________________ धातुप्रदीपः। खादृ भक्षणे / 48 / खादति / चखाद। अचखादत् / खद स्थैर्ये / हिंसायाञ्च / 48 / खदति / खदिरः। यवखदा। (19) बद स्थैर्ये / 50 / बदति / बबाद बेदतु बेंदुः / बदरम् / बदरीकुणः / (20) गद व्यक्तायां वाचि / 51 / गदति / प्रणिगदति / प्रण्यगदत् / गद्यम् / प्रगाद्यमिति ण्यति / निगादः निगदः / अनुगदः / रद विलेखने / 52 / रदति। रदः / रदनः / णद अव्यक्त शब्दे। 53 / नदति / प्रणदति / प्रणिनदति / निनदः निनादः। पचादिषु नदड़िति पठ्यते। तत्सामयाददन्तादपि टिड्ढाणेति (4 / 1 / 15) डीप्। नदी। शैषिकेषु नद्यादिभ्यो ढक् (4 / 2 / 97) / नद्यां भवं नादेयं जलम् / गोदायाश्च नद्याश्चेत्यननाच् समासान्तः / पञ्चनदम् / नदीपौर्णमासीत्यादिनाs(५।४।१२०)व्ययीभावे टच / उपनदम् / परिनदनमिति क्षुमादिः। . . अई गतौ याचने च / 54 / अर्दति / आर्दिदत् / अदिदिषति / अभ्यर्णा शरत् / (21) नर्ट गर्द शब्द। नर्दति। प्रनर्दति / अणोपदेशोऽयमिति गत्वं न भवति / गर्दति / जगई / गर्दिता। गहभः / कशलिकलिगर्दिभ्योऽभच् / (उण, 3 / 402) / 55 / 56 // तर्द हिंसायाम् / 57 / तर्दति / ततई / पूर्वकेण हिंसार्थधातुना सहास्य निर्देशी न कृतः / रेफवत्संयोगान्तप्रकरणात् / एवमन्यत्रापि व्यतिक्रमे हेतु वेदितव्यः। कर्द कुतसिते शब्द। 58 / कहति / कईः। कहनः / कर्दमः। खर्द दन्दशूके / 68 / दन्दशूको दंशनशीलः स्वभावभूतगस्तिदंशनक्रियाकर्ता। अनेन तत्समवेता खभावभूतगहितदंशनक्रिया लक्ष्यते / ' (19) यवास्तिष्ठन्त्यत्वे ति पुंसि घः। यवानां संग्रहस्थानमित्यर्थः। महनस्थानमित्येके / (20) सविद्या बदति क्षितौ इति / स्थिरीभवतीत्यर्थः / श्रीष्ट्यादिरयम्। .. (21) शरदधनं नाति चातकोऽपौति रघुकाव्ये। याचने चेति चकारस्थानुक्त समुच्चयार्थत्वात् पौड़ायामपौत्येक। तथाच रक्षः सहसाणि चतुइंशाटैरिति प्रयोगः /