्यति / अखिदत् / विवम् / विनवान् / खिबमस्य / प्रखेदितः प्रखिन्नः / स्वेदः / खेदत इति जिविदा स्नेहनमोचनयोरित्यस्य रूपम् / क्रुध कोपे / 83 / क्रुध्यति / चुक्रोध / क्रोडा। क्रोत्स्यति / अधत् / क्रोधनः / क्रुडा / क्रुद्धः / क्रोधः / क्षुध बुभुक्षायाम् / 84 / क्षुध्यति / चुक्षोध / क्षोत्ता। क्षोतस्यति / अक्षुधत् / क्षुत् / क्षुधा / क्षुधितः / शुध शौचे। 85 / शुध्यति / शुशोध / शोछा। शोत्स्यति / अशधत् / विशुद्धः / विशुद्धिः / षिधु संराडौ / 86 / सिध्यति / अभिसिध्यति। सिषेध / मेछा। प्रसिधत् / मेधित्वा सिधित्वा सिद्धा। सिद्धम् / सिध्यः / सिद्धिः। अवं साधयति / इति नहिप्रभृतयोऽनुदात्ताः अन्यतिवर्जम् / ___ रध हिंसासरायोः / 87 / रध्यति / ररन्ध / ररन्धतः / ररन्धिव / ररन्धिम / नित्यत्वात् परत्वाच्च नुमि कते संयोगान्तत्वात् कित्त्वं नास्तीति नलोपाभावः / (19) कर्मणि आलिङ्गने क्सः। अनालिङ्गाने तु सिजेव। एकवचने तप्रत्यये चिण / परत्वात् / अषि / अलिक्षाताम् / अश्लिक्षन्त / अन्यत्र अनेषि / अनिष्टाम्। अश्निक्षत। (20) शनोतः परस्मैपदित्वात् / सृदित्त्वात् तस्यापि लुङि कत्तरि अशकदिति भवति। विभाषिती मर्षण इति। शक मर्षणार्थ दिवादिभवति। विभाषित इत्युभयपदीत्यर्थः / तम्बान्तरप्रसिद्ध्या विभाषित इत्यत्रीच्यते। अयं पटः प्रावरितुन शकात इति मृच्छकटिकेऽस्य कतरि प्रयोगः / Page #107 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / 87 अरधत् / लभा। उपलभ्यत इत्यादौ नलोपो भवत्येव / निमित्तस्यानुपघा. तात् / रधिता रहा / रत्स्यति रविष्यति। अरन्धि / रन्धकः / रन्धनम् / ___णश अदर्शने। 88 / नश्यति / प्रणश्यति / ननाश / नेशतुः / नंष्टा नशिता / नयति नशिष्यति / अनशत् / नष्ट्वा नंष्ट्वा नशित्वा प्रणश्य / नखरः। जीवनाशं नश्यति / प्रनष्टः। ___टप प्रोणने / 88 / टप्यति / अतार्सीत् अत्रासोत् अतीत् अटपत् / तपित्वा हप्ता / हप्तः / टप्तिः / स्वादिपाठात् हप्नोति पितः / न्यासकता तु खादावपठितत्वात् टप्नोतीति क्षुम्नादिपाठज्ञापकात् साधितम् / दृप हर्षणमोचनयोः / 80 / दृप्यति। अपत् अदासत् अद्रासीत् अदीत्। दृप्तः / दर्पणः / दर्पकः / द्रुह जिघांसायाम् / 81 / गुह्यति। द्रोहिता द्रोढ़ा द्रोग्धा। धोक्ष्यति द्रोहियति / अद्रुहत् / ट्रोहित्वा द्रुहित्वा द्रुग्धा ढूढ़ा। द्रुग्ध ढूंढ़म् / मित्रध्रुट् मित्रध्रुक् / द्रोही। ___ मुह वैचित्त्ये / 82 / मुह्यति / मोग्धा मोढ़ा मोहिता। मोहिष्यति मोक्ष्यति / अमुहत् / मुग्धः मूढ़ः / मुक् मुटु / मोहकः / ष्णुह उदगिरण / 83 / मुह्यति / सुष्णोह / स्रोग्धा सोढ़ा सोहिता। अमहत् / सुस्रोहिषति सुन चति सुन हिषति / _णिह प्रीतौ / 84 / निह्यति / "न च नियति कस्यचित्" / सिणेह / मेहिता ने ग्धा नेढ़ा। अस्निहत् / स्निग्ध स्त्रीढ़म् / निक् निट् / उष्णिक / दिति रधादिपरिसमाप्तः / रधादयोऽष्टौ गताः। तेभ्यो रधादिभ्यश्चेतौड्विकल्पः (7 / 2 / 45) / अनन्तरं शमादयः / तेषां दीर्घत्वं घिनुण च / दिवाद्यन्तर्गणस्य पुषादेरिमावन्तर्गणौ। घत्वविधावनि (21) वा द्रुहादीनामिति गणनिर्देशो न क्रियते / वैचित्रपार्थमित्येके / यलुगनिवृत्त्यर्थमित्यपरे / गणनिर्देश हि व्यावृत्तिरुच्यते। तथाहि (21) वा दुहमुहमृहनिहामिति (8 / 2 / 33) सूत्रेण दादैर्धातीर्घ इत्यनुवृत्ती (8 / 2 / 32) / 13 Page #108 -------------------------------------------------------------------------- ________________ 88 धातुप्रदीपः। "तिपा पानुबन्धेन निर्दिष्टं यद् गणेन च / . . यच्चैकाग्रहणं किञ्चित् पञ्चैतानि न यङ्लुकि // 1 // " इति / (22)- शमु उपशमे / 85 / शाम्यति रोगः। शशाम। शमिता / अशमत् / शमी / शमित्वा शान्त्वा / शान्तः / शान्तिः / उपशमः / शमनः / प्रशान् तरति / स्वरादिपाठादव्ययम् प्रशानिति / तमु काइायाम् / 86 / ताम्यति / अतमत् / प्रतान् / प्रतामौ / प्रतामः / तमी। तमिता / दमु. उपशमे / 87 / दाम्यति / अदमत् / अरिं दाम्यतीति अरिन्दमः / "दमित्वाप्यरिसंघातान्" इति भट्टिः / दान्त्वा दमित्वा / दमितः दासः / दमी। सकर्मकोऽयमिति शाम्यतिना सह नोपदिश्यते / अस्यार्थनिर्देश हि ण्यन्तस्य उपशम इति रूपम्। - श्रम तपसि खेदे च / 88 / श्राम्यति / अत्रमत् / श्रमी। श्रमणः / कुमारश्रमणा। पाश्रमः | विश्रमः / विश्राम इति चान्द्राः। भ्रम अनवस्थाने / 22 / भ्राम्यति भ्रमति / अभ्रमत् / भ्रमी / भ्रमः / भ्रान्तिः / भ्रमरः / भ्रम्यति अनमोदिति वादिपाठात् / ... क्षमू सहने / 10 / क्षाम्यति / क्षमिता क्षन्ता। अक्षमत् / क्षमित्वा चान्वा। शान्तिः / क्षमूष सहन इति भौवादिकस्य / दोषं क्षमते। अक्षमिष्ट अक्षस्त / क्षमेति / (23) ___ लमु ग्लानौ / 101 / लाम्यति / चक्लाम / लमिता / अक्लमब / लमी। लमः। मदी हर्षे / 102 / माद्यति / ममाद / मदिता / मदिष्यति / अमदत् / मत्तः / मदनः / मदित्वा। मदः / प्रमदः / प्रमादः / उन्मादी / उन्मदिष्णुः / वृदिति शमादिपरिसमाप्तः / असु क्षेपणे / 103 / अस्यति / निरस्यति निरस्यते / आस / पासतुः / (22) तेनैषां यहलुकि दोद्रोग्धि दीद्रोहीति दोधीढ़ि, मोमोहीति मोमीग्धि मीमीढ़ि, सीणोहौति सोणग्धि सोणदि सेणेहीति सेवा ग्धि, सेणेढ़ि। यङिच द्रौद्रुह्यते / सीपणु ह्यते। सेणियते इति। (23) अयं दिवादावषित् / “अषित: दाम्यतेः शान्तिः चमूषः क्षमतेः क्षमा / ' Page #109 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। आसुः / असिता। आस्थत् / निरास्थत् निरास्थत / असित्वा अस्त्वा / अस्तम् / प्रासः / प्रासनी। यसु प्रयत्ने / 104 / यस्यति यसति / संयस्यति संयसति / प्रयस्यति / यस्यतु यसतु। यस्यात् / यस्य / यस्यानि। अयसत् / यसित्वा यस्त्वा / यस्तः / प्रायासयते / यासी। जसु मोक्षणे / 105 / जस्यति / अजसत् / तसु प्रक्षेपे / 106 / तस्यति / तस्यतु / तस्य / तस्यानि। अतसत् / दसु च / 107 / दस्यति / अदसत् / दस्तः दासितः / दस्युः / वसु स्तम्भे / 108 / वस्यति / वसित्वा वस्त्वा / वस्तम् / उषितमिति निवासार्थस्य / वसितमिति गणान्तरपाठात् / . अष विभागे / 108 / व्युष्यति / अवुअषत् / दाहार्थस्य न पुषादित्वम् / अव्योषीत् / . . प्लष दाहे / 110 / प्लष्यति / अप्लुषत् / प्लोषतेः लगातेश्च अप्लोषीदिति / विस प्रेरणे / 111 / विस्य ति / अविसत् / विसम् / / कुस श्लेषण / 112 / कुस्यति / असत् / कुसितः / कुसितायो। वुस उत्सर्गे / 113 / वुस्यति / अवुसत् / वुसम् / मुस खण्डने / 114 / मुस्यति / अमुसत् / मुसलम् / मुष इत्येके / (24) * मसी परिमाणे / 115 / मस्यति / अमसत् / मस्तः। मासः / मसूरम् / _ लुट विलोड़ने / 116 / लुट्यति / अलुटत् / लोटतीति भौवादिकस्य / लोव्यतीति धात्वन्तरे दर्शितम् / (25) उचं समवाये। 117 / उच्चति / उवोच। जचतुः। औचत् / मा भवानुचत् / औचिचत् / मा भवानुचिचत्। उचिचिषति / ओचित्वा / उचितम् / उहवः / (26) (24) भावे यो दुर्गश्चमं मूर्धन्यान्तं पपाठ। “राघवस्यामुषः कान्ताम्" इति भप्रियोगश्चाव येणोदाहतः / (25) लोठ्यतीति कण्डादियगन्नाद्रूपम् / (26) उखादयशेसि (उण, 4534) चस्य लव गुणाभावश्व / उल्वो गर्भाशयः। . ' Page #110 -------------------------------------------------------------------------- ________________ 100 धातुप्रदीपः। भृशु भ्रंश अधःपतने / 118 / 118 / भृश्यति / बभर्श / अभृशत् / भर्शित्वा भृष्ट्वा / भृष्टः / भृशम् / भ्रश्यति / अभ्रशत् / बाभ्रश्य ते / नंशः / भ्रंशित्वा भ्रष्ट्वा / भ्रष्टम्। भ्रंशतेस्तु अभंशिष्ट अभ्रशत् बनीभ्रश्य त इति रूपम् / कश तनूकरणे / 120 / कश्यति / अवशत् / वशित्वा कर्शित्वा / कशः। क्रशिमा। क्रशीयान् / क्रशिष्ठः। कार्यम् / कशानुः / कशानुरेताः / वृश वरण / 121 / वृश्यति / अवशत् / जिषा पिपासायाम् / 122 / दृष्यति / अषत्। दृषित्वा तर्षित्वा / हृषितमस्य / तृष्णक् / तर्षः / तृष्णा / टट् / हष तुष्टौ। 123 / दृष्यति / अहृषत् / हृष्ट लोम हृषितं लोम / हृषु अलीक इत्यस्य तु हर्षति अहर्षी दिति / रुष रोष / 124 / रष्यति / अरुषत् / रोष्टा रोषिता / रुषित्वा रोषित्वा रुष्धा (27) / रुषितः रुष्टः / रुट / डिप क्षेपे / 125 / डिप्यति / अडिपत्। डिडेप / डेपः / डिपतीडि तुदादिपाठात् / कुप क्रोधे / 126 / कुप्यति / अकुपत् / कुपितः / कोपः / गुप व्याकुलवे / 127 / गुप्यति / अगुपत् / गोपिता / युप रुप लुप विमोहने। 128-130 / युष्यति अयुपत् / रुप्यति। अरुपत्। लुप्यति अलुपत्। लुभ गारध्ये / 131 / लुभ्यति / लुलोभ / लोभिता लोब्धा / अलुभत् / लोभित्वा लुभित्वा लुब्धा / लुब्बः / लोभः / .. शुभ सञ्चलने / 132 / क्षुभ्यति / अक्षुभत् / क्षोभः / क्षोभते शुम्भातीति तु गणान्तरपाठात् / पुषादः पूर्वमस्य पाठेऽपि न दोषः। अक्षुभदिति धुतादिपाठेनैव सिद्धेः / न चाक्षोभीदिति सिनिवृत्त्यर्थम् / शुमातेः सिचोऽवश्यम्भावात् / भकारान्तप्रकरणानुरोधेन चेहोपदिश्यते / (27) तोषसहभरुषरिष तौड्विकल्पः (12 / 48) / Page #111 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। णभ तुभ हिंसायाम् / 133 / 134 / नभ्यति / प्राणभत् / नमः / नभते नभातीति गणान्तरपाठात् / तुभ्यति / अतुभत् / क्लिटू आद्रोभावे। 135 / क्लिद्यति। चिक्लेद। लेदिता लत्ता। अक्लिदत् / क्लिनम् / चिल्लिदम् / लेदित्वा क्लिदित्वा क्लित्त्वा। जिमिदा स्नेहने। 136 / मेद्यति / अमिदत् / मित्रम् / मिदिवा मेदित्वा। मित्रमस्य मेदितमस्य / प्रमिन्त्रः प्रमेदितः। मित्रम् / मेदते अमेदिष्ट इति स्वादिपाठात् / जिविदा नेहनमोचनयोः / / 137 / विद्यति। चिक्ष्वेद / वेदिता। अधिवदत्। च्विसमस्य वेदितमस्य / प्रविमः प्रक्ष्वेदितः। च्वेदितुम् / विदित्वा क्षेदित्वा / ऋधु वृद्धौ / 138 / ऋध्यति / आनई / आवृधतुः / अर्धिता | पाईत् / अर्दिधिषति ईत् सति / अधित्वा ऋड्डा। ऋद्धम् / समृद्धिः / ऋधोतीति सौवादिकस्य / __ रधु अभिकाज्ञायाम् / 138 / गृध्यति / जगध / गधिता। अग्धत् / गर्धित्वा गृहा। द्धः / ग्रध्रः / ग्रभुः / गईनः / इति परस्मैभाषा उदात्तेत इति / राध्यतिप्रभृतयः परस्मैपदिनः / शमादयस्तूदाताः / - हदिति दिवादः पुषादेश्च परिसमाप्तः / पन्ये तु पुषादिपरिसमात्यर्थं हत्करणम् / दिवादयस्त्वपरिसमाप्ता इति क्षीयते मृग्यतीत्यादि सिद्धमित्याचक्षते / (28) इति महामहोपाध्यायश्रीमैत्रेयरक्षितकतो धातुप्रदीप दिवादीनां वृत्तिः // 4 // (28) तामा पथिकस्तथापि नितरां ध्यायन मुहः क्षीयत इत्यमरुप्रयोगः। Page #112 -------------------------------------------------------------------------- ________________ अथ खादय उच्यन्ते / धुज अभिषवे / 1 / अभिषवः सुरासन्धानं सपनं पीड़न सानं मन्थनं तेजनं वा। सुनोति सुनुते / सुन्वे सुनोमि / परत्वाद् गुणे कृते उतश्चप्रत्ययादित्यनुवृत्ती (6 / 4 / 106) लोपश्चास्यान्यतरस्यां म्वोरितुकारलोपो (6 / 4 / 107) न भवति / इह तु गुणाभावाद् भवतुकारलोपः / सुन्वः सुनुवः सुनुवहे सुन्वहेइत्यादि। अभिषुणोति / सुषाव सुषुवे / सोता / अभिसोथति / अभ्यषुणोत् / असावीत् असोष्ट / अभिसुसूषति / अभिसुसूः (1) / सुत्वा / सुत्वानौ / सोमसुत् / राजसूयम् / षिञ् बन्धने / 2 / सिनोति सिनुते / सिषाय सिष्थे / सेषीयते / सिसौषति सिसौषते / विषयः / सितम् / सिनो ग्रासः स्वयमेव / सिता पाशेन शूकरी। शिञ् निशाने। 3 / शिनोति शिनुते / शिशाय शिश्ये / शेता। शितम्। ___ डुमिन् प्रक्षेपण / / / मिनोति मिनुते / ममौ मिम्ये। मिम्य तुः मिम्याते। माता। मास्यति मास्यते / मिनुयात् मिन्वीत। मीयात् मासीष्ट / अमासीत् अमास्त / मित्सति मित्सते / मेमीयते / प्रमाय / प्रमयः / मिनिमम् / प्रमाता। चिञ् चयने / 5 / चिनोति चिनुते। चिकाय चिचाय चिक्ये चिच्थे / चिकौषति चिचौषति / चेचीयते / चाययति चापयति / चिन्वन् चिन्वानः / कायः / निचयः / सञ्चयः / निकायः। निकाय्यम् / अग्निचित् / चित्रम् / चित्रा। चित्रगुः / स्तृञ् आच्छादने / 6 / स्तृणोति स्तृणुते / स्तुणतः स्तृगवाते / निस्तर्ता / तिस्तीति / तास्तय॑ते / स्तुतम् / स्तृत्वा / काञ् हिंसायाम् / 7 / कणोति कणुते / चकार चक्र। चिकीर्षति / चेक्रीयते। कारा बन्धनालयः / (1) अभिपूर्वात् सुनीतः समन्तात् क्विप / अभिमुसूषतीत्यव तु तौतिण्योरित्यनेनैव (8 / 3 / 61) षत्रव्याडत्तिः स्यात्।। Page #113 -------------------------------------------------------------------------- ________________ 103 धातुप्रदीपः / 'वृञ् वरणे / 8 / वृणोति वृणुते / ववार वव्रे / वरिता वरीता। विवरिषति विवरीषति वुवर्षति / वेव्रीयते / वृतम् / हतिः / कृत्यम् / धुञ् कम्पने / / धुनोति धुनुते / अधुनोत् अधुनुत / धोता / अधौषीत् अधोष्ट / धुतम् / “विधुतविपिनराजिः”। न्यासकारस्तु स्वरतिसूतीति सूत्रे (7 / 2 / 44) दीर्घान्तमेतमुक्तवान् / तन्मते धूनोति धुनुते / अधावीत् अधोष्ट अधविष्ट / धूत्वा / धूतः / (2) इति विभाषिता एते / टुदु उपबाप / 10 / दुनोति / दुदाव | दोता। दुत्वा। दुतः (3) / दवथुः / दवः दावः / हि गती बदौ च / 11 / प्रहिणोति। प्रहिण्वः प्रहिणुवः / प्रहिण्मः प्रहिणुमः / प्रजिघाय / प्रहिणुयात् / प्राजीयत् / जिघीषति / जेधीयते / हेतुः। हेयः / पृ प्रीती / 12 / पृणोति / पपार। पर्सा / अपार्षीत् / स्ट प्रीतिपालनयोः / 13 / प्रीतिचलनयोरित्येके / स्मृणोति / पस्मार / स्मृ इत्येके / 14 / स्मृणोति / सस्मार / . पात्र व्याप्तौ / 15 / आप्नोति / आप। आप्ता। आपत् / व्याप्य / प्राप्य प्रापय्य / आप्यम् / आपः (4) / - शक्ल शक्तौ / 16 / शक्नोति / शशाक / शेकतुः। शता। अशकत् / शक्तः / शक्यम् / शकः / राध साध संसिद्धी / 17 / 18 / रानोति। रराध। आरराधतुः / पारराधुः / अपरेधतुः / अपरधुः। राहा। रात्स्यति / अरात्सीत् / राध्यतीति वृद्धौ दिवादिः / सानोति / साड्डा / सिषात्सति / सिषाधयिषति / साधुः / (5) इति परस्मेभाषाः / एते दुप्रभृतयः परस्मैपदिनः / अनुदात्ता:खादयः वधूवर्जम् / (2) ऊ धूनीति वायुर्विवतशवशिरः श्रेणिकुञ्चषु इति मालतीमाधव भवभूतिप्रयोगः / (3) दून इति दीर्घस्तु दु द्रु गताविन्यस्य / सानुबन्धकत्वात् / अस्य तु दुतमिति / तथाहि माघः "मृदुतया दुतयाधरलेखये"ति। (4) आप्नोतहखति (उण, 2 / 216) औणादिक् क्विप / (5) कैचिदिममषोपदेशमाहुः / तदसत् / षीपर्दशलक्षणविरोधात् / Page #114 -------------------------------------------------------------------------- ________________ 104 धातुप्रदीपः। - अशू व्याप्तौ / 18 / संघात च। अश्नुते / व्यानशे। अथिता अष्टा / आशिष्ट आष्ट / अष्टम्। प्रशाश्यते इति धातुपरायणे अस्यैव यदाहृतः / न्यासकारस्तु अश भोजन इत्यस्य यविधौ ग्रहणमिच्छति।। ष्टिघ आस्कन्दने / 20 / स्तिते / तिष्टिधे। तिस्तेघिषते तिस्तिधिषते / तिष्टेषयिषति / स्तेधित्वा स्तिधित्वा / आत्मनेभाषावुदात्तौ। एतो आत्मनेपदिनौ। अथ मेटप्रकरणपरस्मैपदिनी दर्श्यन्ते / तिक तिग च। 21 // 22 / चकारणास्कन्दन इत्यपेक्षते / तिनोति / तितेक / तिकितम् / तिकः / तैकायनिः / तिग्नोति / तिग्मम् / षध हिंसायाम्। 23 / सनोति। ससाघ। सिसधिषति। सिषा- . धयिषति / जिषा प्रागल्भ्ये / 24 / सृष्णोति / दधर्ष / धर्षिता। धृष्टमस्य / धर्षि* पृष्टः। ___दभु दम्भे / 25 / दमोति / ददम्भ / देभतुः / देभुः / ददन्धत दंदभुरिति केचिदिच्छन्ति / दम्भिता / दिदभिषति धीमति धिसति / दम्भित्वा दया। दधः / ऋधु वृद्धौ / 26 / ऋधोति / आनई / आवृधतुः / हप प्रोणने / 27 / हप्नोति। ततप / पितम्। ऋध्यति टप्यतीति दिवादिपाठात् / (1) छन्दसि। (6) छन्दसीतीदमधिकतमागणपरिसमाप्तेः / अह व्याप्ती / 28 / अहोति / दघ धातने / 28 / दनोति / चमु भक्षणे / 30 / चनोति / रिक्षि चिरि जिरि दाश ह हिंसायाम् / 31-36 / रिणोति / क्षिणोति / क्षिणोतीति भाषायामप्यस्य प्रयोजन केचिदिच्छन्ति / पञ्चवाणः क्षिणोतीति(7) (6) इदमव गणसूवमेकम् / (7) दूरीभूतं प्रसनुमपि मां पञ्चवाण: क्षिणीतीति मेघदूते / न तद यशः शस्त्रभृतां क्षिणोतीति इमां हदि व्यायतपातमक्षिणीदिति च कालिदासः / Page #115 -------------------------------------------------------------------------- ________________ धातुप्रदोपः। 105 कालिदासः। चिरिणोति / जिरिणोति / दानोति / दृणोति / इति परस्मैभाषाः। एते तिकप्रभृतयः परस्मैपदिनः / दिति / खादीनां परिसमाप्तः। इति महामहोपाध्यायोमैत्रेयरक्षितकतो धातुप्रदीप खादीनां वृत्तिः // 5 // ____ अथ तुदादय उच्यन्ते / तुद व्यथने / 1 / तुदति तुदते / तोत्ता। तुदन् तुदमानः / तुदती तुदन्ती। तोत्रम् / प्रतोदः / अरुन्तुदः / नुद प्रेरणे / 2 / नुदति / नुदते / प्रणुदते / नुनोद। नोत्ता। नुतं नुन्नम्। पुनः परस्मेपदिष्वयं पठिष्यते। कचंभिप्राये क्रियाफलेऽपि परम्म - . पदार्थम् / दिश अतिसर्जने / 3 / दिशति दिशते। दिशतु दिशताम। पदिशत् अदिशत / दिश्यात् दिक्षीष्ट / अदिक्षत् अदिक्षत / आदिशन् आदिशमानः / दिक् / देशः। ____ भ्रस्ज पाके / 4 / भृज्जति भृज्जते / बभर्ज बभ्रज्ज बनज्ने बभर्जे / बभर्जतः बभर्जात बभ्रज्जतुः बभ्रज्जाते / बभ्रज्जुः बभ्रजिरे बभर्जुः बभर्जिरे / भ्रष्टा भी। बिभ्रक्षति बिभन ति बिभर्जिषति बिभ्रजिषति बिभर्तते बिभर्जिषते विभ्रक्षते बिभ्रजिषते / बरोमृज्यते / भयं भ्रदग्यम् / भर्ग: भ्रद्गः / भृष्टम् / क्षिप प्रेरणे / 5 / क्षिपति क्षिपते / अभिक्षिपति / क्षेता / अक्षेप्सोत अक्षिप्त / परिक्षेपी। परिक्षेपकः / क्षेपः / क्षिप्यतीति दिवादिषु पाठात् / कष विलेखने / 6 / कषति कषते / क्रष्टा की। अकार्षीत् अकाक्षीत अवक्षत अवक्षत अवष्ट / कम्तीति भौवादिकस्य / इति उभयतोभाषाः स्वरितेतः अनुदात्ताः / Page #116 -------------------------------------------------------------------------- ________________ 106 धातुप्रदीपः / _ऋषी गतौ / 7 / पूर्वोत्तरधातुसादृश्यानुरोधेन (1) पृथगयं परस्मैपदी निर्दिश्यते / ऋषति / ऋषतः / आनर्ष। आऋषतुः / अर्षिता। अर्षिषिषति / ऋष्टः / ऋषिः / इति परस्मैभाषोऽयमुदात्तः / / जुषी प्रीतिसेवनयोः / 8 / जुषते / जुजुषे / जोषिता। जोजुष्यते / जजुषिषते जुजोषिषते / जुष्टः / जुथः / सजूः / सजुषो। सजुषः / / पोविजी भयचलनयोः / 8 / उहिजते / उद्दिजिता / उविविजिषते / विजिवा / विग्नः / विग्नवान् (2) / उहिजितुम् / करणे घञ् वेगः / वेगितः / भोलजी अोलस्जी बोड़े / 10 / 11 / लजते। लेजे। लग्नः / लज्जते / ललज्जे / लग्नः / लज्जा। नम्बोऽवासा इति पृषोदरादित्वाद् वर्णविकारण तवर्गपञ्चमादिः। लजिलज्जयो .दिपाठालजते लज्जत इति मध्योदात्तत्वं न स्यात् (3) / इति आत्मनेभाषा अनुदात्तेत उदात्ताः / / , पोत्रश्च छेदने / 12 / वश्चति / ववश्व | वव्रश्चतुः / वश्चिता व्रष्टा / वरीवश्चाते। विवश्चिषति विव्रक्षति / वश्चित्वा। वणः / वृक्षः। मूलपरिहट् / ___ व्यच व्याजीकरण। 13 / विचति / विश्याच / विविचतुः। विव्यचिथ / विविचिथेति केचित् / व्यचिता। व्याचयति। वियचिषति / वेविच्यते / विचितः / विचित्वा / व्याचकः / उरुव्यचाः / उछि उछ / 14 / उञ्छति / उच्छाञ्चकार / उञ्चिच्छिषति / उञ्छती उन्छन्ती। उच्छा / स्वादौ चास्य पाठः स्वरभेदार्थः / (4) (1) पूर्वोत्तरधातुसाहचर्यानुरोधेनेति ङपुस्तके पाठः / (2) प्रायनायमुत्पूर्वः। तथाच चक्रन्द विमा कुररोव भूय इति कालिदासः / उडेजिता दृष्टिभिराश्रय त इति त णिजन्तात् तः। (3) लजते लज्जत इति यदा तुदादिस्तदा शप्रत्यये प्रत्ययखरण (213) मध्योदात्तः। यदा तु भ्वादिस्तदा अनुदात्ती सुपिताविति (331.4) शपोऽनुदात्तत्वान्नायं मध्योदात्तः। अपि तु तास्यनुदात्तेन्डिददुपदेशाल्ल सार्वधातुकमनुदात्तमगिङोरि(६।१।१८६)त्यनेग लसार्वधातुकतप्रत्ययस्थाप्यनुदात्तत्व नाद्युदात्तोऽयम् / (4) कपीतादिवर्दकशी धान्यादिपरिग्रह उञ्छः। उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः। सौदा दकस्यीञ्छतीन्यस्य प्रत्ययखरण मध्योदात्तत्वम् / धातुखरेण भौवादिकस्य त्वायुदात्तत्वम्। एव. मुच्कृतीत्यस्यापि। Page #117 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / 107 उको विवासे / 15 / उच्छति। व्युष्टिः / “व्युष्टं कल्ये विपाशित” / अयमपि भ्वादौ पठितः / स्वरभेदाय / ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु / 16 / ऋच्छति। आनर्छ / आन तुः / ऋच्छिता। समृच्छिष्यते / ऋचिच्छिषति / . मिछ उत्क्लेशे / 17 / मिच्छति / "मिमिच्छ रोगिणं तदा" / मिमिच्छिषति / (5) जर्च चर्च झर्च परिभाषणसन्तर्जनयोः। 18 / 20 / जर्चति / चर्चति / चर्चितम् / विचचिंका। झर्चति / जमर्च / जर्ज झर्भ इत्येक। जर्जति / जर्जरः / झमति / झर्भरः / त्वच संवरणे / 21 / त्वचति / त्वचः / त्वक् / ऋच स्तुतौ / 22 / ऋचति / आनर्च / आनृचतः / अर्चिता। अय॑म् / ऋक् / अईनच: अईर्चम् / अर्चा / उन्ज आर्जवे / 23 / उन्नति / उलाञ्चकार / उनिजिषति / अभुग्रहः / समुद्गः / न्युनः। उभ उत्सर्गे / 24 / उमति / श्रोझीत्। उजिझिषति / उद्यः / दोपधोऽयम्। लुभ विमोहने / 25 / लुभति / लुलोभ / लोभिता लोब्धा / लुभित्वा लोभित्वा। विलुभितः / (6) लुभ्यतीति तु लुभ गायें इत्यस्य / रिफ कत्थनयुद्धहिंसादानेषु। 26 / रिफति। रिरेफ। नोषधात् तफान्तादेति (1 / 2 / 23) नोपधग्रहणसामर्थ्यानित्यमकित्त्वमिच्छन्ति / रेफित्वा / रेफः। ___टफ टन्फ हप्तौ / 27 / 28 / ढफति / तर्फिता। तर्फित्वा / हम्फति / तहम्फ / टम्फिता। फित्वा सम्फित्वा / ___ तुप तुम्म तुफ तुम्फ हिंसायाम् / 28 / 32 / तुपति / तुम्पति / तुफति / तुम्फति / तुपतुम्यग्रहणं वादी स्वरार्थम् / (5) उत्क्लेश: पौड़ा। (6) सुमो विमोहन इति (12 / 54) क्वामिष्ठयोनियमिद। Page #118 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / दृफ डम्फ उत्क्लेथे / 33 / 34 / दृफति / दृम्फति / वामनस्तु टपिटपी पान्ताविच्छति / यदुक्तं तदादौ यो टपिट्टपी तावुदात्तावेवेति / ऋफ ऋन्फ हिंसायाम् / 35 / 26 / ऋफति / आनफै। आनृफतुः / ऋम्फति / ऋम्फाञ्चकार / ऋम्पिफिषति / ऋम्फित्वा अर्फित्वा। गुफ गुन्फ ग्रन्थे / 77 / 38 / गुफति / गुम्फति / गुम्फः / / उभ उन्भ पूरण / 38 / 40 / उभति / उवोभ / भतुः। उभौ / उभयम्। उम्भति। उम्माञ्चकार / उम्भिता। उम्भित्वा / उम्भः / कुम्भः / कुम्भी। अयस्तु म्भः / शुभ शुभ शोभार्थे / 41 / 42 / शुभति / शुशोभ। शुशुभतुः / अशोभीत् / शौभी। शोभत इति भौवादिकस्य / शुम्भति / शुशुम्भ / / हदित्यतो नुविधी म्फादयः समाप्ता इत्यर्थः / / दृमी ग्रन्थे / 43 / दृभति / ददर्भ / दहमतुः / दर्भिता / दर्भः / दृब्धः / * वृती हिंसाग्रन्थयोः / 44 / घृतति। चचतं / चर्तिता। चतिष्यति चस्यति / अचीत् / चिचतिषति चिचुत्सति / चरीत्यते / वृत्तम् / चय॑म् / यस्य विभाषेत्यनिट्वे (7 / 2 / 15) सिद्धेऽस्येदित्त्वेन तस्यानित्यत्वजापनाद्धावित इति सिद्धम् / (7) विध विधाने / 45 / विति / विवेध / विविधतुः / वेधिता। वेधित्वा विधित्वा / वेधः / विधिः / (8) जुड़ गतौ / 46 / जुड़ति / जुजोड़। मृड़ सुखने / 47 / मृड़ति / ममर्ड / ममृड़तुः / मर्डिता। मृड़ितः / मृड़ित्वा / मड़ः / मृडानी। मृङ्गातीति नैयादिकस्य रूपम्। पृड़ च 1 48 / पृडति / पपर्ड / पृण प्रोणने / 48 / पृणति / लोकम्पृणः / (7) दित्त्व यौँ गन्तानिष्ठायामनिट त्वाम्। तेन चरी चूत: चरीनृतवानित्यन्थे / (8) भाष्य त्वन्यथा। तथाहि समर्थसूत्र (2 // 1 // 1) भाष्यम्-“विधिरिति कोयं शब्द. 1 विपूर्वाद धानः कर्म साधन इकार" इति / खरे भेदः / इन्प्रत्ययान्तस्य नित्त्वान् " नित्यादिनित्य"मिति (1997) आधुदात्तत्वम् / किप्रत्ययान्तस्य तु प्रत्ययवरेणान्तोदात्तत्वम् / Page #119 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / 108 मृण हिंसायाम् / 50 / मृणति / मृणितम् / राणालम् / तुण कौटिल्ये / 51 / तुणति / तुतोण / पुण कर्मणि शुभे / 52 / पुणति / निपुणः / पुण्यम् / मुण प्रतिज्ञाने / 53 / मुणति / मुणितम् / / कुण शब्दोपकरणयोः / 54 / कुणति / चुकोण | कोणः / कोणित्वा कुणित्वा। कोणिका। * शुन गतौ / 55 / शुनति / शुनकः / द्रुण हिंसागतिकौटिलेषु / 56 / द्रुणति / दुद्रोण। द्रोणः / द्रोणी। द्रुणः / द्रुणी। कुद्रोणी। विद्रोणम् / / __घुण धूर्ण भ्रमण / 57 / 58 / घुणति / जुधोण। घुणती घुणन्ती / घूर्णति / जुघूर्ण / घूर्णती घूर्णन्ती / घोणते घूर्णत इति भौवादिकयो रूपम् / पुर ऐश्वर्यादीत्योः / 58 / सुरति / सुषोर / सोरिता। सूर्यात् / असोरीत्। सुरः। सुरा। कुर शब्दे / 60 / कुरति / कूर्यते / चुकोर / कूय्यात् (9) / अकोरीत् / खुर च्छेदने। खण्डने च। 61 / खुरति। चुखोर। खोरिता / न्यखोरीत् / खुरः। . मुर संवेष्टने / 62 / मुरति / मुरः / मुरारिः / क्षुर विलेखने / 63 / क्षुरति / चुक्षोर / तुरः / घुर भीमार्थशब्दयोः / 64 / घुरति / जुघोर / घोरः। घुर्धरः। (10) पुर अग्रगमने / 65 / पुरति / पुरम् / पुरी। वृह उद्यमे / 66 / वृहति / वहिता वा / वहिष्यति वच॑ति / अवीत अक्षत् / वरीवह्यते। विवर्हिर्षति विवक्षति / वर्हितम् वर्द्धम्। बढः / वहित्वा वृट्वा / वृह स्तृह ह हिंसाः / 67-68 / टहति। तर्हिता त / अतीत (9) हलि चेति (8 / 2277) दीर्घः। न भकुरकुरामिति (8 / 2 / 79) तु न खः / अत्र करोतेरेव ग्रहणात्। (10) कबादीमा के हे भवत इति (6 / 1 / 12, वा) हित्वम् / पृषीदरादित्वाच्च न हलादिशेषः (1460) / Page #120 -------------------------------------------------------------------------- ________________ 160 धातुप्रदीपः। अक्षत् / तरीढयते / तहित्वा ढढ़ा। दृढः / स्तृहति / तस्त है। स्तहिता स्त / स्तहिष्थति स्तय॑ति / अस्तीत् अस्तु क्षत्। तिस्तर्हिषति तिस्तक्षति / तिष्टहयिषति / तरीष्ट्रयते। स्तर्हित्वा स्तृट्वा / स्त ढः। इति / तह। तहिता ढण्टा / टहिष्थति ढङ्क्ष्यति / ढह्यात्। अटहीत् अताक्षीत् / अहिष्टाम् अतार्टाम् / तिट हिषति तिक्षति। (11) तरीह्यते / हित्वा तृण्टा / ढ़ः / टहणम् / इषु इच्छायाम् / 70 / उकार स्त्विषुगमीति (73 / 77) विशेषणार्थः / (12) इच्छति / इयेष। ईषतुः। ईषुः / एटा एषिता। इच्छत (13) / इष्टम् / इष्टिः / एषणः / एषणी / “नाराची भेषणीमाहुः / " एषित्वा दृष्ट्वा / - मिष स्पर्धायाम् / 71 / मिषति / मिमेष / मेषिता। निमेषः / मेषः / मिषः / किल खैत्य क्रीड़नयोः / 72 / किलति / चिकेल / केलिता / केलिः / तिल स्नेहने / 73 / तिलति / तितेल / तिलः / चिल वसने / 74 / चिलति / चिलम् / चेलम् / ब्राह्मणिचेली। चल विकसने / 75 / चलति / चलती चलन्ती। ज्वलादिकस्य तु चल चाल चलन्तीति / . इल स्वप्नक्षेपणयो / 76 / इलति | इयेल / ईलतुः / एलिता। इला। विल भेदने / 77 / विलति / विलम् / पिल गहने / 78 / निलति / प्रणिलति / निनेल / हिल हावकरणे | 78 / हिलति / हिलः / शिल षिल उछे / 80 / 81 / शिलति / शिशेल | शिलम् / सिलति। सिषल / सिषेलयिषति / बिल संवरणे / 82 / बिलति / बिलम् / आबिलम् / मिल श्लेषणे / 83 / इति परस्मैपदिष्विह केचित् पठन्ति / तेषां (1) हलन्नाचे ति (1 / 2 / 10) सनि हलग्रहणस्य जातिवाचित्वात् कित्त्व नलोपः। (12) मान्द्रानपुस्तके तुतीषसहलुभरुषरिष इति (रा४८) विशेषणार्थ इति पाठः। (13) इच्छाभ्यो विभाषा वर्तमान इति (33160) वर्तमाने लिङ्। लट् च Page #121 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / 111 कर्चभिप्राये क्रियाफलेऽपि परस्मैपदं फलम्। मिलति / मिमेल / मेलिता। मिलितम् / मेलः / (14) लिख अक्षरविन्यासे / 84 / लिखति / लिलेख। लेखिता। अलेखीत् / लिखित्वा लेखित्वा / (15) हृल्लेखः / लेखनं / लेखनी। प्रायेण लेखकः / लिखनं लिखिष्यति लिखितव्यमिति तु संज्ञापूर्वकविधिरनित्य इति (प,८४)। गुणाभावं मन्यन्त / कुट कौटिल्ये / 85 / कुटति / चुकोट / कुटिता / अकुटीत्। चुकुटिषति / कोट्यम् / कुटित्वा। पुट संश्लेषण / 86 / पुटति / पुपोट / पुटिता / पुटित्वा। पुटम् / कुच सकोचे / 87 / कुचति / कुचिता / संकोचः / गुज शब्द / 88 / गुजति / गुजिता / अगुजीत्। गोजयंति / गुजः / गोजः / .. गुड़ रक्षायाम् / 88 / गुड़ति / गुड़िता | गुड़ः / गुड़ितः / डिप क्षेपे : 80 / डिपति / डिपिता। डेप्यम् / डिप्यतीति दिवादि. पाठात् / छुर च्छेदने / 81 / छुरति / छुर्यात् / छुरणम् / छुरितम् / छुरिका / स्फुट विकसने / 82 / स्फुटति / पुस्फोट / स्फुटिता। अस्फुटीत् / * भ्वादिषु पाठात् स्फोटति / अस्फुटत् अस्फोटीत् / स्फोटत इति / (14) कथं "न दृष्ट: शैथिल्य मिलम मिति चेतो दहति म" इत्यमरुशतके तनोमध्यस्थान्तः परिमिलनमप्राप्य हरितमिति रत्नावल्यां व्यालनिलयमिलनेन गरलमिव कलयति मलयसमौरमिति गौतगोविन्द ? नहि तत्पुरुषाश्रयेण मिल षणे लिख अक्षरविन्यास इति कुटादी। अपाच्चतुष्पाच्छकुनिष्वालेखन इति (1942) निर्देशात्। अन्ये तु मिलनशब्दस्थाने भावे लान्तं मिलिसशब्द पठन्ति यथा केचिद विथामशब्दस्थाने विश्वान्तिशब्द पठन्ति / (15) अचेदं केषाञ्चित् समाधानम्। गाङ् कुटादिभ्य इत्यव (1 / 2 / 1) कुटस्यादिः कुट आदिर्येषामित्येक शेषहत्त्या बहुव्रीहितत्पुरुषयोईयोरप्याश्रयणाल् "लिखितु विश्वसनोऽपि शक्तिहानि"रिति "खयमेव लिखिष्यत" इति सिद्धं भवतीति। अन्येतु लेखित्वा लिखित्वा लिलेखिषति विलेखितुमित्यादि वृत्तिकार (राराश४१३) प्रयोगदर्शनादालेखन इति (1142) निर्देशाच्च तत्पुरुषायणपक्ष दुष्ट एवेति मन्यमानाः संज्ञापूर्वको विधिरनित्य इति (प, 6) परिभाषया कैवलं लिखितुं लिखिष्यत इत्यभियुक्तप्रयोगहयं कथञ्चित समयन्ते। मिलिलिखयोस्तु कुटादिषु नान्तर्भाव एवेति व्यवस्थापयन्ति च / Page #122 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / मुट आक्षेपप्रमईनयोः / 83 / मुट ति | मुटिता। मोटकः / गणान्तर मोटति / मोटयति। त्रुट च्छेदने / 84 / बुटति त्रुट्यति / तुत्रोट / त्रुटिता / तुट कलहकर्मणि / 85 / तुटति / तुटिता। तुटः। घुट छुट च्छेदने / 86 / 87 / चुटति / चुटिता। छुटति / कुटिता / जुड़ बन्धने / 88 / जुड़ति / जुड़िता। जोड़ितेति गत्यर्थस्य / कड़ मदे। / कति / कडगरः (16) / काड़ः / कड़ेः कुटादिकार्यभावादन्यत्रापि पाठ न दोषः। एवं कुटादिपाठबलादकड़ोदित्यत्रापि प्रतो हलादेलघोरि (7 / 2 / 7) त्यनिगलक्षणाया हरिप्यभाव इति केचित् / अपर तु टवर्गान्तानुरोधे नेह निर्दिश्यत इति ब्रुवते / भ्वादिष्वस्य पाठस्तु वरभेदार्थः (17) / लुठ संश्लेषण | 100 / लुठति / लुठिता। अलुठीत् / लुड़ इत्येके / 101 / लुइति / लुड़िता। हुड सहने / 102 / हुड़ति / हुड़िता (18) / कुड वाल्ये / 103 / कुडति / कुडिता / कोयम् / कोडः / पुड़ उत्सर्गे / 104 / पुड़ति / पुड़िता / घुट प्रतिघाते / 105 / घुटति / घुटिता | घोटकः / तुड़ तोड़ने / 106 / तुड़ति / तुड़िता। थुड़ छुड़ संवरण / 107 / 108 / थुड़ति / थुड़िता / स्थुड़ति / स्थुड़िता / खुड़ छुड़ इत्येके / 108 / 110 / खुड़ति / खुड़िता। "खीड़: खञ्ज त्रिषु स्मृतः / " छुड़ति / छुड़िता / हुड़ संघाते / 111 / हुड़ति / हुड़िता। (16) मतान्तरे कड़करशब्दोऽयम्। तथाच हरदत्तः-“कड़ मद। कड़तौति कड़ः। कई करोती. त्यत एव निपातनात् खच्। कड़करी माषमुद्गादि काष्ठ मुच्यत" इति। कड़गरी संतोव इत्यमरः। कडङ्करदक्षिणाच्छ चेति (5 / 1 / 6) छप्रत्यये कड़ङ्गरम हंति कड़गरीयो वषः। नौवारपाकादिकड़गरौयैरिति रघुकाव्ये। (17) उञ्छतिवत्। उछि उञ्छे इत्यत्र टीका द्रष्टव्या। (18) माधवभट्टीजिभ्यामय न दत्तः / Page #123 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / ब्रुड़ चड़ इत्येके / 112 / 113 / ब्रुड़ति / ब्रुड़िता। भुड़ति / भुड़िता। स्फुर स्फुरणे सञ्चलने दीप्तौ च / 114 / स्फुरति / स्फुरिता। निष्फ रति निस्फुरति / स्फोरयति स्फारयति / अपुस्फुरत् अपुस्फरत् / पुस्फोरयिषति / पुस्मारयिषति / स्फर इत्येके / 115 / अदुपधः / स्फरति / पस्फार। स्फुड़ बुड़ संवरणे / 116 / 117 / स्फुड़ति / स्फुड़िता / वुडति / (19) / क्रुड़ निमज्जने / 118 / क्रुड़ति / क्रोड़ः। क्रीड़ा। भृड़ इत्यग्येके / 118 / भृड़ति / वार्ड / भृड़िता / ध्रुड़ इत्यपरे / 120 / ध्रुति / स्फुल सञ्चलने / 121 / स्फुलति / पुस्फोल। स्फुलिता। निष्फुलति निःस्फुलति / इति परस्मैभाषा उदात्ताः / गुरी उद्यमे / 122 / गुरते / जुगुरे / गुरिता / उद्गूर्णः / उद्गूर्णवान् / इति आत्मने भाषः / अयमनुदात्तेत्। _णू स्तवने / 123 / नुवति / प्रणविता / न्यनुवोत् / नूत्वा / नूतः / धू विधूनने / 124 / धुवति / धुविता | धुवित्रम् / केचिदत्र गुणमिच्छन्ति / धविवम् / धूतम् / - गु पुरीषोत्सर्गे / 125 / गुवति / जुगाव / जुगुवतुः / गुता / गुष्यति / अगुषीत् / अगुताम् / अगुतम् / गूनः / गूणवान् / - ध्रु गतिस्थैर्ययोः / 126 / ध्रुवति। ध्रुविता। अध्रुवीत्। ध्रुवः / इति कुटादिष्वजन्ता एते परस्मेपदिनः / ___कुङ् शब्दे / 127 / कुवते। कुता। अकुत / चोकूयते / कूडिति दीर्घान्तोऽयमित्येक इच्छन्ति / कुवते / कुविता। आकूतम् / विकूतमिति / अदिति / कुटादि परिसमाप्तेः / पृङ् व्यायामे / 128 / व्याप्रियते / व्यापप्रे। व्यापा। व्यापरिष्यते / व्यापपूर्षते / व्यापारयति / व्यापीपरत्। व्यापत्य / व्यापृतः / व्यापारः / संपारः / (19) "मेव येणेते न पच्यन्ते।" इति माधवः। अस्मत्संग्रहीतगघङपुस्तकेषु तु ते सन्ति। 15 Page #124 -------------------------------------------------------------------------- ________________ 114 धातुप्रदीपः। मृङ् प्राणत्यागे / 128 / म्रियते। ममार। मर्ता / मरिष्यति / अम्मियत / मृषीष्ट / अमृत / मुमूर्षति / मरीम्रीयते / मारयति / अमीमरत्। मृत्वा। मृतः। मृत्युः / मरः / अमरः / इति पात्मनेभाषौ / अजन्ताविमावात्मनेपदिनौ। रिपि गतौ / 130 / 131 / रियति / रिराय / रिय॑तः / रता। रीयात् / अरैषीत् / रिरीषति / रेरीयते / पियति / पिपाय / पता। धि विधारणे / 132 / धियति / दिधाय / दिध्यतुः / धेता। क्षि निवासगत्योः / 133 / क्षियति / चिक्षाय / क्षयः / प्रक्षीय / क्षीणं क्षितम् / क्षयी। षू प्रेरणे / 134 / सुवति / अभिषुवति / सविता / सूर्यः / सूतः / कृ विक्षेपे / 135 / किरति / अवकिरते हस्ती स्त्रयमेव (20) / अपस्किरते वृषभः / चकार। चकरतुः। चकरः। करिता करीता। अकारीत्। चिकरिषति (21) / चेकीर्यते / विकिरः विष्किरः / उत्कारी धान्यानाम् / उत्करो रजसाम्। कीर्णः। कौणिः / गृ निगरणे / 136 / गिरति गिलति / अवगिरते / संगिरते। विजिगरिषति। निजेगिल्यते / उद्गीर्णम् / उद्गारः। तिमिङ्गिलः / गरः / गलः / इति परस्मैभाषाः / परस्मै पदिन इत्यर्थः / षूप्रभृतय उदात्ताः / दृङ् आदरे / 137 / आद्रियते / आदर्ता / आदिदरिषते / देद्रीयते / आदृत्यः / श्रादरी। आवृतः / ध्ङ् अवस्थाने / 138 / 'ध्रियते (22) / दध्र / धर्मा। दिधरिषते / धर्मः। आधारः / इति आत्मनेभाषौ। किरादिकार्यानुरोधेन पृङ्मृङोरनन्तरं नोपदिष्टौ एतौ / (20) भूषाकर्मकिरादिसनाचान्यत्रात्मनेपदादिति (31.87. वा) कर्मकर्तरि यचिणोनिषेधः। अवाकौरष्ट अवाकरिष्ट अवाकरौष्ट वा हस्तौ स्वयमेव / खदेहं पांवादिनावकिरति सा पावणोतिरोत्यर्थः / (21) किरश्च पसभ्य इति (7 / 2 / 05) सनि नित्यमिट / मात्र वृत्ती वेति (02 / 38) प्रवत्तते वामनहरदत्तमते। भागतिकारस्ववापि दीर्घविकल्पमाह। मान्द्राजपुस्तके चिकरौषतौति दीर्घोदाहरणमपि दत्तम् / ङपुस्तके तु कैवलहखोदाहरणमेव / (22) "घियते खेदलवोद्गमोऽपि ते” इति रघु काव्ये / “ध्रियते कुसुमप्रसाधनम्” इति कुमार / Page #125 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। 115 प्रच्छ जीप्सायाम् / 138 / पृच्छति / पप्रच्छ / पप्रच्छतुः / पप्रच्छुः / प्रष्टा। प्रक्ष्यति / अप्राक्षीत् / अप्राष्टाम् / पिपृच्छिषति / परीपृच्च्यते / पृष्ट्वा / पृष्टः / प्रश्नः / पृच्छा / शब्दप्राट / शब्दप्राशौ / शब्दप्राशः / इति पञ्च चैते किरादयः / हदिति किरादिपरिसमाप्तेः / (23) .. सूज विसर्गे / 140 / सृजति / ससर्ज / ससृजतुः / स्रष्टा / स्रक्ष्यति / असाक्षीत् / सिमृक्षति / सरीसृज्यते। सृज्यते श्रद्धया माला धार्मिक: (24) / असर्जि माला अड़या धार्मिकः / सर्गः / सृष्टिः / स्रक् / स्रजी / स्नग्वी। टुमस्जो शुद्धौ / 141 / मज्जति / ममज्ज / मता। मड्क्ष्यति / अमाझीत् / अमाङ्क्ताम् / मिमइति / मामज्जाते / मग्नः / मज्जनम् / साधुमक / मज्जथुः। मक्त्वा मत्वा / महुः / महुरः / जो भङ्गे / 142 / रुजति / रोता / रुग्णः / रुक / रुजा। रोगः / रुत्वा / कूलमुद्रुजः / भुजो कोटिल्ये। 143 / भुजति / भोक्ता / बुभुक्षति / बोभुज्यते / भुक्त्वा। भुग्नः / ___छुप स्पर्श / 144 / कुपति / चुच्छोप / छोप्ता / छोप्साति / अच्छोप्सीत्। चुच्छुप्सति / चोच्छुप्यते / छुप्ता / छुप्तः / रुश रिश हिंसायाम् / 145 / 146 / रुशति / रोष्टा / रिशति / रेष्टा / लिश मतौ। 147 / लिशति / लिलेश / प्रलेष्टा / अलिक्षत्। लेशः / ___ स्मृश संस्पर्श / 148 / स्पृशति / पस्पर्श / स्पष्टा स्पर्श। प्रक्ष्यति स्पयति / अस्माक्षीत् अस्पार्षीत् अस्मृक्षत्। अस्माष्टाम् अस्मार्टाम् अस्मृक्षताम् / पिस्पृक्षति / परीस्पृश्यते / स्पृष्ट्वा / स्पृष्टः / स्पर्श: / मन्त्रस्मृक / उदकस्पर्शः / इति परस्मैभाषा अनुदात्ताः / एते प्रच्छप्रभृतयः / (23) एवं चिकरिषतीति / जिगरिषति निगलिषति / दिदरिषते दिधरिषते पिच्छिषतीत्युदाहरणानि।। उददिधौधुरिति तु भौवादिकयोङ जो रूपम् / किरश्च पञ्चभ्य इति (72 / 75 ) किरादिफल सनि नित्यमिट / ... (24) अब सृजे: श्रद्धोपपने कर्तव्येवेति भाष्यात् कर्मकर्तरि तङ / "मृजियुज्योः प्रयंस्तु” (3 / 1 / 87, वा) इति श्यम् / नतु य श्रइया निष्पादयतीत्यर्थः। Page #126 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। विछ गतो। 148 ! विच्छायति / विच्छे स्तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि शो (25) भवति यथा जगुप्सत इत्यत्रात्मनेपदम् / एकदेशपाठात्। अन्ये तु अत्र पाठसामर्थेन सार्वधातुकेऽप्यायप्रत्ययस्य विकल्प विधानमाचक्षते। तथाच च्छोः शूडनुनासिके चेत्यत्र (6 / 4 / 18) गां विच्छतौति गोविड़िति न्यासे दृश्यते / एवञ्च विच्छति विच्छायति / विविच्छ विच्छायाञ्चकार / विच्छिता विच्छायिता। विच्छायन्ती विच्छायती। विच्छयति / 'विच्छाययति। अविविच्छत् अविविच्छायत्। विच्छित्वा विच्छायित्वा / विच्छितः विच्छायितः / विश्नः / इति परस्मैभाष उदात्तः / विश प्रवेशने / 150 / विशति / निविशते / वेष्टा / अविक्षत् / विष्टम् / वेशः / वेशनम् / मृश आमर्शने / 151 / मृशति। मष्टा मी। म्रक्ष्यति मयति / अनाक्षीत् अमाझेत् अमृक्षत् / अम्राष्टाम् अमाम् अमृक्षताम् / मुद प्रेरण / 152 / नुदति / नुनोद। नीता। . षदल विशरणे। 153 / सीदति / ससाद। सत्ता। असदत् / सिषत्सति / सीदती सौदन्ती। सादः सद इति ज्वलादिपाठात् / (26) शदल शातने / 154 / शीयते / शशाद / शत्ता / शत्स्यति / शिशत्सति / भ्वादिष्वयं पठितः / स्वरार्थं पुनरत्र पठ्यते (27) / इति परस्मैभाषा अनुदात्ताः। एते विशिप्रभृतयः। हलन्ता अप्येतेऽनिटप्रकरणे पुनः परस्पदिन उक्ताः। . मिल सङ्गमे / 155 ! मिलति मिलते। न्यमलोत् न्यमलिष्ट (28) / अयमुदात्तः। (25) तुदादिभ्यः श इत्यनेन (1977) शप्रत्यय इत्यर्थः / (26) अब पाठे प्रयोजन सीदती सौदन्तीति नुविकल्पः / भादौ पाठः ज्वलादित्वात् सादः सद प्रति वा प्रत्ययार्थः / स्वरभेदार्थश्च / भादौ सौदतीत्यस्य शतिपोरनुदात्तत्वाद धातो (1992) रित्यायुदात्तत्वम् / तुदादौ तु प्रत्ययखरण मध्योदात्तत्वम् / (27) शदः शित इति (1 / 3 / 60) तडविधानादत्र नुविकल्पप्रयोजनं नास्ति / खरभेदस्तु प्रयोजनम् / सवपूर्ववत् तुदादौ अस्य मध्योदात्तस्वम् / (28) पुनः पाठः कार्यभिप्राय सर्थः / Page #127 -------------------------------------------------------------------------- ________________ . धातुपदीपः / मुच्ल मोक्षणे / 156 / मुञ्चति मुञ्चते। मुमोच मुमुचे। मुमुचतः मुमुचाते / मोक्ता। मोक्ष्यति मोक्ष्यते / अमुचत् अमुक्त / मुमुक्षते मुमुक्षति / मोक्षते वत्सः स्वयमेव / मुक्तम् / मुक्तिः / निर्मोंकः / नखमुचं धनुः / मुक्। मुक्ता। मौक्तिकम् / मोक्षः / - लुप्ल चोदने / 157 / लुम्पति लुम्पते। लुलोप लुलुप। लोप्ता / लोप्स्यति लोप्स्यते / अलुपत् अलुप्त / लोलुप्यते / लोपः / विदलू लाभ। 158 / विन्दति विन्दते। वेत्ता। वेत्यति / मतान्तर वेदिता। वेदियति / अविदत् अवित्त / विनम् / कलापतन्त्रेऽप्यस्यानिटत्वमिष्यते / वेत्ता / विनः / वित्तम् (29) / लिप उपदाहे / 158 / लिम्पति लिम्पते। लिलेप लिलिपे / लेप्ता / अलिपत् अलिपत अलिप्त / लेप्यम् / लिम्मः / विलेपिका। षिच क्षरण / 160 / सिञ्चति सिञ्चते / निषिञ्चति / सिषच सिषिचे / सेक्ता। सेक्ष्यति सेक्ष्यते / न्यषिञ्चत् / असिचत् असिचत असिक्त / सिसिक्षति सिसिक्षते / निषिषिक्षति / सेसिच्यते। निसेसिच्यते / अभिषेकः / इति उभयतोभाषाः / स्वरितेतः मिलप्रभृतयः / अनुदात्ताः मुचलप्रभृतयः / कृती छेदने / 161 / कन्तति / चकतं / कर्तिता। कस्यति कतिष्थति कत्सौष्ट कर्तिषीष्ट (30) / अकीत् / चरीकत्यते / कर्तयति। अचीकृतत् प्रचकर्तत् / कत्तिः / कत्तम् / कृत्तवान् / विकर्तन: (31) / खिद परीघाते / 162 / खिन्दति / चिखेद। खेत्ता। खेत्स्यति / प्रखैत्सीत् / अखिप्ताम्। चिखित्मति। चेखिद्यते / खित्त्वा। खिन्नः / खिद्यते खिन्ते इति गणान्तरपाठात् / (29) व्याघ्रभूतिमतेऽयं सेट्। भाष्यमते त्वनिट / __(30) कर्मण्ययं प्रयोगः। सब सेऽसिंचि कृतचूतच्छृदबदन्त इति (7:257) वेट त्वम्। लिङ सिचाधान्मनेपदेष्विति (11) भलादिलिङः कित्त्वम् / तेन कृतसौष्ट / पक्षे कत्तिपोष्ट ति। (31) कथं "विरहिनिकन्सनकुन्समुखाकृतिकतकीदन्तुरिताश" इति मयदेवः? उणादिषु द्रष्टव्यः / खाटि तु निकनन एव। Page #128 -------------------------------------------------------------------------- ________________ धाराप्रदीपः। पिश अवयवे / 163 / पिंशति / पिपेश / पेशिता। पिशितम् / पेशी। इति परस भाषाः / एते कतिप्रभृतयः परस्मैपदिनः / उदासाश्च खिदिवर्जम् / हदिति / मुचादेस्तुदादेश्च परिसमाप्तेः / मुचादयस्तुदादयश्च वृत्ताः समाप्ता इत्यर्थः। इति महामहोपाध्याय (32) श्रीमेवे यरक्षितकती धातुप्रदीप तुदादीनां हत्तिः // 6 // अथ रुधादय उच्यन्ते। रुधिर आवरणे / 1 / रुणद्धि / नित्यत्वाद् विकरणेन गुणो बाध्यते / रुन्धे / रुरोध रुरुधे / रोड़ा / रोस्यति रोत्यते / अरुधत् अरौत्सीत् अरुद्ध / समरुद विक्रमः स्वयमेव / . भिदिर विदारणे / 2 / भिनत्ति भिन्ते / अभिदत् अभैत्सीत् अभित्त / भिदा / भेदः / भित्तिः / हिदिर वैधीकरणे / 3 / छिनत्ति छिन्ते / चिच्छेद चिच्छिदे / अच्छिदत् अच्छे त्सीत् अच्छित / दधि चिच्छित्सति / रज्जुच्छित् / रिचिर विरेचने / 4 / रिणक्ति रिक्ते / अरिचत् अक्षीत् अरिक्त / रिरिक्षति रिरिक्षते / रेरिच्यते / विरकः / रिक्थं ट्रव्यम् / विचिर पृथग्भावे / 5 / विनक्ति विडते / . अविचत् अवैक्षीत् अविक्त / विविक्तः / विवेकः पृथगात्मता / विवेकी। क्षुदिर् सम्मेषणे | 6 / क्षुणत्ति सुन्ते / अक्षुदत् अक्षौत्सीत् अतुत्त / क्षुणम् / क्षुद्रः / युजिर योगे। 7 / युनक्ति युङ्क्ते / प्रयुङ्क्ते / नियुङ्क्ते / संयुनक्ति / अयुजत् अयौक्षीत् प्रयुक्त / युङ / युञ्जौ / योगः / अश्वयुक् / युग्यम् / युगम् / युज्यत इति युज समाधाविति देवादिकस्य / (1) (32) चपुस्तके वैयाकरणगनपञ्चानन इत्यवाधिकः पाठः / (1) प्रनास वत्ति यमयुङक्त वेदितुमिति स्वरितत्त्वात् मङ् / Page #129 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। 118 उकृदिग् दीप्तिदेवनयोः / 8 / कृणत्ति छन्ते / चच्छद चच्छुदे / छर्दिता / छर्दिष्यति छय॑ति छर्दिष्यते छत्स्यते / छुद्यात् छर्दिषीष्ट कृत्सीष्ट / अच्छृदत् अच्छग्दीत् अच्छर्दिष्ट / चिच्छर्दिषति चिच्छृत्सति / चरीच्छृद्यते / छदित्वा कृत्वा / छु मम् / छर्दिः। . उढदिर् हिंसानादरयोः / 8 / लणत्ति ढन्ते / तत तटदे। तर्दिता / तर्दिष्यति तत् स्यति तर्दिष्यते तत्स्यते / हृद्यात् तर्दिषीष्ट मोष्ट / अदत अतीत अतर्दिष्ट / तिर्दिषति तित्सति | तरीद्यते / तदित्वा तृत्त्वा / सम् / मवान् / इति उभयतो भाषाः खरितेतः / छदिदिवर्जमनुदात्ताः / कती वेष्टने / 10 / कणत्ति / कर्त्तिता। कतिष्थति कस्यति / अकत्तौत् / चिकतिषति चिकत्सति / चरीकत्यते / कत्तम् / इति परस्मैभाष उदात्तः / ऋदुपधतकारान्तानुरोधेन पृथगयं परस्मैपदी निर्दिश्यते / . जिन्धि दीप्तौ / 11 / इन्धे / इन्धाते / इन्धते / इन्धाञ्चक्रे / इन्धिता / इन्दिधिषते / इदमस्य / इन्धित्वा / समित् / इन्धानः / खिद दैन्ये / 12 / खिन्ते। खिन्दाते / खेत्ता / अखित्त / खिन्दानः / खिद्यत इति देवादिकस्य / खिन्दतीति खिद परिघात इत्यस्य / विद विचारणे / 13 / विन्ते / विन्दाते / वेत्ता। विनम् / वित्तम् / इति आत्मनेभाषा अनुदात्तेतः / इन्धिवर्जमनुदात्ती। शिष्ल विशरणे / 14 / विशिनष्टि / शेष्टा / शेक्ष्यति / शिनष्टु / शिण्टि / शिनषाणि / अशिनत् / अशिषत्। तङि व्यत्यशिक्षत / शिशिक्षति / शिष्टः / विशेषः। विशिष्यते / चौरादिकस्य तु विशेष्यत इति / पिष्ल सञ्चूर्णने / 15 / पिनष्टि / चौरस्य पिमष्टि / धानाः पिनष्टि / पिंष्टः। पेष्टा। पिनष्टु / पिण्डि। अपिनट् / अपिषत्। व्यत्यपिक्षत / पिपिक्षति / चूर्णपेषं पिनष्टि / उदपेषं पिष्टम् / / भनो भामर्दने / 16 / भनक्ति। बभञ्ज / भक्ता / भक्ष्यति / अभनक / अभाक्षीत् / अभाजि अभजि / बिभक्षति / बम्भज्यते / भक्वा भङ्वा / भङ्गुरम् / भग्नः / भङ्गः / भङ्ग्यम् / भङ्गा कुसुम्भम् / भागीनम् / भङ्गाकटम् / Page #130 -------------------------------------------------------------------------- ________________ 12. धातप्रदीपः। मुज पालनाम्यवहारयोः। 17 / भुनक्ति पृथिवीम् / अव भुङ्क्ते / सुखमनुभुङ्क्ते / भोक्ता / भोक्ष्यति भोक्ष्यते / भुनजानि भुन / भुनजाव भुनजावहै। भुनजाम भुनजामहै। अभुमक अभुत / अभौक्षीत् अभुक्ता / बुभुक्षति बुभुक्षते / बोभुज्यते / भोज्यम् / भोग्या लक्ष्मीः / भुक्त्वा / भुक्तम् / भोगः / इति अनुदात्ताः। एते शिषिप्रभृतयः। दृह हिसि हिंसायाम् / 18 / 19 / टणेटि / टण्टः / ततई / तर्हिता। तृणेटु / ढण्ठि। तृणहानि। अटणेट / अतीत् / हिनस्ति / जिहिंस / हिंसिता / हिनस्तु / हिन्धि / हिनसानि / अहिनत् / अहिनस्त्वम् अहिनत् त्वम् / अहिनसम्। अहिंसीत् / जिहिंसिर्षांत / जेहिंस्यते / हिंसकः / / हिंस्रः। हिंसा। उन्दी के दने / 20 / उनत्ति / उन्दाञ्चकार / पौन्दीत् / उन्दिदिषति / समुन्न समुत्तम्। समुद्रः / इति उदात्ताः / वहिप्रभृतयः / अन्जू व्यक्तिम्रक्षणकान्तिगतिषु / 21 / अनक्ति / अतः / अनन्ति / आनन्न / अङ ता पञ्जिता। अञ्जिष्थति अश्यति / पानक / पालीत् / अनिजिषति / अजयति / प्राझिजत् / अजित्वा पक्या -अका। अक्तः / भक्तवान् / पाज्यम्। व्यञ्जनम् / व्यक्तिः / व्यङ्गयम् / अङ्गम् / अनिका। ___ तन्चू संकोचने / 22 / तनक्ति / ततञ्च। तञ्चिता तक्ता। तश्चिथति तच्यति / अतनक, पतङ्क्त | अताङ्क्षीत् अतञ्चीत् / तितच्चिषति / तितक्षति / तातयते। तञ्चित्वा तत्वा। तक्तः / ततावान् / आतङ्कः / तक्रम् / प्रोविजी भयचलनयोः / 23 / विनक्ति / विडतः / विनन्ति / विवेज / विजिता। विजिष्यति / अविजीत् / विविजिषति / विजित्वा / उद्विग्नम् / उदिजितमिति पूर्वकस्य रूपम् / (2) - (2) वस्ततस्तु उदिजितमिति उहिपूर्वाज्जयतेः क्तः। जौहोत्यादिकस्य विनिर् पृथग्भाव इत्यस्यानिटवात्। भोविजी भयचलनयोरिति तौदादिकस्य रौधादिकस्य च भौदितो निष्ठायामित्यनेन (0214) निष्ठायामनिटत्वात् / Page #131 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / 121 . वजी वर्जने ! 24 / वृणक्ति / ववर्ज वजतुः / वर्जिता। वर्जिष्यति / अणक् / वर्जित्वा / वृतम् / पृची सम्पर्के / 25 / पृणक्ति / पपर्च | पर्चिता। अपृणक / सम्मृतम् / मधुपर्कः / मधुपर्क महति मधुपर्यः / पृक्त इत्यदादिपाठात् / वक्त इति च / इति परस्मैभाषा उदात्तेतः / इजिप्रभृतय उदात्ताः / वृदिति रुधादिगणपरिसमाप्तः। धातुपारायणे तु गणसमाप्तिर्नेष्यते / तेन लुनति पुनति लुनती पुनतीति सिध्यति इति महामहोपाध्यायत्रीमैत्रेयरक्षितकतो * धातुप्रदीप रुधादीनां वत्तिः // 7 // ... अथ तनादय उच्यन्ते / . तनु विस्तार / 1 / तनोति तनुते / तायते तन्यते / ततान तेने / तनिता। तनोतु तनुताम् / तनु तनुष्व / तनवानि तनवै। व्यतानीत व्यतनोत् व्यतनिष्ट व्यतत / तितनिषति तितांसति तितंसति तितनिषते तितांसते तितंसते / तंतन्यते / तन्वन् तन्वानः / तनित्वा तत्वा। ततम् / सततं सन्ततम् / सातत्यम् / वितत्य / ततिः / तन्तिः। परीतत् / वितानः / प्रतानः / तितउः / षणु दाने / 2 / सनोति सनुते / सायते सन्यते / सनिष्यति सनियते / सायात् सन्यात् / असनीत् असानीत् असनिष्ट असात। असनी: असानीः असनिष्ठाः असाथाः। सिषासति सिषासते सिसनिषते सिस निषति / सासायते संसन्यते। सनित्वा सात्वा / सातम्। सातिः सतिः सन्तिः / क्षण हिंसायाम् / 3 / क्षणोति क्षणुते / चक्षाण चक्षणे / क्षणिता / अक्षणोत् अक्षत अक्षणिष्ट / चिक्षणिषति / चङ्घण्यते / क्षाणयति / अधिक्षणत् / क्षत्वा क्षणित्वा / क्षतम् / क्षतिः / अस्योपदेश दनयनकार इति धातुपारायणे व्याख्यातम् / तेन यङ्लुकि चक्ष न्ति / चक्षान्तः / Page #132 -------------------------------------------------------------------------- ________________ 112 धातुप्रदीपः। क्षिणु च / 4 / हिंसायामित्यपेक्षते / क्षिणोति क्षिणुते / संज्ञापूर्वको विधिरनित्य इति विकरणापेक्ष: लघूपधगुणो न भवति (1) / चिक्षण चिक्षिणे / क्षेणिष्यति क्षेणिष्यते / अक्षणीत प्रक्षेणिष्ट अक्षित / चिक्षिणिषति / क्षेणयति / पेक्षिण्यते / चेक्षेन्ति (2) / क्षितः / क्षितिः / क्षिणिवा क्षेणित्वा तित्वा। ऋण दीप्तौ गमने च / 5 / अर्णोति अर्गते / आनर्ण पानृण / भातृणतुः पानृणाते। पर्णिष्यति पर्णिष्यते / अर्णोतु अर्णताम् / अर्णहि पर्णष्य / पार्णीत् प्राणिष्ट आर्त / णत्वस्यासिद्धत्वादक्कतणत्वस्य द्विवचन धातुपारायण दर्शितम् / अर्णिनिषति अर्णिनिषते / अर्णयति / आर्णिनत् / अर्णित्वा ऋत्वा / ऋतम् / ऋतवान् / स्वर्ण सुवर्णम् (3) / सर्वत्र विकरणापेक्षो गुणः / अन्ये तु संज्ञापूर्वकविधे रनित्यत्वाद् गुणाभावं मन्यमाना ऋणोति ऋणुत इत्यादि रूपमाहुः / एवं मतान्तरेणैव क्षेणोति क्षेणुत इत्यादि। .. तृणु अदने / 6 / तर्णोति तर्णते। मतान्तरे तृणोति तृणुते। ततर्ण तणे / तर्णिष्यति तर्णिथते / तरोटण्यते / केचिदस्योपदेश मूर्धन्यान्तमाहुः / तन्मते तरीटण्टि / अन्येषां तरीटन्ति / तरौटणीति / तर्णित्वा तत्वा / हतः / तृणम् / कतृणम् / (4) पूण दीप्तौ / 7) पृणोति घृणुते घोति घणुते / जघर्ण जहणे / घर्णिथति धर्णिष्यते / घर्णोतु पृणोतु पृणुताम् घणुताम् / पृणु घर्णहि घणुष्व घर्णव / जरीण्यते। इति विभाषिताः / एते तनादयः स्वरितेतः / उदात्ताः / वनु याचने / 8 / वनुते / वन्वाते / वन्वते / ववने / वनिष्यते / अव. (1) मतान्तरे गुण इति परस्मिन् धातावुक्तम् / - (2) अयमप्युपदेशे नवौयान्तः / अस्य णत्वन्तु लाक्षणिकम् / (3) वर्णमिति पचाद्यच् / सुवर्णमित्यच माधवः- "तन्वादीनाञ्छन्दस्युपसंखयानमिति (64177, वा) उपसर्गस्यीवङ / संजाशब्दत्वाद भाषायामप्यस्य प्रयोगः साधुरियाव यमैव यौ। शोभनो वर्णोऽस्येत्यपि शक्यते व्युत्पादयितुम् / " इति। (4) मिति घजथे कः (2058, वा)। कत्तणं जातिविशेषः / अस्त्री कुर्श कुथी दर्भ पविवमथ कतमित्यमरः। Page #133 -------------------------------------------------------------------------- ________________ धातूंप्रदीपः / 123 निष्ट अवत / अवनिष्ठाः अवथाः / विवनिषते / ववन्यते / वनित्वा वत्वा / वतः / वतवान् / वनोति ववान ववनतुः ववनुरिति चान्द्रा (5) उदाहरन्ति / दन्योष्ठयादिरयम्। मनु बोधने / 8 / मनुते / मेने। मनिष्यते / अमनिष्ट अमत / मनित्वा मत्वा / इति आत्मनेभाषावुदात्ती। डुक्क करण / 10 / करोति कुरुते। कुर्वः कुर्वहे। कुर्मः कुर्महे / क्रियते। चकार चक्रे / कर्ता। करिष्यति करिष्यते / करोतु कुरुताम् / कुरु कुरुष्व / करवाणि करवै। अकरोत् अकुरुत। कुर्यात् कुर्वीत / क्रियात् कषीष्टं / अकार्षीत् अक्त। अकार्टाम् अकषाताम् / अकारि / . अकारिषाताम् अकषाताम् / चिकीर्षति चिकीर्षते। चेक्रीयते / कृत्रिमम् / कारः। चक्रम् (6) / चक्रि: (7) / कारिमम् (8) / शुचः करः शूकरः / पृषोदरादिपाठात् (6 / 3 / 108) चकारलोपः। अन्येषामपि दृश्यत इति (6 / 3 / 137) दीर्घश्चेति / उच्चारविट् शूकरः। इति विभाषितः / उभयपद्ययम् / अनुदात्तः / नकारान्तेभ्यो भिन्न रूपमस्यानिट्वमकारस्योत्त्वञ्चेति पृथग्निशः (9) / हदिति / / तनादिगणपरिसमाप्त: / इति महामहोपाध्यायश्रीमैत्रेयरक्षितकती धातुप्रदीप तनादीनां हत्तिः // 6 // अथ क्रमादय उच्यन्ते। डुक्रीम् द्रव्यविनिमये / 1 / क्रोणाति क्रोणीते / परिक्रोणीते / विक्रीगीते / चिक्राय चिक्रिये। क्रेता। क्रेष्थति ऋष्यते / अक्रोणात् अक्रोणीत / अक्रोणीताम् अक्रोणाताम् / अक्रीणाम् अक्रोणि। अषीत् अक्रष्ट / चिक्रौषति चिक्रीषते। चेक्रीयते। क्रापयति। अचिक्रपत्। क्रयः / क्रय्यम् केयम्। क्रेता। कायकः / क्रोणन् क्रीणानः / क्रीत्वा / क्रीतः / क्रीत्रिमम्। Page #134 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / प्रौन तर्पने / 2 / प्रीणाति प्रीणीते। पिप्राय पिप्रिये। प्रीणयति / पपिप्रीषत् / प्रियः / छात्रप्रियोऽध्यायः / / श्री पाके / 3 / श्रीणाति श्रीणीते। श्रेता। प्रश्रेषीत पश्रेष्ट / पाययति / पशियत / मौन हिंसायाम् / 4 / मौनाति मौनीते / प्रमीणाति / प्रमौणीतः / ममौ मिम्ये। मिम्यतुः मिम्याते / माता। मास्यति मास्यते। मीयात् मासीष्ट / मासीत् मास्त / मित्सति मित्सते / मेमीयते / मापयति / अमोमपत् / मौत्वा। मौतः / प्रमाय / समयः / मयः / षिञ् बन्धने / 5 / सिनाति सिनौते / सिषाय सिथे। मेष्यति मेष्यते / सिसौषति सिसीषते। सितः / सिनोतीति सौवादिकस्य / / स्कुञ् भागवने / 6 / स्कुनाति स्कुनीते स्कुनोति स्कुनुते / चुस्काव चुस्कुवे। स्कोता। स्कूयात् स्कोषीष्ट / अस्कोषीत् अस्कोष्ट / चुस्कूषति चुस्कूषते / चोस्कूयते / स्कावयति / स्कुत्वा। स्कुतः / ... यु बन्धने / 7 / युनाति युनौते। युयाव युयुवे। योता। युयूषति युयूषते / निरनुबन्धकस्य यौते "रथो युनुक्ष्णव" इति (1) सेट एव सनी. वन्तःत्यत्र (7 / 2 / 48) ग्रहणम् / इति उभयतोभाषा अनुदात्ताः / क्रूज शब्दे / 8 / स्कूनाति स्कूनीते। चुनाव चु कुवे / कविता / पक्कावीत् / स्कूतः / सर्वस्खे तु नुज शब्द इति (2) / . (5) चान्द्रास्विम परमोपदिनमाहुः / . (6) चक्रमिति घअर्थे के (58, वा) आदीना के (1 / 1 / 12, वा) इति विवचनम् / (1) भाषायां धामगमिननिनमिभ्य इति (2 / 101, वा) किकिमी। (8) भावप्रत्ययान्तादिमब वक्तव्य इति (4 / 4 / 20, वा) कारशब्दादिमप् / (7) ससुटकस्य तु सञी लिटि कञोऽसुट इति (12 / 10, वा) वक्तव्यादि / सञ्चस्कार सञ्चस्करतुः समस्करिथ सबस्करिवति। ऋतश संयोगादरिति (419) गुणः / (1) गणस्थमूदन्तमुवाचरुमुवी तुवं तोंर्णोति मथो युनुक्ष णव इति व्याघ्रभूतिकारिकांशीऽयम् / (2) पुस्तके च लञ शब्द इति इव पाठः / तेनायमनिट। अनौषौदिति च तत्र लुङि उदाहरण 'दत्तम् / क्रोता। क्रोष्यति इत्यादि। Page #135 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। 125 दून हिंसायाम् / 8 / द्रूणाति द्रुणोते / द्रविता। अद्रावीत् अविष्ट / द्रुतः / द्रूत्वा / दुद्रूषति दुद्रूषते। द्रवितुम् / __ पूञ् पवने / 10 / पुनाति पुनीते / पुपाव पुपुवे। पविता / पविष्यति पविथते / अपावीत् अपविष्ट / पुपूषति पुपूषते / पोपूयते / पूत्वा / पूताः / विनाशे पूना यवाः। लुज छेदने / 11 / लुनाति लुनीते। लविता। अलावीत् अलविष्ट / अलाविष्ट अलविध्वम् अलविदम् / लूत्वा / लूनः / लूनिः / लवित्रम् / ... स्तज आच्छादने / 12 / स्तुणाति स्तुनीते / तस्तार तस्तर। स्तरिता स्तरीता। स्तीर्य्यात् स्तीढुष्ट स्तरिषीष्ट / अस्तारीत् अस्तीष्ट अस्तरिष्ट अस्तरीष्ट / तिस्तीर्षति तिस्तरिषति तिस्तरीषति / स्तारयति / अतस्तरत् / ण्यन्ताल्लुङ्। स्तीर्खा / विस्तीर्णम् / पुष्प प्रस्तारः। कीर्तिविस्तारः / वाग्विस्तरः / विष्टरः। विष्टारपङ निश्छन्दः / विस्तृणोति विस्तृतमिति स्तृषः सौवादिकस्य रूपम् / कज हिंसायाम् / 13 / कृणाति कणीते। कोर्ण: / कीर्णिः / . वृञ् वरण / 14 / वृणाति वृणीते। ववार ववर। वरिता वरीता। दर्यात वर्षीष्ट वरिषीष्ट / अवारीत् अवरिष्ट अवरीष्ट अवष्टं / विवरिषति विवरीषति वुर्षति / वोवूर्यते / पूर्ण: / वृर्णिः / __ धूञ् कम्मने / 15 / धुनाति धुनीते। धोता धविता / दुधाव दुधुवे / अधावीत् अधोष्ट अधविष्ट / दुधूषति दुधूषते। दोधूयते। धूनयति / अदूधुनत् / धूत्वा / धूनम् / धूनिः / धोतुं धवितुम् / धूतमिति धात्वन्तरस्य रूपम् / इति उदात्ता विभाषिताः / एते कूप्रभृतयः / शू हिंसायाम् / 16 / शृणाति / शीर्यते / शशार / शशरतुः शश्रतुः / शरिष्यति शरीष्यति / शीयात् / अशारीत्। शिशरिषति शिशरीषति शिशीर्षति / शेशीर्यते / शौर्णम् / शौर्णिः / पृ पालनपूरणयोः / 17 / पृणाति / पपार / पपरतुः पप्रतुः / पूर्यात् / अपारीत्। पिपरिषति पिपरीषति पुपूर्षति। पोपूर्यते / पूर्तः। पूर्ण व्यापुतमिति धात्वन्तरस्य रूपम् / Page #136 -------------------------------------------------------------------------- ________________ 126 धातप्रदीपः। ___ स्व हिंसायाम् / 18 / स्वृणाति / स्खूर्ण:। स्वर्णिः। पवर्गीयबकारात परो न ऋकारोऽयमिति तत्प्रकरणानुरोधेन अन्यत्र शू हिंसायामित्यत्रापि नोपदिष्टः / (8) वृ वरणे / 18 / वृणाति / वृर्णम् / पूर्णि: / (4) ___ भृ भत्सने / 20 / भृणाति। भूर्णम्। भूर्णिः। भरः। निर्भरः / भरिमम् (5) / दृ विदारणे / 21 / दृणाति / ददार। ददरतुः दद्रतुः / दारयति / यन्ताललुङ, अददरत् / दीर्णम् / दरः / दरी। दीणि: / दाराः / . वयोहानी / 22 / जृणाति। जजार / जजरतुः जेरतुः / जीर्णम् / ' जौणिः। चू इत्येके / 23 / घृणाति / चीर्णम् / चीणि: / (6) नृ नये / 24 / नृणाति। ननार। ननरतः। नीर्णम् / नीणि: / नरः / नारी। न्वी इत्येके / 25 / विनाति / न्वीनः / वौनिः / ऋ गतौ। 26 / ऋणाति / अराञ्चकार / अरिता अरीता। आर्णात् / ईर्ष्यात् / प्रारीत् / अरिरिषति अरिरीषति ईर्षिषति / ईा। समौर्णम् / समौणि:। गृ शब्दे / 27 / राणाति / जिगरिषति जिगरीषति जिगीर्षति / गीर्णः / गौर्णिः। गीः / गिरी। गिरः / क हिंसायाम् / 28 / कृणाति। कोण:। कीणिः। क नित्यनेनेव (3) अयं धातुर्माधवीयधातुबत्तौ मोनिग्रन्थे वा न दृश्यते / (4) अस्य वृञ्चत् रूपम्। अपि तु नायमात्मनेपदी। कचंभिप्राये क्रियाफलेऽपि परखी पदार्थः उपयोगः / तेनास्योपादानं न व्यर्थम् / (5) भरणेन नि तमिति भावप्रत्ययान्तादिमब्यक्तव्य ( 4 / 4 / 20, वा ) इतौमप / (6) च इत्यव "धृति लेके इति मैयः। धृणातीत्यादि” इति धातुवृत्ती मुद्रितम् / सिद्धान्तकौमुद्याच "न इत्येक / पालये।" इति वर्तते / Page #137 -------------------------------------------------------------------------- ________________ 127 धातुप्रदीपः / सिद्दे क इत्येतस्य खादिवद् शिष्याठफलं कर्चभिप्राये क्रियाफलेऽपि परस्मैपदार्थम् / एवं वृ इत्यस्य च / ___ मृ इत्येके / 28 / मृणाति / मूर्णम् / मूर्णि:। (7) इति उदात्ताः परस्मैपदिन: शुप्रभृतयः / / ___ ज्या वयोहानौ। 30 / जिनाति / जीयते / जिज्यौ। ज्याता / ज्यास्यति / जीयात् / अज्यासीत्। जिज्यासति / जेजीयते। ज्यापयति / जीत्वा / जीनः / प्रज्याय / ज्यानिः / ब्रह्मज्यः / (8) वी वरण / 31 / विनाति / विवाय / वता / अव पौत् / विवीषति / वेवीश्ते / पयति / वीत्वा / वीनम् / वीनिः / री गतिरेषणयोः / 32 | रिणाति / रिराय / रियतुः / अषीत् / रपयति / रीणम् / रोणिः / __ ली श्लेषणे / 33 / लिनाति / लिलाय ललौ। लिल्यतुः / विलास्यते विलेष्यते / लीनम् / लौनिः / प्लो च / 33 / श्लेषण इत्यपेक्षते / प्लिनाति। प्लोनम् (9) / दिति / ल्वादिपरिसमाप्तेः / पादयस्त्वागणान्ताः / तेषामपि समात्यर्थमत्र वृत्करणमित्येके / तेषां वीणाति मीणातौति दीर्घः। आगणान्तत्वेऽपि भ्रीपर्यन्ता एव चतुरविंशतिरुपयुज्यन्ते / (10) वो वरण | 35 / वीणाति / वीतम् / वौतिः / श्री भरण / 36 / भ्रीणाति / भीतम् / श्रीतिः / क्षीष हिंसायाम् / क्षीणाति / क्षिया / क्षीत्वा / क्षीतवान् / (11) क्षोतम् (7) अब माधव:-"म हिंसायामित्येके इति मेत्रेयः / एवं वदतोऽस्य पूर्व मृणातेः पाठोऽनभिमत इति प्रतीयते।" इति। (8) ब्रम जिनासीति कविधी सर्वत्र प्रसारणिभ्यो डाति (22, वा) वक्तव्याद डप्रत्ययः / (7) ग घ ङ-च पुस्तकेषु तु “क्यो च। श्लेषण इत्यपेचते। ल्यिनाति / ल्योनम्" इति पाठः / (10) “पागणान्तत्वेऽपि धीपर्यन्ता एव ते चतुर्विशतिरवं दृश्यन्ते। अन्येषामनपयोगादिति मान्द्राजपुस्त्रकाये पाठः। (1) थियो दीर्धादिति (बारा४९) तुकृतदीर्घस्य भियतेरिवेत्याहुः। ब्रौधीक्षौषिति “एषां बयाणां प्रखः। केषाशिमते तु न।" इति भट्टोनिः / Page #138 -------------------------------------------------------------------------- ________________ 128 धातुप्रदीपः / - ज्ञा भवबोधने / 37 / जानाति। पादीनां हस्ख इति (380) इखत्वमिह मास्ति / दीर्घान्तादेशविधानबलात। इखत्वे वातो दौ? यनीति (7 / 3 / 101) दीर्घत्वम् / सर्पिषो जानीते / मधुनो जानीते। जन्नो / जाता / अज्ञासीत् / जिज्ञासते / जाज्ञायते / ज्ञापयति / ज्ञातिः / ज्ञातम् / सर्वज्ञः / प्रज्ञानम् / प्राज्ञः / संज्ञा / पथिप्रज्ञः / मनसाज्ञायो। - बन्ध बन्धने / 38 / बध्नाति / बबन्ध / बन्धा / भन्तस्यति / बनातु / बधान / बध्यात् बनीत / अभान्त्सीत्। बिभन्त्सति / बाबध्यते / बन्धयति / बन्धः। बड्डा। उध्य / बद्धः। अजन्तपरस्मै पदिषु चास्योप. देशोऽनिटप्रकरणानुरोधात्। इति परस्मैभाषाः / ज्याप्रभृतय पते परस्मैपदिनः / अनुदात्ताः / __ङ सम्भक्तौ / 38 / वृणीते / वज्र / वरिता वरीता। वरिष्यते वरीष्यते। वरिषीष्ट वृषीष्ट / अत अवरिष्ट पवरीष्ट / विवरिषते वुवर्षते / वेत्रीयते / वा। वराकः / आत्मनभाषः / उदात्तः / श्रन्थ मोचनहर्षणयोः / 40 / श्याति / अथोते मेखला स्वयमेव / शश्रन्थ / शन्यतुः श्रेयतुः / श्रयिष्यति / अथ्यात् / अवन्योत् / अन्यिष्ट मेखला स्वयमेव / शिथिषति / शाश्रयते / श्रन्थ ना। श्रन्थि त्वा श्रथित्वा / मन्य विलोडने / 41 / मथाति / मथ्यते / ममन्थ / अमन्थीत् / पमन्थि / मन्थाः / मन्यानौ। मन्यतीति भ्वादिपाठात् / . ___ अन्य ग्रन्थ सन्दर्भ / 42 / 43 / ग्रथाति / अथीते माला खयमेव / अग्रन्थिष्ट माला खयमेव / ग्रन्थिः / अर्थमेदाच् अन्य : पुनः पाठः / श्रथाति / कुन्थ संश्लेषण / 44 / कुथाति / चुकुन्थ / कुथित्वा कुन्थित्वा / कुन्या / (12) मृद क्षोदे / 45 / मृगाति / ममदं। मर्दिता। मृदित्वा। मर्दनम् / मृत् / मृड़ च / 46 / मृडाति / ममर्ड | मड़ित्वा / मृड़तीति तुदादिपाठात् / (12) कुन्थ संक्नेश इति ङपुस्तके पाठः / Page #139 -------------------------------------------------------------------------- ________________ धातुप्रदोपः। 129 गुध रोषे / 47 / गुनाति / गुधित्वा / गुधितम् / गुध्यतीति गणान्तरे / कुष निष्कर्षे / 48 / कुष्णाति। चुकोष / निष्कोषिता निष्कोष्टा / निष्कोषिष्यति निष्कोत्यति। निरकोषीत् निरकुक्षत। निश्चुकोषिषति निश्च कुक्षति / निष्कुषितम् / कुष्थति पादः स्वयमेव कुष्यते पादः स्वयमेव / शुभ सञ्चलने / 48 / शुभाति / सुनीतः। शुभातु। शुभाण / अक्षोभीत् / क्षोभते तुभ्यतीति गणान्तरपाठात् / ___णभ तुभ हिंसायाम् / 5051 / नन्नाति / प्रणमाति / प्रणनाभ / प्रणेभतुः / प्राणनात् / तुम्नाति। नभते नभ्यति तोभते तुभ्यनीति गणान्तरपाठात् / लिशू विबाधने / 52 / तिनाति। केशिता लेष्टा / चितशिषति चिक्लिशिषति चिक्तिक्षति / लिशित्वा लिष्टवा / क्लिशितं लिष्टम् / क्लेशः / क्लेश्यम् / क्लिश्यत इति देवादिकस्य / ___अश भोजने / 53 / अनाति / आश / अगिता / अशिष्यति / अनातु / अशान / अश्यात् / आशीत्। अशिशिषति / अशाश्यते / अनाखान् (13) / अशितुम् / अशनम् / अनन् / . उध्रस उच्छे / 54 / ध्रनाति। दध्रास / भ्रसिता। धसित्वा ध्रस्त्वा / ध्रस्तः / उदितो वेति (2 / 56) विशेषणार्थमुदितृत्वम् / केचित्तूतपूर्वस्य धसे गणपाठमिच्छन्ति / तथाच उध्रनातीति रूपम् / नतु ध्रनातीति / इष आभीक्ष्ण्ये / 55 / इष्णाति / इयेष / एषिता। विष विप्रयोगे / 56 / विष्णाति / विषम् / प्रष प्लुष मेहनमोचनपूरणेषु / 57 / 58 / पुष्णाति / प्रोषिष्यति / . प्रोषित्वा पुषित्वा / पुषितम् / प्लुष्णाति / प्लोषिष्यति / प्लोषित्वा प्लषित्वा / प्लषितम् / दाहार्थे भ्वादिगण एतौ उदितावुनौ। पुष पुष्टौ / 58 / पुष्णाति / अपोषीत् / पोषिता। पोषतीति वादौ / पुष्यतीति देवादिकस्य / . (13) धृतजयकृतेरनामुष इति भारविप्रयोगः / Page #140 -------------------------------------------------------------------------- ________________ 130 धातुप्रदीपः / मुष स्तेये / 60 / मुष्णाति। मोषिता। मुमुषिषति / मुषित्वा / मुषितम् (14) / खच भूतप्रादुभावे / 11 / खच्ज्ञाति / चखाच / खचिता / खातु। चखान / खच्यात् / अखचीत् अखाचीत् / खचितम् / खव इलेके / 62 / खौनाति / चखाव / खविता / खौनातु / खौनौहि। अखौनात् / खौनीयात् / (15) खवितम् / खु इति केचित् / खुनाति / इति परसौभाषा उदात्ताः / हलन्ता एते श्रन्यादयः परस्मैपदिन: सेटः / (16) ग्रह उपादाने / 63 / गृह्णाति गृहीते / जग्राह जरहे। जग्रहिव जग्रहिवहे / ग्रहीता / ग्रहीष्यति ग्रहीयते / अग्रहीत् अग्रहीष्ट / अग्रहीढम् / पग्रहीध्वम् अग्रहीष्ट / जिक्षति जिक्षत / जरीग्राह्यते / ग्रहीतम् / रहीतम्। गृहौतिः / ग्रहः / उद्ग्राहः / ज्योतिषि ग्रहः। जलचरे ग्राहः / गृहम् / ग्राही / इति विभाषित उदात्तः / अयं स्वरितदितिपृथगस्योपन्यासः / वृदिति क्रयादिपरिसमाप्तेः / इति महामहोपाध्यायोमैत्रेयरक्षितकतो धातुप्रदीप यादीनां वृत्तिः // 8 // अथ चुरादय उच्यन्ते / चुर स्तेये / 1 / चोरयति / (1) चुरादि णिजन्ताण णिचश्चेत्यात्मनेपदं (1 / 3 / 74) न भवतीत्येके / धातुपारायणे त्वात्मनेपदमुदाहृतम् / चोरयत (14) सैन्यरेणुमुषितार्कदीधितिरिति रघुकाव्य। कथं तहिं मुष्ट प्रति ग्राहयता खमर्थ पानीकतो दस्युरिवासि येनेति शाकुन्तले ? चिन्त्यम्। आदितशेन्यव (2016) चकारस्यानुक्त समुच्चयार्थत्वादाश्वस्त वान्तादिवदि त्ये के। अन्ये तु उणादिषु मुष्टमिति द्रष्टव्यम् इत्याहु.। (15) खौनातीत्यवोठि कृते (64 / 19) एत्येधाविति (189) बुद्धिः / (16) अस्मात् परं हेट चैति धातु भट्टोजि: पठति। “अव क्वचित् हेठ चेति पठ्यत' इति तु माधवः / (1) सत्यापपाशत्यादिना ( 1125) स्वार्थे चुरादिभ्यो णिज्विधामादणिचशुरादः प्रयोगाभावः / अनित्य ण्यन्तासुरादय इति त्वेके। एतत्तु भाष्यविरुद्धम्। घुषिरविशब्दन इत्यस विचार "ज्ञापयत्याचार्यों विशब्दने घुषेर्विभाषा णिज्भवतीति / किमेतस्य ज्ञापने प्रयोजनम् ? महीपालवचः श्रुत्वा जुधुषुः पुष्यमाणवा इत्येष प्रयोग उपपन्नो भवतीति भगवता विशिष्ट विषयत्वेन अनित्यण्य तत्वस्याभिधानात्। अतएवा धृषाडेति गणसूत्रस्य न वैयाम् / Page #141 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। 131 इति / चोरयाञ्चकार चोरयाञ्चके / चोरयिता / चोरयिष्यति चोरयिष्यते / चोरयतु चोरयताम् / अचोरयत् अचोरयत। चोरयेत् चोरयेत / चोऱ्यात् चोरयिषीष्ट / अचूचुरत् अचू चुरत / चुचोरयिषति चुचोरयिषते / कर्मणि चिण्वदिटपक्षे तस्यासिद्धत्वामिलोपः। चोरयिष्यते चोरिष्यते / चोरिता चोरयिता / चोरयिषीष्ट वा चोरिषीष्ट धनं देवदत्तेन / ण्यन्तेभ्यो यङ्नास्तीति सूचिसूत्रीत्यत्र (3 / 1 / 22, वा) न्यासकारः। रूपावतारे तु णिलोप प्रत्ययोत्पत्तेः प्रागेव कृते सत्येकाचत्वाद् यहुदाहृतश्चोचूर्यंत इति / चोरः। चौरः (2) / चोरणा / चुरेतिच्छत्रादिगणपाठात् सिध्यति / चिति स्मृत्याम् / 2 / चिन्तयति / चिन्तयाञ्चकार। चिन्ता। चिन्तिपूजिकथिकुम्बिचर्चश्चेति (3 / 3 / 105) अकारप्रत्यये विधातव्य यदविधानं तद्गुणाभावार्थम् / तत्मामात् कदाचिसिलोपो नास्तीति तत्र चिन्तियेतीयडुदाहत्तव्यः / एवं पूजिया / / यत्रि संकोचे / 3 / यन्त्रयति / यन्त्रणा / स्फुड़ि परिहासे / 8 / स्फुण्डयति / स्फुण्डिका / लक्ष दर्शनाङ्गनयोः / 5 / लक्षयति / लक्ष्यम् / लक्षणम् / लक्ष्मीः / लक्ष्मीत्यपि केचित् / लक्ष्मणः / स्वरितत्त्वमस्य केचित् प्रतिपद्यन्ते / लक्षयति लक्षयते इति / एवञ्चास्य स्खरितेत्त्वं ज्ञापकं णिचश्चेति ( 1 / 3 / 74 ) चुरादिणिजन्तादात्मनेपदं न भवतीति / कुट्रि अनृतभाषणे / 6 / कुन्द्रयति / अचुकुन्द्रत् / लड उपसेवायाम् / 7 / लाड़यति लाड़याञ्चकार / मिदि स्नेहने / 8 / मिन्दयति / ओलड़ि उत्क्षेपण / 8 / ओलण्डयति। अोलण्डकः। ओलण्डा / अोलण्डितः / (3) (2) चोर इति पचााच / चौर इति प्रज्ञादित्वात् खार्थेऽण् / (3) क्वचिदुकारादिह्यते। उलख्यतीत्यादि। चपुस्तके तु लण्डयति। लडकः। लण्ड ति वर्तते। अब माधव:-"केचिदोदितं पठन्ति / तेषां मते लण्डयति। अपर तुकारादिं पठन्ति। तदीकार धाववयवमुदाहरतां मैव यादौनाम, इत्संज्ञकत्वमभिदधता मन्येषाञ्च, सर्वेषामनभिमतम्।" इति। Page #142 -------------------------------------------------------------------------- ________________ 132 धातुप्रदीपः। जल अपवारण / 10 / जालयति / जालम् / पौड़ अवगाहने / 11 / पौड़यति / अपौपिड़त् अपिपौड़त्। पीड़ा। नट अवस्यन्दने / 12 / चौरस्योबाटयति / प्रनाटयति / (4) श्रथ प्रतियत्ने / 13 / श्राथयति / अशिश्रथत् / (5) बध संयमने / 14 / बाधयति / अबीबधत् / पृ पूरणे / 15 / पारयति / पार्यते / पारयः / पारकः / अर्ज बलप्राणधारणयोः / 16 / अर्जयति। और्जिजत् / अर्जिजयिषति / ऊर्जा / ऊर्जखी। अर्जितम् / जर्क / ऊर्जी। वर्ण चूर्ण प्रेरण / 17 / 18 / वर्णयति / चूर्ण यति / वर्ण गृण्णाति वर्ण- . . यति / चूर्णेरवध्वंसयति चर्णयतीति व्युत्पत्त्यन्तरम् / प्रथ प्रख्याने / 18 / प्राथयति / अपप्रथत् / पृथ प्रक्षेपे / 20 / पर्थयति। अपीपृथत् अपपर्थत् / षम्ब सम्बन्धे / 21 / सम्बयति / सम्बयाञ्चकार / अससम्बत् / शम्ब च / 22 / शम्बयति / शम्बलम् / भक्ष अदने / 23 / भक्षयति / भक्षयाञ्चकार / अबभक्षत् / कुट्ट छेदनभत्सनयोः / 24 / कुट्टयति मांसम् / कुटकः। षाकन् कुटाकः। कुट्टाको। कुट्टः / कौष्टिकः / कुट्टनम् / कुटिमम् / पुट्ट चुट्ट अल्पोभावे / 25 / 26 / पुह्यति / चुट्टयति / अट्ट पुट्ट अनादर। अट्टयति। अहिटत् / अहिटयिषति। सुध्यति / सुदृयाञ्चकार / असुषुदृत् / सुषुदृयिषति / लुण्ठ स्तेये / 27 / लुण्ठयति / षाकन लुण्ठाकः / लुण्ठाकी। शठ खठ संस्कारगत्योः / 28 / 28 / शाठयति / खाठयति / खठि इत्येके / 30 / खण्ठयति / (4) अयं न बोपदेशः। (5) भट्टोनिमते श्रथ प्रयत्ने इति। माधव आहे "श्रथ प्रस्थान इति मैवेय" इति। अस्माकं पुस्तकेषु तु एतनास्ति / परन्तु सर्वत्र व श्रथ प्रतियन इति पाठी लभ्यते / Page #143 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। 133 तुजि पिजि हिंसाबलादाननिकेतनेषु। 31 // 32 / तुन्जयति / पिनयति। एतौ पटादिदण्डके गणान्तरेऽपि पठितौ / पिस गती / 33 / पेसयति / षान्व सामप्रयोगे / 34 / सान्त्वयति / अससान्त्वत् / सिषान्त्वयिषति / खल्क वल्क परिभाषणे / 35 / 26 / खल्कयति / वल्कयति / णिह स्नेहने / 37 / स्नेहयति / असिष्णिहत् / सिणेहयिषति / स्मिट अनादरे / 38 / स्मेटयति / स्मिङ् इत्येके / 38 / स्माययते / (6) निष आलिङ्गने / 40 / श्लेषयति / पथि गतौ / 41 / पन्थयति / पिच्छ कुट्टने / 42 / पिच्छयति / छदि संवरणे / 43 / छन्दयति। श्रण दाने / 44 / श्राणयति। विश्राणय / विश्राणनम् / श्रणयतीति हेतुममिच् (7) / . तड़ आघाते / 45 / ताडयति / अतीतड़त् / ताड़ितः / तडित् / खड़ खड़ि कड़ि भेदने / 46 / 18 / खाड़यति / खण्डयति / कण्डयति / * कुड़ि रक्षणे / 48 / कुण्डयति / कुण्डम् / गुड़ि वेष्टने। 50 / गुण्डयति / वटि विभाजने / 51 / वण्टयति। वटि विभजन इति भ्वादौ पठ्यते / ततो हेतुव्यापार णिचि विभाजनेऽर्थे वण्टयतौति सिध्यतीति / किन्वसौ कार्चभिप्राये क्रियाफले आत्मनेपदी। अनेन पुनस्तत्रापि वण्टयतीति परस्मैपदं स्यात् / अन्ये तु पुनर्वैचित्रवार्थमस्योपादानमिच्छन्ति / चडि कोपे / 52 / चण्डयति / चण्डः / मडि भूषायाम् हर्षे च / 53 / मण्डयति / मण्डना। मण्डनः / मण्डयन्तः / (6) चपुस्तक स्मि इत्येक स्माययतीत्यस्ति / माधवस्वाह स्मिडा इत्येके इति मैत्रेय इति / (1) घटादिपाठाम्मित्त्वम् / Page #144 -------------------------------------------------------------------------- ________________ 134 धातुप्रदीपः। भडि कल्याणे / 5.4 / भण्डयति / भण्डयाञ्चकार / छई वमने / 55 / छर्दयति / प्रच्छर्दिका / पुस्त दुस्त आदरानदरयोः / 56 / 57 / पुस्तयति। पुस्तकम् / वुस्तयति / चुद सञ्चोदने / 58 / चोदयति / चोदयामास / चोद्यम्। ... नक्क धक्क नाशने / 5860 / नक्कयति / प्रनक्कयामास / धक्कप्रति / चक्क चुक व्यथने / 61162 / चक्कयति / चक्कनम् / चुक्कयति / क्षल शौचकर्मणि / 63 / क्षालयति वस्त्रम् / प्रक्षालयाञ्चकार / क्षालः / अवक्षालः / तल प्रतिष्ठाकरण / 64 / तालयति। तालम् / तलमित्यपि भवति / . चुरादिणिचो यथाभिधानमनित्यत्वात्। तत्र घुषिरविशब्दन इति विशब्दने प्रतिषेधमेव जापक सामान्य मिच्छन्ति / (8) तुल उन्माने / 65 / तोलयति / तोलयामास / णिचोऽनित्यत्वात् तुला। तुलां करोति तुलयति / (9) दुल उत्क्षेपे / 66 / दोलयति / दोला। दुलिः / दौलेयः / पुल महत्त्वे / 67 / पोलयति / पोलकम् / चुल समुच्छाये / 68 / चोलयति / चोलः / . मूल रोहणे / 60 / मूलयति / मूलम् / मूलकम् / कल पिल क्षेप / 70 / 71 / कालयति / कालः / पलयति / पलः / बिल भेदने / 72 / बेलयति / तिल स्नेहन / 73 / तेलयति / बल भृतौ / 7 / बालयति / बाल: / बाला / (10) पल रक्षण / 75 / पालयति / (8) एतेन णिजभावेऽचि मैव थमते तलशब्दः / अन्ये तु संज्ञापूर्वकविधेरनित्यत्वाववाभावेऽचि सलमिति व्युत्पादयन्ति। (9) मतान्तरे तुल्यार्थेति निर्देशाद (2 / 372) निपातनेऽङि णिस्नु क तुलेत्याहुः। णिजभावे प्रमाणाभावात्। (16) गधपुस्तकयोश्चल भती। चलयतीति पाठान्तरम् / तदेव भट्टोनिमाधवादि सम्मतम् / . Page #145 -------------------------------------------------------------------------- ________________ 135 धातुप्रदीपः / लूष हिंसायाम् / 76 / लूषयति / लूषकः / शूर्प माने / 77 / शूर्पयति / शूर्पः / चुट च्छेदने / 78 / चोटयति / मुट सञ्जूर्णने / 78 / मोटयति / मोटनम् / 'पसि नाशने / 80 / पंसयति परम् / परिपंसनम् / पांसुः / पांसुरः / व्रज मार्गसंस्कारयोः / 81 / गतौ च / व्राजयति ! (11) चपि गत्याम् / 82 / चम्पयति / चम्पयामास / चम्मः। क्षपि क्षान्त्याम् / 83 / क्षम्पयति / क्षजि कच्छ्रजीवने / 84 / क्षञ्जयति / क्षजयामास / श्वतं गत्याम् / 65 / वर्त्तयति / वर्त्तयाञ्चकार / वर्तयामास / जप मिच्च / 86 / जपयति / जिनपयिषति जीसति / जप्तः ज्ञपितः / ज्ञापने मारणादिषु चाभिधानमस्यैव / तत्र घटादित्वात् सिध्यति / कर्चभिप्रायेऽपि क्रियाफले परस्मैपदार्थ तत्राप्यस्य वृत्तिरिष्यते / (12) यम च परिवेषण / 87 / चकारेण मिदित्यनुवष्यते / यमयति / यमयाञ्चकार। चप कल्कने / 88 / अत्रापि मिदिति वर्तते / चपयति / बल प्राणने / 88 / मिदित्येव / बलयति / (1) नान्ये मितोऽतौ। (13) ज्ञपादि धातुभ्योऽन्ये चौरादिका अहेतौ णिचि खार्थिक णिचि मितो न भवन्ति / तेन अमशमिप्रभृतिषु मित्त्वाभावं जपादिभिन्नेषु चौरादिकेषूपदर्शयिष्यते / घट्ट चलने / 80 / घट्टयति / घट्टना / खट्ट संवरण / 81 / खट्टयति / अचखट्टत् / (1) पुस्तके वज मार्ग संस्कारगत्योः। वाजयति। मार्ग यति इति पाठः। गपुस्तके वज मार्गसंस्कारगत्योः। बाजयति अवौवजदिति पाठः। घपुस्तके वाजयति अवीव्रजदिति।। (12) वा दान्तेत्यव (7.2 / 22) जप्त इति निपातनं जपेरिति निष्ठायां सैटौत्यत्र (52) घटपद. मनोगतावाद इह ज्ञप्तः ज्ञपित इति मवेयेणोदाहरणस्य प्रदर्शनमयुक्तमिति माधवः / (13) गणेऽस्मिविदर्मक गणसूवम् / एवञ्चात्र गणसूत्राणि 14 संखाकानि / Page #146 -------------------------------------------------------------------------- ________________ 136 धातुप्रदीपः। षट्ट स्फिट चुवि हिंसायाम् / 82-84 / सट्टयनि / सिषयिषति / स्फेटयति / चुम्बयति / चुभीत्येके / चुम्भयति / पूल संघात / पूलयति / 85 / (14) पुंस अभिवर्धने / 86 / सयति पंसयामास / पुस्त संघाते / 87 / पुस्तयति / पुस्तकम् / टकि बन्धने / 88 / टङ्गायति / टङ्गः / धूस कान्तिकरणे / 88 / धूसयति / धूसयामास / धूसरः / धूष इत्येके / धूषयति। कौट बन्धने / 100 / कोटयति / कोटः / चूर्ण संकोचने / 101 / चूर्णयति। . पूज पूजायाम् / 102 / पूजयति / अपूपुजत् / पूजा। पूगः / अर्क स्तवने / 103 / अक यति / अक: / शुठ आलस्ये / 104 / शोठयति / शोठः / शुठि शोषणे / 105 / शुण्ठयति / जुड़ प्रेरण / 106 / जोड़यति / जोड़ितम् / गज मार्ज शब्दे / 107 / 108 / गर्जयति / मार्जयति / (15) संप्रस्रवणे / 108 / घारयति / घारयामास / पचि विस्तार वचने / 110 / पञ्चयति। प्रपञ्चः। पर इति भौवादिकस्य पञ्चतेः। तिज निशाने / 111 / तेजयति / तेजनम् / कृत संशब्दने / 112 / कीर्तयति। अचीवतत् अचिकीर्तत् / पचकीर्त्तदिति तु धातुपारायणम् / कीर्तिः / कौर्तनम्। कीतनेति युजपि कालारिष्यते / (14) अमात् प्राक् गघङच पुस्तकेषु प्युस (ष) उत्सर्गे (उत्क्षेप)। प्योसयति (प्योषयति) व्यप (व्यय)पे। व्यापति (व्याययति)। विव्यापयामास। व्याप इति पठितम्। माधवसाह एतान् मैव यादयो न पठन्तीति। (15) ङच पुस्तकयोर गर्न मा गर्नयति माजयतीति पाठः / Page #147 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। 130 वई छेदनपूरणयोः 113 / वर्धयति / वर्धयाञ्चकार / कुवि आच्छादने / 114 / कुम्ब यति। कुम्बा / लुवि तुवि तुपि अईने / 115 / 117 / लुम्बयति / तुम्बयति / तुम्बो / तुम्पयति / (ख)प व्यक्तायां वाचि / 118 / हा (हा)पयति / ह्रा (हा)पयामास / चुटि च्छेदने / 118 / चुण्टयति / चुडि इत्येके / इल प्रेरणे / 120 / एलयति / प्रेलयति / ऐलिलत्। मा भवानिलिलत्। (16) सच म्रक्षणे / 121 / मक्षयति / म्रक्षणम् / म्रक्षयामास / अन्यत मक्षति / म्लेच्छ अव्यक्तायां वाचि / 122 / म्लेच्छयति / खेच्छयामास / मोच्छतीति गणान्तरे। ब्रस बर्ह हिंसायाम् / 123 / 124 / ब्रूसयति / बहयति / गध अभिकाकायाम् / 125 / गर्धयति / गर्धयामास / पूर्व निकेतने / 126 / पूर्वयति / पूर्वयामास / जसि रक्षणे / 127 / जंसयति / ईड स्तुतौ / 128 / ईड़यति / ईड़यामास / ऐडिड़त् / जस हिंसायाम् / 128 / चौरस्योज्जासयति / (17) पिडि संघात / 130 / पिण्डयति। पिण्डः / रुष रोषे / 131 / रोषयति / रुट इत्येके / रोटयति / डिप क्षेपे / 132 / डेपयति / ष्ट्रप समुच्छ्राये / 133 / स्तूपयति / अतूष्टुपत् / स्तूपः / इति परस्ौभाषा उदात्ताः / आ कुस्मादात्मनेपदिनः / कुस्मपर्यन्ता पात्मनेपदिन इत्यर्थः / . .. (16) अन्दनस्य न च / नोनयतिध्व नयत्ये लयत्ययतिभ्य इत्यनेन (3 / 1 / 59) / काममै लयोरिति / (17) उदितकरणादव पिजनित्य इति शापितम् / तेन जसति। जसित्वा जवा जासयित्वा। Page #148 -------------------------------------------------------------------------- ________________ 138 धातुप्रदीपः। - चित सञ्चेतने / 134 / चेतयते / चेतयमानः / चेतयामास / चिचेतयिषते / / दशि दंशने / 135 / दंशयते / (18) दसि दर्शनहिंसयोः / 136 / दंसयते। दंसितम् / डप डिप संघाते / 1371138 / डापयते / डेपयते / तत्रि कुटुम्बधारणे / 138 / तन्त्रयते / तन्त्रम् / स्वतन्त्रः / मत्रि गुप्तभाषणे / 140 / मन्त्रयते / अमन्त्रयत / अममन्त्रत / मन्त्रः / स्पश ग्रहणश्लेषणयोः / 141 / स्पाशयते / अन्यत्र स्पशति स्मशते / / तर्ज भत्स सन्तर्जने / 142 / 143 / तर्जयते / सर्जना। तर्जतीति भ्वादिपाठात् / भत्सयते / भत्सना / बस्तु गन्ध अर्दने / 144 / 145 / अईने गतो हिंसायां याचने वेत्यर्थः / बस्तयते / बस्तः / गन्धयते / गन्धः / गन्धकम् / हिष्क हिंसायाम् / 146 | हिष्कयते / हिष्कितम् / णिष्क परिमाणे / 147 / निष्कयते / प्रणिष्कयते / निष्कः / लल ईसायाम् / 148 | लालयते / लालना। . कूण संकोचने / 148 / कूणयते / कूणिः / / तूण पूरण / 150 / तूणयते / तूणः / तूणीरः / भ्रूण आशंसायाम् / 151 / भ्रूणयते / भ्रूणयाञ्चक्रे / भ्रूणः / भ्रूणहा / भ्रूणहत्या / शठ श्लाघायाम् / 152 / शाठयते / शाठना / यक्ष पूजायाम् / 153 / यक्षयते / यक्षः / / स्यम वितर्के। 154 / स्यामयते / न्यासक्कत तु स्य(ग्य)ल वितर्क इति नाचार्यराजलिंक्संयुक्तानात्याख्येम्य इति (6 / 2 / 133) खरसूत्रे स्मा (श्या) लसंप्रतिपत्त्यर्थं पठितवान् / (19) (18) अनन्तरं गधपुस्तकयोः अर्द हिसि हिंसायाम्। अर्दयते। हिंसयते इति दृश्यते। ततो दस इति तच पाठः। तस्य दासयते। दासिमिति चोदाहरणं दत्तम्। (19) स्था (श्य) ल पुत्र इति / स्व (श्य)ल वितर्क इत्यमाञ्चुरादिपिजनात् पचाबच / तेन खा (श्य) लशब्दोऽन्तीदात्त इति हि सब न्यासकारवाक्यम् / Page #149 -------------------------------------------------------------------------- ________________ धातुप्रदीपः . 138 गूर उद्यमने / 155 / गूरयते / गूरणा / शम लक्ष आलोचने। 156 / 157 / शामयते / अशीशमत। लक्षयते अललक्षत / आलोचनादन्यत्र लक्षयतीति परस्मैपदमेव / कुत्म अवक्षेपने। 158 / कुन्सयते / अकुत्मयत / अचुकुत्सत / कुत्मा / भल भामण्डने / 158 / भालयते / उदभालयत / कूट अप्रमाद / 160 / कूटयते / कुट प्रतापन इत्येके / कोटयते / अन्यत्र कोटय त / लुट च्छेदने / 161 / त्रोटयते / वन्चु प्रलम्भने / 162 / वञ्चयते / अववञ्चत। वञ्चना। वञ्चतीति - भ्वादिपाठात् / / वृषु शक्तिसम्बन्ध / 163 / वर्षयते। अववर्षत अवौषत। वर्षणा / अन्यत्र वर्षतीति। मद टप्तियोगे / 164 / मादयते / अन्यत्र माद्यति / दिव परिकूजने / 165 / देवयते परिदेवकः / अन्यत्र दीव्यतीति / वञ्चप्रभृतिमुदितं पठति / स एवायं धातुरर्थान्तरे चुरादिरित्येवंबोधनार्थम् / (20) गृ विज्ञाने / 166 / गारयते / अन्यत्र गिरति / रणातीति / . विद वेदनाख्याननिवासेषु। वेदयते / 167 / निवेदयाञ्चक्रे / अन्यत्र वेत्ति वेद / विद्यते / विन्दत विन्दति / विन्ते / (21) मन स्तम्भे / 168 / मानयते / अन्यत्र मन्यते / मनुते / यु जुगुप्सायाम् / 168 / यावयते / अन्यत्र यौति / युनाति / कुस्म कुस्मयने / 170 / कुलसितस्मयनेऽस्य वृत्तिरिष्यते। कुस्मयते / कुस्मयिता / अकुस्मयत / अचुकुस्मत / चुकुस्मयिषते / कुस्मयितः / कुस्मकः / कुस्मयतेः किम् / कूः / कुम्मौ / कुस्मः / (2) कुम्म नाम्रो वेति। कुस्मयत (26). अतो मैत्रेयमते उदित्त्व प्रत्यभिज्ञानार्थम्। न णिची विकल्पार्थं भवति / प्रत्यभिज्ञामाश्रमेव तख फलमिति भावः। (21) . "सत्तायां विद्यते ज्ञान वेत्ति विन्ते विचारणे / विन्दते विन्दति प्राप्तौ श्यल लुक्सम शेष्विदं क्रमात् // 1 // इति / Page #150 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। इति कुम्म इति प्रातिपदिकाहा सिमित्यर्थः / कुस्म इत्यस्मात् प्रातिपदिकात् तत्करोतीति णिविधेयः / इत्यं णिचि सिहे इह त्वात्मनेपदार्थ पठ्यते / न च कुस्म इति प्रातिपदिकं दृष्टमित्याह कुस्ममिति दृष्टमेव / (22) केचित् पुनः कुपूर्वस्य स्मयते: कुस्मयत इति सिद्दे कुस्मधातुं प्रत्याचक्षते / तान् प्रत्युक्तं कुस्मयतिरकारित इति / कारित इति णिच: पूर्वाचार्यसंज्ञा। कुस्मयति रकारित इति चेदण्यन्तः स्मयतिरिति चेदिहापि स्यादित्यर्थः। कोर्नित्यसमासत्वात्। अयुक्तमिदम्। अनन्ता हि निपाताः / कुशब्दोऽपि निपातो नित्यसमासविषयः प्रयुज्यते / ततोऽस्य तिङन्तसत्रिकर्षे प्रयोगो न स्यात् (23) / उपसर्गयोगे च। (24) तहि कोः प्रागुपसर्गयोग इष्यते / लिडादिप्रत्यये / बड़ागमे चिने गुणे भेद उदाहृत एव / (25) अतः कुस्मधातोः कारित एव कर्तव्यः / (26) णिजव कर्तव्य इत्यर्थः / चितिप्रभृतय एते आत्मनेपदिनः। अथ आ गणान्ताद् धातूननद्य पुनहितीयं परस्मैपदिप्रकरणमधुनोचते। येऽपि गणान्तरे साक्षान्न दृश्यन्ते तेऽपि शब्विकरणस्य भ्वादेराकतिगणत्वात् तत्र वेदितव्याः / चर्च अध्ययने / 171 / चर्चयति / चर्चा | अन्यत्र चर्चति 1 वुक भाषणे / 172 / वुक्कयति / अन्यत्र वुवति / शब्द शब्दक्रियायाम् / 173 / शब्दयति / भाषणेऽपि शब्दविशेषऽस्य वृत्तिं स्मरन्ति / शब्दायते / शब्दायमान इति तु शब्दं करोतीति व्युत्पत्त्या / उपसर्गादाविष्कार / प्रशब्दयति / विशब्दयति / (a) कुशब्दात् बायतेरन्येष्वपि दृश्यत इति (श२।१०१) उप्रत्यये कुगतिप्रादय इति समासेन (2 / 2 / 18) कुस्मशब्द इति भावः। (23) कुगतिप्रादय इत्यव (2 / 2 / 18) अतिङिति (19) सम्बन्धान समासः। अतो नेकपयम् / (24) ते प्राग् धातोरिति (1648) कुप्रख्मयत इति स्यात्। एवम कुस्मयाञ्चक इत्याम् न स्यात् / चट् च कोः परः स्वात् कुमास्मयत इति / (25) चुकुम्मयिषत इत्यत्र कोबित्व न स्थादित्य कुस्मयितेत्याहाविड़भावः कुम्मायक इत्यादिवइपशवसम्भवः / तेन कारितएव। (26) कुनधातोः कुखधातुखाभायेत्यर्थः। कुम्म इति प्रातिपदिकात् कारितेन पिचमत्थयण धात्वर्थे ( तत् करोतीत्यर्थ) कुस्मयते इति विकल्प लभ्यत त्या शयः / Page #151 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। .. - 141 कण निमीलने / 174 / काणयति / काणः / अन्यत्र कणति / जभि नाशने / 175 / जम्भयति / जम्भत इतितु जभइत्यस्य रूपम् / / षूद क्षरणे / 176 / सूदयति / असूषुदत / सुषूदयिषति / अन्यत्र सूदते / जसु ताड़ने / 177 / जासयति / अर्थभेदात् पुनः पठ्यते / जस्यतीति दिवादेर्जसु मोक्षण इत्यस्य / / पश बन्धने / 178 / पाशयति / पाशाद विमोचयति विपाशयतीति चोक्तम् / पश बन्धन इति युजादावेके पठन्ति / पाशयति पशति / / अम रोगे। 17 / आमयति / आमः / अन्यत्र अमति / अमः / चट स्फुट भेदने / 180 / 181 / चाटयति / उच्चाटनम् / प्रचाटनम् / स्फोटयति प्रास्फोटयाञ्चकार। स्फोटकः। अन्यत्र स्फुटति / स्फोटते / चुरादिणिचीऽनित्यत्वाच्चटति विचटतीति च ब्रुवते / घट संघाते। 182 / घाटयति। उद्घाटनम् / अन्यत्र घटते / घटयति / (27) (3) हन्त्यर्थाश्च / येऽन्येषु नवसु गणेषु हन्त्याः सन्ति त इह द्रष्टव्याः / (28) घातयति / तस्यति / ताड़यति / यस्त्वत्र हन्त्यर्थः पठ्यते स कार्यविशेषार्थ इत्युबेयम् / दिवु अईने / 183 / देवयति शत्रून् / परिकूजने पूर्व दर्शितः। अन्यत्र दीव्यतीति / अर्ज प्रतियत्ने / 184 / अर्जयति / पार्जिजत् / अन्यत्रार्जति। घुषिरविशब्दने / 185 / घोषयति / अजूघुषत् / घुषिरविशब्दन इत्यत्र (7.2023) विशब्दनप्रतिषेधाद घुषेणिज् विकल्पात इत्येतत् साधितमनेन / घोषति / "जुघुषुः पुष्यमाणवा" इति विशब्दने सिध्यति / एतदुपलक्षणम् / तेन विचटति तनतीत्यादि सिध्यति। भ्वादिपठितस्य घोषति / अघुषद् अघोषीदिति / (27) प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिति भारविः। कमलवनोद घाटनं कुर्वते व इति सूर्यशतके / (28) ते खाथै शिचं लभन्त इत्यर्थः। Page #152 -------------------------------------------------------------------------- ________________ 143 / धातुप्रदीपः। आङ् क्रन्द सातत्ये / 186 / आङः परः क्रन्दः सातत्ये शिचमुत्पादयति / आक्रन्दयति / आक्रन्दः / आक्रन्दः / प्राक्रन्दतीत्यन्यत्र / लस शिल्पयोगे। 187 / लासयति / अन्यत्र लसति / (29) तसि भूष अलङ्कार / 188 / 18 / अवतंसयति वतंसयति / अवतंसः वतंसः / भूषयति / अबूभुषत् / भूषयते रथ्यां स्वयमेव / अन्यत्र भूषति / मोक्ष असने / 180 / असनं क्षेपः / मोक्षयति शरान्। मोक्षयति अस्त्रम् / अहं पूजायाम् / 181 / अहंयति / अहणा। अन्यत्राहति / ज्ञा नियोजने / 182 / आज्ञापयति / अन्यत्र जानाति / भज विश्राणने / 183 / भाजयति। भाजः। भाजा भाजी। अन्यत्र भजति भजते / शृधु प्रसहने / 184 / शर्धयति / अन्यत्र शर्धते / यत निकारोपस्कारयोः / 185 / यातयति / यातना। अन्यत्र यतते / निरश्च धान्यधनयोः / निर्यातयति / प्रतिदाने पूर्ववदुदाहृतम् / ___ वस स्नेहनच्छेदापहरणेषु / 186 / वासयति। वासना / , अवहरणे च / प्रवासयत्यपराधिनम् / अन्यत्र वसति। चर संशये / 187 / विचारयति / विचारणा। अन्यत्र चरति / यु हसने / 188 / च्यावयति। अन्यत्र च्यवते / भुवोऽवकल्कने / 188 / अवलल्कनं पीड़नम् / भावयति ब्रामणान् तपः। कृप च / 200 / कल्पयति / अन्यत्र कल्पते। . रक लक आखादने / 201 / 202 / राकयति / लाकयति / रघ लग इत्य के / राधयति लागयति / प्रचु विशेषणे / 203 / अञ्चयति / अन्यत्राञ्चति / लिगि चित्रीकरण / 204 1 लिङ्गयति / अन्यत्र लिङ्गति / मुद संसर्गे / 205 / मोदयति सक्तन् कृतेन / अन्यत्र मोदते / (29) क्वचिदछं मूर्धन्धान्तः पठ्यते / चपुस्तके मूर्धन्धान्तः / Page #153 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। -143 बस धारणे / 206 / त्रासयति मृगान् / अत्र वारणे धारणशब्दः / अन्यत्र वस्यति / वसति। उध्रस उच्छे / 207 / भ्रासयति / पूर्व एवायं धातुरिह पठ्यते / तेनाय मुदिदिति। मुच प्रमोचने / 208 / मोचयति / अन्यत्र मुञ्चति मुञ्चते / (4) आ खदः सकर्मकात् / खद आस्वादन इति वक्ष्यति / आ एतस्मात् सम्भषिकर्मकादेव णिज् भवतीति मन्तव्यम्। असम्भावितकर्मत्वे तु व्यात्तिः / आङपूर्वात् स्वद एव सकर्मकादित्येके / ग्रस ग्रहणे / 208 / ग्रासयति फलम् / अन्यत्र असते / पुष धारणे / 210 / पोषयत्याभरणम्। अन्यत्र पोषति। पुष्णाति / पुष्थति। दल विदारणे / 211 / दालयति | उद्दालः। अन्यत्र दलति / पट पुट लट लुट तुजि पिजि मिजि लुजि भजि भुजि लघि त्रसि पिसि दशि कुसि कुशि दसि घट घटि हहि वह वल्ह गुप धूप विच्छ चौव पुथ लोचू लोक णद कुप तर्क तु वृधु माषार्थाः / 2.12 / 245 / पाटयति अन्यत्र पटति / पोटयति / अन्यत्र पोटति / लाटयति / लोटयति / अन्यत्र लुटति लोटति / तुञ्जयति। अन्यत्र तुञ्जति / पिञ्जयति। अन्यत्र पिङ्क्ते / मिन्नयति / लुजयति / भञ्जयति / अन्यत्र भनक्ति / भुञ्जयति। लङ्घयति। अन्यत्र लते लाति / सयति / सनः / पिंसयति / दंशयति / अन्यत्र दशति / कंसयति / कुंसः। भूकंस: कुंसः भकुंसः। कंशयति / दंसयति / घाटयति / अयं सङ्घातेऽपि। अतःपुनर्घटिः पठ्यते / अर्थभेदात् / अन्यत्र घटते घटयति / घण्टयति। घण्टा। हहयति / हहणा। वहयति / अन्यत्र वहते। वल्हयति / अन्यत्र वल्हते। गोपयति। अन्यत्र गोपायति / धूपयति / अन्यत्र धूपायति / विच्छयति / अन्यत्र विच्छायति / चौवयति / अन्यत्र चीवते। पोथयति / अपूपृथत् / अन्यत्र पुष्यति / लोचयति / अलुलोचत् / अन्यत्र लोचते। लोकयति / अन्यत्र लोकते। नादयति / पन्यत्र नदति / कोपयति / अन्यत्र कुप्यति / तकरति / अहेऽप्ययमधीयते / Page #154 -------------------------------------------------------------------------- ________________ 144 धातुप्रदीपः / वर्तयति। पवीत्तत् प्रववर्तत् / अन्यत्र वर्तते / वईयति / अवौधत् भववर्धत् / अन्यत्र वईते / भासार्था इत्येके / भासार्था दीप्तपर्थाः / तेऽप्यनेत्येके / .. पूरी पाप्यायने / 246 / पूरयति / अन्यत्र पूर्यते। ... रुज हिंसायाम् / 247 / रोजयति / अन्यत्र रुजति / ... - वद पास्वादने / 248 / आखादयति यवागूम्। असिष्वदत् / इति खदादिः। (5) आषाहा। धषु प्रसहन इति वक्ष्यति / एतस्मात् प्राग् वा णिज्भवतीति मन्तव्यम्। चुरादित्वानित्यं प्राप्तस्य णिचो विकल्पः क्रियते / युजादिभ्यो ऽत्रापि कचिद् यथाभिधान विकल्प इष्यते ज्ञापककरणादिताताम् / युज पृच संयमने / 249 / 250 / योजयति योजति / अन्यत्र युनन्ति / पर्चयति पर्चति / अन्यत्र पृणक्ति / - अर्च पूजायाम् / 251 / अर्चयति अति। युजादिषु जितां तावत् कर्चभिप्राये क्रियाफले प्रात्मनेपदि वम्। केवलानामप्यचिकशिन्धच्छादि. मृषीणां स्खरितेत्त्वं मन्यन्ते। तेनार्चते इत्यपि भवति / अत्र च वादावर्च पूजायामिति लिङ्गमुक्तम् / अन्यत्रार्चति / षह मर्षणे / 252 / साहयति सहति / “स एवायं नागः सहति कलभेम्यः परिभवम् / " सहति प्रतिभटम्। “ततः प्रोदसहन् सर्वे / " अन्यत्र सहते। * ईर क्षेपे / 253 / ईरयति ईरति / अन्यत्र ईसे / ... लौ द्रवीकरणे / 254 / विलापयति विलीनयति विलाययति लयति (30) / अन्यत्र लीयते लिनाति / - बजी वर्जने / 255 / वर्जयति वर्जति। वर्जितम् / अन्यत्र वक्त / हपक्ति। - (30) अव माधवः "विभाषा लीयतेरित्यात्त्वविकल्प (6 1 / 61) मस्यापीच्छन् मैत्रेयो लौलोग लुकावित्यात्त्वपचे (1339) लुको विकल्प नाजुक चोदाजहार। अनात्वे तु नुक्। तदभावे बुद्धगयौ च / तदयुक्तम् / आत्त्वे. लीनाति लोयत्योयंका निर्देश इति भाष्ये उक्तत्वादस्वात्त्वाभावात्।" इति। . . Page #155 -------------------------------------------------------------------------- ________________ 145 कणTP - धातुप्रदीपः / वृक्ष आवरणे / 256 / वारयति वरति वरते / अन्यत्र हणोति / हणते / ज़ वयोहानौ / 257 / जारयति जरति / अन्यत्र जीयति जृणाति। . रिच वियोजनसंपर्चनयोः / 258 / रचयति रेचति। अन्यत्र रिक्त रिणक्ति। : शिष असर्वोपयोगे / 258 / शेषयति शेषति / पर्यशेषयत् पर्यशेषत् / अन्यत्र शिनष्टि / विपूर्वोऽतिशये। विशेषयति विशेषति / विशेष्यते / तप दाहे / 260 / तापयति तपति / तपते / अन्यत्र तप्यते तपतीति / बप हप्तौ / 261 / तर्पयति तर्पति। अततर्पत् अतीपत् / पितम् / अन्यत्र प्यति हप्नोति / छदी सन्दीपने / 262 / छर्दयति छर्दति / छर्दिष्यति / कतादिसाहचर्यादिड्विकल्पं नास्य मन्यन्ते (31) / कृमः / कृसवान् / भन्यत्र च्छणन्ति च्छन्ते / डभी भये / 263 / दर्भयति दर्भति। दृब्धम्। अन्यत्र दृष्यतीति / दृभ संदर्भे / 264 / पूर्ववदुदाहरणम् / दृभितमिति विशेषः / अथ मोक्षणे / 265 / श्राथयति अथति / मी गतौ / 266 / माययति मयति / मेता। अचौरादिकैः साहचर्यान् मिमीषति / अन्यत्र मीनाति / ग्रन्थ बन्धने / 267 / ग्रन्थयति ग्रन्थति / अन्यत्र ग्रथाति / (32) ऋथ हिंसायाम् / 268 / चौरस्योत्क्राथयति / कथति क्रयते / अन्यत्र ऋथयति / .. शीक मर्षणे / 268 / शोकयति शोकति / अन्यत्र शौकते। .... ... चीक च / 270 | चीकयति चौकति / चौका। .. ....... अर्द हिसि हिंसायाम् / 271 / 272 / अर्दयति अर्दति . अईते / पार्दिदद / प्रादीत् / अदिदिषति / हिंसयति हिंसति / अन्यत्र हिनस्ति / (31) रौधादिकस्यैवेड्विकल्पः। अतएवायं निष्ठायामनिंथमौदित् पठ्यते। (32) पुस्तकेऽव श्रथ बन्धने श्राथति श्रथतौति दृश्यते। एतल्लिपिकरप्रमाद इति प्रतिभाति / माधवीयधातुबत्ती भट्ठोजियथे चाव ग्रन्थ बन्धन इत्यस्ति / 18 Page #156 -------------------------------------------------------------------------- ________________ 146 धातुप्रदीपः / आङः पद पद्यर्थे / (33) 273 / प्रासादयति आसीदति। पासत्ता / पासात्सीत् / अन्यत्र सौदति। असदत् / शन्ध शौचकर्मणि / 274 / शुन्धयति शुन्धति शुन्धते / शुधितम् / अन्यत्र शुन्धति / छद अपवारणे / 275 / छादयति च्छदति च्छदते / उरश्छदः / छन्त्रः / छत्रम् / छात्रः / छदिः / छन। छादिः / जुष परितर्पणे। जोषयति जोष ति / अन्यत्र जुषते / 276 / धू कम्मने / 277 / धावयति धवति धवते / अन्यत्र धुनाति धुनौते / धुनोति / (34) .. प्रौञ् तर्पणे / 278 / प्राययति प्रयति प्रयते। जित्त्वफलं केवले चरितार्थम् इति ण्यन्तात् परस्मैपदमेव। . अन्य ग्रन्थ सन्दर्भ / 27 / 280 / ग्रन्थयति ग्रन्थति / अन्यत्र प्रथाति अन्यते / श्रन्थयति अन्यति / अन्यत्र अन्यते अथाति। .. आम लम्भने / 281 / आपयति आपति / आपत् / अ यत्रापोति (35) तनु श्रद्धोपकरणयोः। 282 / तानयति तनति। तनित्वा तन्वा / नितान्तम् / अन्यत्र तनोति तनुते / ततः / उपसर्गाच्च दैर्धे / प्रातानयति आतनति / वितानयति वितनति / अन्यत्र प्रातनोति / वितनोति / वद सन्देशने / 283 / वादयति वदते वदति / अन्यत्र वदति / मान पूजायाम् / 284 / मानयति / मानति। अन्यत्र मीमांसते / इति परसौभाषा उदात्तेतः। भू प्राप्तावात्मनेपदी। 285 / आकुस्मादात्मनेपदीति प्रकरण भू (33) पद्यर्थों गतिः / (31) "धूनोति चम्पकवनानि धुनोत्यशोक चूत धुनाति धुवति स्फुटितातिमुक्तम्। वायुर्विधूनयवि चम्पक पुष्परीणन् यत् कानने धवति चन्द नमञ्जरीश्च // 1 // " इति कविरहस्यम्। अयं भ्वादी क्रयादी तुदादी खादी च। खादी हुस्खोपि / (35) अव माधव:-"मैचेयेणापयत इत्यात्मनेपदमपि दर्शितम्। अन्ये तु नैतन् मृष्यन्ति।” इति / अस्मदधिगतपुस्तकेषु वेतन्नास्ति। Page #157 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। प्राप्ताविति वक्तव्ये आत्मनेपदीति वचनं केवलासिजन्ताच्चात्मनेपदं यथा स्यात् / भावयते भवते / सूर्योदगमन सम्भावयते / इत्थम्भूतः / अन्यत्र भवति। (36) वच भाषण | 286 / वाचयति वचति / वाचयतः वचतः / अवीवचत् अवाक्षीत् / अन्यत्र वक्ति। गह निन्दने / 287 / गहयति गहति। अन्यत्र गर्हते। मार्ग अन्वेषणे / 288 / मार्गयति मार्गति / अममार्गत् प्रमार्गीत् / (37) कठि शोके / 288 / कण्ठयति कण्ड ति। अचकण्ठत् अकण्ठीत् / अन्यत्र कण्ठते / मृजू शौचालङ्कारयोः / 280 / मार्जयति मार्जति / मार्जिता माष्टा / मार्जयित्वा मार्जित्वा मृष्ट्वा / मृष्टम् / अन्यत्र माटि / मृष तितिक्षायाम् / 281 / मध्यति मर्षति / अन्यत्र मृष्थति सृथते / मर्षति / .. घष प्रसहने / 282 / धर्षयति धर्षति / अन्यत्र वृष्णोति / पश बन्धने / 283 / पाशयति पशति / इति युजादौ प्राध्षीयाः / एते युजादयो विकल्पितणिचः / इतोऽदन्ता उच्चन्ते। कथ वाक्यप्रबन्धे / 284 / कथयति / अचकथत् / कथा। . वर ईसायाम् / 285 / वरयति / अववरत् / गण संख्याने। 286 / गणयति / अजीगण अजगणत् / गण्यः / गणनीयः / गणेयः। प्रगलास्ते / प्रगणौ / सुगाण् / सुगाणी / सुगाणः / सुगाण्टम सुगाणसु सुगाण ठस / (38) / शठ खठ सम्यगाभाषणे। 387 / 288 / शठयति / खठयति / (36) पुरुषकारधनपालशाकटायनादिमतानि मैत्रेयमतप्रतिकूलम् / एतन्मतेषु प्राप्त्यर्थेऽपि अयं परसौपदी। एवञ्च सुधाकरः सुराष्ट्रमभवदित्यादि प्रयुज्यत इत्याह / सुराष्ट्रमभवत् / शोभनं राज्यमलभतेत्यर्थः / (37) वरं वरेण्यो नृपतरमार्गोंदिति भट्टिः / (38) प्रपूर्वाद गणयतेविच, प्रगण्। विपि तु सुगाणिति। अनुनासिकस्य क्विझली (७।४।१५)रिति दोधः। Page #158 -------------------------------------------------------------------------- ________________ 148 धातुंप्रदीपः। - पट वट ग्रन्थे / 288 / 300 / पटयति / वटयति / अन्यत्र पटति / वटति। रह त्यागे। 301 / रहयति / अररहत् / विरहः / स्तन गदी देवशब्दे / 302 / 303 / स्तनयति / स्तनयित्नुः / गदयति गदयित्नुः / “देवो मेधे सुरे राजि" इति मननाद देवशब्दे मेघध्वनावित्यर्थः / प्रथमाद्विवचननिर्देशो वैचित्रपार्थः / (39) पत गती। 304 / पतयति। पतयामास / पतयालुः / अन्यत्र पतति। अपप्तत् / (40) पष अनुपसर्गे / 305 / पषयति / उपसर्गातु प्रपषति। . . .. स्वर आक्षेपे / 306 / स्वरयति / स्वरयिष्यति / स्वरः / / * रच प्रतियत्न / 307 / रचयति / व्यरचयत् / अररचत् / कल संख्याने / 308 / गतौ च | कलयति / कलयामास / चह परिकल्कने / 308 / चहयति / विचहः / अन्यत्र चहति / मह पूजायाम् / 310 / महयति। महयामास। महयाञ्चकार / अन्यत्र महति प्रमहदित्येके / .. . . सार छप श्रथ दौर्बला। 311-313 / सारयति / कृपयति / श्रथयति / स्पृह ईसायाम् / 314 / स्मृहयति / स्मृहा। स्मृहयालुः / __ भाम क्रोधे / 315 / भामयति / अबभामत् / अन्यत्र भामते / सूच पौशन्ये / 316 / सूचयति / सोसूयते / सूचिः। सूचसूत्रसत्रसामस्तेनसंग्रामसभाजस्थूलस्तनस्तोम इत्येतेषामषोपदेशत्वम् / षोपदेशत्वं होकाचामेवष्यते। भिष्वदिष्यनिष्वपिभि रेकाभिः साहयात् / सेन सोसू.. च्यते तिस्तनयिषति सोसूत्रात इत्यादौ न षत्वम् / (39) अन्दन्त्यपरा इति षोपदेशलक्षणमनेकाक्षु न। मिङाद्येकाच्साहचयात् / तेन सिस्तनयिषतीति षत्वन। अभिनिस्तनो मेघस्य ति संज्ञाभावान्न षत्वम् / (40) अव पत गतौ वेति माधवादिषु पाठः / वाणिजन्त इति वाशब्दस्थार्थः। वादन्त इत्येके / प्रथम पक्षे पतयति पतति / पताकार। णिविकल्पस्य प्रयोजनमस्थानकाचवादाम्। पताञ्चकार / अपतीदिति ना। बदन्तपचे पतयति पातयति / पीपतत्। Page #159 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / 148 खेट भक्षणे / 317 / खेटयति / आखेटना। खोट इत्येके / खोटयति / खोट इति च / 318 / / क्षोट क्षेप / 318 / क्षोटयति / क्षोटकः। गोम उपलेपने / 320 / गोमयति। गोमयाम्बभूव / . कुमार क्रीड़ायाम् / 321 / कुमारयति / कुमारयाञ्चकार कुमारयामास / कुमारः / कुमारी। कुशूल इत्येके / 322 / कुशूलयति। कुशूलकः / शील उपधारणे / 323 / शीलयति / शीलितः / मांसशीलः / मांसशीला। . साम सान्त्वने / 324 / सामयति / अससामत् / वेल कालोपदेशे / 325 / वेलयति / वेला। काल इत्यपि धातुरित्येके / कालयति / अचकालत् / कालना। पल्यूस लवनपवनयोः / 326 / पल्यूलयति / पल्यू लयामास / वात सुखसेवनयोः / 327 / वातयति / अववातत् / गवेष मार्गेणे / 328 / गवेषयति / अजगवेषत् / गवेषणा / वास उपसेवायाम् / 328 / वासयति / अववासत् / निवास आच्छादने। 330 / निवासयति। निवासयामास / अनिनिवासत् / निनिवासयिषति / भांज पृथक् कर्मणि / 331 / भाजयति / अबभाजत्। भाजनम् / समाज प्रीतिदर्शनयोः / 332 / सभाजयति / असमभाजत् / जन परिहाणे / 333 / जनयति / जनः / न्यूनः / माषोनः / औनयीत् / श्रौनिनत् / (41) ध्वन शब्दे / 334 / ध्वनयति / अदधनत् / अन्यत्र ध्वनति। ... कूट परिदाहे / 335 / कूटयति / कूटम् / (41) औनयौदिति तुच्छान्दसं रूपम्। तथाच नोनयतिध्वनयत्ये लयत्य यतिभ्य इति (3151) छन्दसि चनिषेधः। काममूनयोरिति सवीदाहरणम्। अड़ागमाभावश्च वैदिक एव। भाषायामौनिमेदिति बत्तिकारादयः। भट्टोजिमते तु चीननदिति / Page #160 -------------------------------------------------------------------------- ________________ धातुप्रदीपः / केत ग्राम कुण गुण चामन्त्रणे / 336 / 338 / चकारण कूट इत्यपेक्षते / केतयति / ग्रामयति / कुणयति / गुणयति / कूटयति / स्तेन चौथ्ये / 340 / स्तेनयति। प्रतिस्तेनत् / स्तेनः / स्तेयम् / इति परस्मैभाषा उदात्ताः / अथ आ गर्वादात्मनेपदिनः / पद गतौ / 341 / पदयते / पदयाञ्चके / अन्यत्र पद्यते / गृह ग्रहणे / 342 / राहयते / गृहयाञ्चक्रे / रहम् / एहयालुः / - मृग अन्वेषणे / 343 / मृगयते / मृगयाञ्चके। मृग्यतीति कण्डादिपाठात् / (42) कुह विमापने / 344 / कुहयते। कुहयाञ्चके / कुहकः / कुहः / कुहना। शूर वीर विक्रान्तौ / 345 / 346 / शूरयते / अशुशूरत / शूरः / वीरयते / अविवीरत / वीरः / वीर्यम् / स्थूल परिहणे / 347 / स्थूलयते / अतस्थूलत / तस्थूलयिषते / स्थूलः / अर्थ या चज्ञा याम् / 348 / अर्थयते / अर्थयाञ्चके। आतथन / अतिथयिषते। सत्र सन्तानक्रियायाम् / 348 / सत्रयते / सिसत्रयिषते / सत्रम् / गर्व माने। 350 / गर्वयते / गर्वः / अन्यत्र गर्वति / गर्वप्रभृतिष्वदन्तत्वप्रयोजनं न दृश्यते / णिचोऽनित्यत्वेन यडोऽभावार्थमिति केचित् / (43) इति पदादिः। . सूत्र वेष्टने / 351 / सूत्रयति / सूत्रयाञ्चकार / असुसूत्रत् / सोसूनाते ! मूत्र प्रस्रवण / 352 / मूत्रयति / मोमूत्राते / रूक्ष पारुष्थे / 353 / रुक्षयति / रुक्षपषं पिनष्टि / रूक्षम्। (42) मृग्यतीति दिवादिपाठादिति केचिन्मन्यन्ते इति मान्द्रालपुस्तकच्ये पाठः। न रत्न मन्विष्यति मुगाते हि तदित्यव तु कर्मणि लकार: (43) भट्टोनिमते तु "अदम्सत्वसामाणिविकल्पः। धावीरन्त उदात्त इति (6.1162) लिटि थाम् च फलम्।" इति / Page #161 -------------------------------------------------------------------------- ________________ धातु प्रदीपः। 151 पार तीर कर्मसमाप्तौ / 354:355 / पारयति / तीरयति / पुट संसर्गे / 356 / पुटयति / अपुपुटत् / अन्यत्र पुटति / कत्र शैथिल्ये / 357 / कत्रयति / कात्रेयकः / (6) प्रातिपदिकाद् धात्वर्थे बहुलमिष्टवच्च / प्रातिपदिकाहात्वर्थे णिज् भवति / तस्मिंश्च णिचि इष्ठवत (44) कार्यमतिदिश्यते / पटुमाचष्टे करोति वा पटयति / अपीपटत् / लघयति / अलौलघत् / परत्वाद् वृधौ सतायां सन्धाक्षरलोप इति अनग्लोपित्वम् / केचित् पुनर्नाग्लीप इत्यत्र (7 / 4 / 2) अगिति प्रत्याहारग्रहणसामर्थ्यादकताया. मेव वृद्धौ सन्वाक्षरलोप इत्यग्लोपित्वे टिलोपमिच्छन्ति / तमते चापपटत अललघदिति भवति। आशिषं करोति आशिषयति। प्रकृत्यैकाजिति (6 / 4 / 163) प्रकृतिभावान टिलोपः / पठन्तमाचष्टे पठयति / युवानमाचष्टे यवति / स्रग्विणमाचष्टे स्रजयति। स्थिरमाचष्टे स्थापयति / बाहुल्याद वृद्धाभावे स्थ पयति च। कुमारीमाचष्टे कुमारयति / खट्टयति / (45) ... (7) तत्करोति तदाचष्टे / यद्यप्यनेन वाक्यार्थों निर्दिश्यते तथाप्याख्यातार्थस्य प्राधान्यात् प्रधानमाख्यानं करणं वेति तस्यैव प्रत्ययार्थत्वम् / परिशिष्टस्तु प्रकृत्यर्थ इति द्वितीयान्तात् प्रत्ययः / तथाचैवोदाहृतम् / ___(8) तेनातिकामति / अखेनातिकामति अश्खयति / हस्तिनातिकामति हस्तयति। .... __(9) धातुरूपञ्च / धातुः खेन रूपेणावतिष्ठते / बहुलवचनानुवृत्तेः कल्लुक प्रकृतिवच्च कारक भवति / सीताहरणमाचष्टे सीतां हारयति / कंसवधमाचष्टे कसं घातयति / पाख्यानात् कदन्तात् तदाचष्ट इति कल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्चकारकमित्यनेन (3 / / 26, वा) चायमर्थों दर्शितः / (44) इष्टवत्कार्यं टिलोपदिकम्। णाविष्ठवत् प्रातिपदिकस्य पुवावरभावटिलोप-यणादिपरप्रादि विमतोलुक्कन्विध्यर्थमिति ( 6 / 4 / 155, वार्तिक)। ' (45) पटौमाचष्टे पटयति। बहुलवचनादिति अधिकः पाठोऽव दृश्यते गधपुस्तकयोः। / Page #162 -------------------------------------------------------------------------- ________________ 152 धातुप्रदीपः / - (10) कर्तृकरणाद् धात्वर्थे / कर्तुं यत् करण साधकतम ततो णिज् भवति। दात्रेच लुनाति दात्रयति / पसिना छिनत्ति असयति / परशुना छिनत्ति परशयति / करणस्य कर्तृग्रहणं विशेषणम् / किमर्थम् ? चक्षुरादीन्द्रियवचनो यः करणशब्दस्तत्परिग्रही मा भूदिति। तत्परिग्रहे चक्षुरादिशब्देभ्य एव स्यात् / __चित्र चित्रीकरणे / 358 / चित्रयति आलेख्यं करोतीत्यर्थः / चित्रं करोति चित्रीयत इत्याश्चयं करोतीत्यर्थः / कदाचिद् दर्शने च। चित्रयति चक्षुः / चित्रयति वक्षः / / . अंस समाधाते / 358 / अंसयति / अंसः। वट विभाजने / 360 / वटयति / वटेः पुनः पाठोऽर्थभेदात् / लज प्राणने / 361 / लजयति / वटि लजि इत्येके / 362 / 363 / वण्टयति / लञ्जयति / लाना। अदन्तेषु पाठवलाददन्तत्वे वृद्धिरित्यपरे। वण्टापयति / लञापयति / मिश्र सम्पर्के / 364 / मिश्रयति / मिश्रं करोति मित्रतीति च सर्शितम्। .. संग्राम युद्धे / 365 / संग्रामयते / असंग्रामयत / तस्थौ सिसंग्रामयिषुः शितेषुरिति भट्टिः / संग्रामः / / * स्तोम श्लाघायाम् / 366 / स्तोमयति / स्तोम्यम् / 'अग्निष्टोमः / छिद्र कर्ण भेदने / 367 / 368 / छिद्रयति / कर्ण यति / कर्णेनानुभवति आकर्णयति / कर्णेन भावयति कण यतीति व्याचक्षते / अन्ध दृष्ट्युपधाते / 368 / अन्धयति / अन्धः / दण्ड निपातने / 390 / दण्डयति / अददण्डत् / दण्डः / अङ्ग लक्षणे / 371 / अझयति / अङ्गः / अन्यत्रासते। अङ्ग पदे लक्षणे च / 372 / अङ्गयति / अङ्गयामास / अङ्गना / अन्यत्र अङ्गति। सुख दुःख तक्रियायाम् / 373 / 374 / तदिति सुखदुःखप्रातिपदिकार्थों निश्यिते। मुखयति / दुःखयति / तत्करोतीत्येवं सिद्धे सोप Page #163 -------------------------------------------------------------------------- ________________ धातुप्रदीपः। 153 सर्गसमुदायाणिजथं मिदम् / असुखयत् / अदुःखयत्। मुखं वेदयते सुखायते / दुःखं वेदयते दुःखायत इत्येव भवति / मुख्यति दुःख्यतीति कण्डादिपाठात् / रस आखादनस्नेहनयोः / 375 / रसयति / निरसयति / अन्यत्र रसति / - व्यय वित्तसमुत्सगें। 376 / व्ययति। अव्यययत् / अन्यत्र व्ययति व्ययते / अव्ययीत्। रूप रूपक्रियायाम्। 377 / रूपयति / रूपं पश्यति निरूपयति / विरूपति वस्त्रम् / छेद वैधीकरणे। 378 / छेदयति / अचिच्छेदत् / व्रण गात्रविचूर्णने / 378 / व्रणयति / अव्रणयत् / व्रणम् / वर्ण वर्णक्रियाविस्तारगुणवचनेषु / 380 / वर्णयति / वर्णयामास / वर्ण गृह्णानि वर्ण यतीति च दर्शितम् / लाभ प्रेरणे / 381 / लाभयति / लाभयाञ्चकार / प्रलाभः / उपलाभः / (11) बहुलमेतविदर्शनम् / चुरादावदन्तधातुदर्शनं बहुलं वेदितव्यम् / अतोऽनुक्ता अपौह धातवो जेयाः / * पर्ण हरितभावे / 382 / पयति / विष्क दर्शने / 383 / विष्कयति / क्षप प्रेरण। 384 / क्षपयति / क्षपितो विप्रः / / वस निवासे / 385 / वसयति / वृत्य प्रावरणे। 386 / तुत्ययति। अतुत्ययदुत्थितोऽते रिति माघः / तस्थितः। एवं गड़यति आन्दोलयति डलयति तुजयति तुजः शुण्ठयति एण्डः स्फटयति स्फटः स्फटिकः स्फटा प्रोजयति ओजः स्फुटयति स्फुटा स्फुटितः अवधीरयतीत्यादयो यथाभिधानं वेद्याः / (12) पिङ्गाबिरसने / ...पायाचिनः प्रातिपदिकास्थिचोऽपवादो णि भवति निरसनेऽर्थे / हस्तौ : निरवति हस्तयते। पादयते। चक्षयते / 2 . Page #164 -------------------------------------------------------------------------- ________________ 154 धातुप्रदीपः। (13) श्खेताखाश्वतरंगालोड़िताबरकाणामखतरेतकलोपश्च / णिङिति वर्त्तते / धात्वर्थ इति च / खेताखादीनाच्चतुर्णा यथासंख्यमखतरेतक इत्येते लुप्यन्ते णिङ् च धात्वर्थे भवति / श्वेताखमाचष्टे तेनाति क्रामति वा खेतयते / अश्वतरमाचष्टे अश्खयते / गालोड़ित (46) माचष्टे गालोड़यते / आह्वरकमाचष्टे आह्वरयते / अबाधापि णिचो बाहुल कादिति खेताखयतीत्याद्यपि भवति / ___(14) पुच्छादिषु धात्वर्थ इत्येव सिद्धम् // (47) पुच्छादिषु प्रातिपदिकेभ्यो धात्वर्थ इत्येव सिद्धम् आत्मनेपदं णिजन्ताद बहुलवचनाद् विज्ञेयम् / एवञ्च पुच्छभाण्डचीवरामिङिति (3 / 1 / 20) न कर्तव्यमिति / सिद्धशब्दश्चायं मङ्गलार्थः / आदौ च वृद्धिशब्द: एध वृद्धाविति / मध्ये टुअोश्खि गति योरिति वृद्धिशब्दः / एवं विमङ्गलमिदं शास्त्र समाप्तमिति। श्रीः / (48) वृत्तिन्यासं समुद्दिश्य कृतवान् ग्रन्थविस्तरम् / नाना तन्त्रप्रदीपं यो विकृता स्तेन धातवः // 1 // (46) गालोड़ित वाचा विमर्श / (47) अत्र धातुपाठान्तर्गतग सूचाणि पठान्ते यथा।-(४) घटादयःषितः। घटादयो मितः / (3) जनौजृष्कसुरञ्जोऽमन्ताय / (४).ज्वलह्वल झलनमामनुपसर्गाहा / (5) ग्लानावनुवमाञ्च / (6) कम्यमिचमाञ्च / (7) शमोऽदर्शने। (8) यमोऽपरिवेषणे / (9) स्ख दिरवपरिभ्याञ्च / इति भ्वादौ / (10) चकरौतञ्च इत्यदादौ। (u) खादय उदितः / इति दिवादी (12) छन्दसि / इति खादौ। (13) नान्ये मितोऽहेतौ। (14) कुस्मनाम्रो वा। (15) हन्त्यर्थाश्च / (16) श्रा खदः सकर्मकात् / (17) आ वृषाहा। (18) प्रातिपदिकाहात्वर्थे बहुलमिष्ठवच्च / (19) तत् करोति तदाचष्ट / (20) तेनाति क्रामति / (21) धातुरूपञ्च / (22) कर्तृकरणाद्धात्व: / (23) बहुलमेतन्निदर्शनम् / (24) गिङङ्गानिरसने / (25) वेताश्चाश्वतरगालोड़िताहरकाणामश्वतरीत क लीपश्च (16) पुच्चादिषु धात्वर्थ इत्वव सिद्धम् / इति चुरादौ। (48) एभ्योऽन्ये च केचित् मौता धातवः सन्ति / ते च यथा-- 1 / ऋतिः-ऋतेरीयङित्यत्रोक्तः / ( 3 / 1 / 28) ऋतीयते / प्रात्तीयते / उपाीयते / ऋतीया चक्रे आन। ऋतौयिष्यते प्रतिष्यति / आयत / आर्तीयिष्ट पात्तीत् / आतितौयिषते आतितिषति / ऋतौयित्वा पार्तित्वा ऋतित्वा। ऋतीया। "जगुप्सा ऋतीया वृणा / " Page #165 -------------------------------------------------------------------------- ________________ 155 धातुप्रदीपः / आवष्य भाष्यजलधेरथ धातुनामपारायणक्षपणपाणिनिशास्त्रवेदी / 2 / स्तन्भुस्तुन्भुस्कन्भुस्कुन्भु / 2.5 / तथाहि सूत्रम्-"स्तनभुस्तुन्भु स्कन्भुस्कुन्भुस्कुञ्भ्यः श्रुश्च / (3 / 1 / 82) सर्वे रोधनार्थाः। माधवमते तु प्रथमटतीयौ स्तम्भार्थों हितीयो निष्कोषणार्थ चतुर्थों धारणार्थः / स्तमोति स्तभाति / विष्टनाति विष्टभ्रोति / अवष्टनोति अवष्ट भाति / तस्तम्भ / अवतष्टम्भ / स्तम्मिष्यति / स्तनोतु स्तभातु / स्तम्भुहि स्तभाम / स्तम्नुयात् स्तनीयात् / स्तभ्यात् / अस्तमत् अस्तम्भीत्। तिस्तम्भिषति / प्रतितिष्टभिषति / तास्तम्यते। स्तम्भयति / अतस्तम्भत्। प्रतिष्टम्भः / बाहुप्रतिष्टम्भविद्धमन्युरिति रघुकाव्ये / स्तम्भित्वा स्तब्धा / स्तब्धः / उत्तम्भः / उत्तम्भितोडुभिरतीवतरां शिरोभिरिति माघः / 2 / स्तुम्नोति स्तुभाति / तुष्टुम्भ। स्तुम्भिष्यति / अस्तुम्भीत्। स्तुम्भित्वा स्तु ब्या। स्तुब्धः / 3 / स्कनोति स्कन्नाति / विष्कम्नीति विष्कम्नाति / च स्कम्भ / स्कम्भिष्यति / अस्कम्भीत् / स्कम्भित्वा स्कया। स्कब्धः / 4 / स्कुनोति स्कुनाति / चुस्कुम्भ। स्कुम्भिष्यति / अस्कुम्भीत् / स्कुम्भित्वा स्कुधा। स्कुब्धः / 5 / 6 / सातिः= सुखे। तथाच सूत्रम्-"अनुपसर्गालिम्पविन्दधारिपारि वेद्युदेजिचेतिसातिसाहिभ्यश्च / (3 / 1 / 138) हेतुमसान्तः। सातयति / सातयः / विपि सात्। परमात्मेत्यर्थः / सात्वन्तो भक्ताः। 6 / / ___ / जु-गतौ वैगे च / सूत्रञ्च-"जुचंक्रम्यदन्द्रम्यमृग्यधिज्य लशचलषपतपदः / " (3 / 2 / 150) जवति / जुजाव / जोता। अजन्तवादनिट्त्वम् / जोचति / अनावीत् / जुजूषति / अजीजवत् / जवनः / प्रजवी / जूः / जुवौ / जूतिः / जवः / विजावको नाम देशः / वैजावकः / कच्छादिभ्यश्चेत्या (4 / 2 / 133) शैषिकः / 7 / Page #166 -------------------------------------------------------------------------- ________________ धातुप्रदोषः। कालापचान्द्रमततत्त्व विभागदक्षो धातुप्रदीपमकरोज्जगतो हिताय // 2 // इति महामहोपाध्यायधीमैत्रेयरक्षितकतौ धातुप्रदीप चुरादीनां वृत्तिः // 10 // धातुप्रदीपश्च परिसमाप्तः // शुभम् // 8 / तु गतिवद्धिहिंसासु। सूत्रञ्च-"तुरुस्तुशम्यमः . सार्वधातुके" (7 / 3 / 85) / अयञ्च लुगविकरण इति स्मरन्ति / तेनरामदादिः। तौति तवीति / तुतः तुवीतः। तुताव / तोता। तोष्यति। अतोषीत् / अयञ्छान्दस इत्यापिशलिमतमित्यदादिषूक्तम् / 8 / 8 / दभिः-अयं वार्सिकोक्तः। तथाच ण्यत्प्रकरण लपिदभिभ्याञ्चेति वक्तव्यम् ( 331:124, वा)। दभति / ददाभ / दाम्यम् / / 10 / चुलुम्म इति च वार्त्तिकोतो धातुः / चुलुम्पति चुलुम्पाञ्चकार / एभ्योऽधिकाः केचित् क्षदितदिशप्रभृतय उणादिषु उक्ता इति शम् / 10 // इति श्रीश्रीशचन्द्रचक्रवर्तिभट्टाचार्य कृतं * धातुप्रदीपविवरण समाप्तम् //