________________ धातुप्रदीपः। थुतिर् आसेचने / 38 / च्योतति / अच्युतत् अयोतीत् / चुतित्वा योतित्वा। चुतिम् क्षरणे / 40 / योतति / अञ्चतत्। अश्चयोतीत्। दग्यादिरयमुपदेश दृष्यते / मधुश्चयोततौति मधुश्रुत् / तमाचक्षाणो (16) मधुगिति यथा स्यादिति / श्रुतिरित्यप्येके पठन्ति / चुतिर् हासन इति च / चोतति / अचुतत् प्रचीतीत् / (17) ___ मन्य विलोड़ने। 41 / मन्थति। मष्यते। मथितम् / मन्थनी / धादिष्वप्ययं पठ्यते मथाति / मथीतः। कुथि पुथि लुथि मथि हिंसासलेशनयोः / 42-45 / (18) / कुन्यति / कुन्याते / पुन्यति / पुन्याते / लुन्यति / लुन्याते | मन्थति / मन्याते / कुन्य संक्लेश इति यादौ / कुथाति / कुथ्यते / __षिधु गत्याम् / 46 / मेधति / सिषेध / अभिषेधति / "द्विषो जन् परिमेधतः"। मेधतर्गताविति षत्वप्रतिषेधः (8 / 3 / 113) / प्रतिषेधति पापात् / अनेकार्थवादवाप्रतिषेधः। प्रत्यषेधत् / प्रतिषिषधिषति / उदितो वा (7 / 2 / 56) / मेधित्वा सिद्धा सिधित्वा / यस्य विभाषा (7 / 2 / 15) / सिचम् / केचिदस्यीकारमनार्षमिच्छन्ति / तथाच एकाच उपदेशेऽनुदातादित्यत्र (12 / 10) वृत्तौ निष्टायां सिधितमित्युदाहृतम् / षिधू शास्त्र माङ्गल्ये च / 47 / शासनं शास्त्रम् / मेधति / सिषेध / अदित्त्वादिड्विकल्पः / सेधिता सेवा / मेधित्वा सिधित्वा सिद्धा। क्रादिनियम(२०१३) प्रत्युज्जीवितस्थेटो बलीयस्त्वमिथते। तेन वरतिसूतिसूयति धूदितो वेति (7 / 2 / 44) प्राप्तस्य विकल्पस्यापवादी नित्यमिडागमो भवति / सिषिधिव। सिषिधिम / अल्पत्वाञ्चकारान्तयोर्दकारान्तेभ्यः पूर्व निर्देशः / प्रथमं हि लघुरुपदिश्यते / (16) पत्र माधव :-"एवञ्च इत्तिन्यासपदमञ्जरीसम्मताकारमैयादिभिरुक्तम्" इति / (17) च भासने इति वा पाठः। भाषण इत्यन्ये / (18) अब क्वचित मथीत्यसमात् परं माथीति च पब्यते / तस्य माात मान्थाते प्रति रूप दर्शितम् /