________________ 104 धातुप्रदीपः। - अशू व्याप्तौ / 18 / संघात च। अश्नुते / व्यानशे। अथिता अष्टा / आशिष्ट आष्ट / अष्टम्। प्रशाश्यते इति धातुपरायणे अस्यैव यदाहृतः / न्यासकारस्तु अश भोजन इत्यस्य यविधौ ग्रहणमिच्छति।। ष्टिघ आस्कन्दने / 20 / स्तिते / तिष्टिधे। तिस्तेघिषते तिस्तिधिषते / तिष्टेषयिषति / स्तेधित्वा स्तिधित्वा / आत्मनेभाषावुदात्तौ। एतो आत्मनेपदिनौ। अथ मेटप्रकरणपरस्मैपदिनी दर्श्यन्ते / तिक तिग च। 21 // 22 / चकारणास्कन्दन इत्यपेक्षते / तिनोति / तितेक / तिकितम् / तिकः / तैकायनिः / तिग्नोति / तिग्मम् / षध हिंसायाम्। 23 / सनोति। ससाघ। सिसधिषति। सिषा- . धयिषति / जिषा प्रागल्भ्ये / 24 / सृष्णोति / दधर्ष / धर्षिता। धृष्टमस्य / धर्षि* पृष्टः। ___दभु दम्भे / 25 / दमोति / ददम्भ / देभतुः / देभुः / ददन्धत दंदभुरिति केचिदिच्छन्ति / दम्भिता / दिदभिषति धीमति धिसति / दम्भित्वा दया। दधः / ऋधु वृद्धौ / 26 / ऋधोति / आनई / आवृधतुः / हप प्रोणने / 27 / हप्नोति। ततप / पितम्। ऋध्यति टप्यतीति दिवादिपाठात् / (1) छन्दसि। (6) छन्दसीतीदमधिकतमागणपरिसमाप्तेः / अह व्याप्ती / 28 / अहोति / दघ धातने / 28 / दनोति / चमु भक्षणे / 30 / चनोति / रिक्षि चिरि जिरि दाश ह हिंसायाम् / 31-36 / रिणोति / क्षिणोति / क्षिणोतीति भाषायामप्यस्य प्रयोजन केचिदिच्छन्ति / पञ्चवाणः क्षिणोतीति(7) (6) इदमव गणसूवमेकम् / (7) दूरीभूतं प्रसनुमपि मां पञ्चवाण: क्षिणीतीति मेघदूते / न तद यशः शस्त्रभृतां क्षिणोतीति इमां हदि व्यायतपातमक्षिणीदिति च कालिदासः /