________________ 21 धातुप्रदीपः / इति परसौभाषा उदाता एते / क्षिपिस्त्वनुदात्तः / अनिट्प्रकरणेऽजन्तप्रकरण च तादृशाः परस्मैपदिनो भविष्यन्ति / षड् प्राणिप्रसवे / 26 / सूयते। अन्दे अब्दे वा प्रसूयते / प्राणिग्रहणमतन्त्रम् / अप्राणिप्रसवेऽपि वर्तते। सून धान्यम् / सुषुवे / सविता सोता। प्रसूनम् / प्रसूनवान् / सूते सुवतीति धात्वन्तरयोः / दूङ, परिताप / 27 / दूयते / दुदुवे। दूनः / दीङ् क्षये / 28 / दीयते / उपदिदीये / उपदाता। दास्यते / अदास्त / दीनः। दिदीषत इति दाधाघ दाबित्यत्र (1 / 1 / 20) भाष्थे उदाहृतम् / कालापास्तु दोङः सनीत्यात्त्वमिच्छन्तो दिदासत इत्युदाहरन्ति (8) / देदीयते / दीत्वा उपदाय / डीङ विहायसा गतौ / 28 / डीयते। डिय। उड्डीनः / डयते: परस्य निष्ठाप्रत्ययस्य कित्त्वप्रतिषेध इड़ागमश्चेष्यत इति डयितो डयितवानिति सादी व्याहृतम् / धीङ, अनादरे। 30 / धीयते। दिध्ये / धेता। धीत्वा / धीनः / दिधौषते / / मोङ हिंसायाम् / 31 / मौयते / मिम्ये / मेता / मीनः / मीनवान् / मीत्वा। मेतुम् / मित्सते। (9) निमाता प्रमातेति मिश्मीज़ो रूपम् / . रोङ, श्रवणे / 32 / रीयते / रिय / रीणः। - लौङ श्लेषणे / 33 / लीयते / लिल्ये। विलेता विलाता। विलेयते विलोस्यते। जटाभिरालापयते / तं विलीमयति विलाययति विलापयति विलालयति / लिलीषते। लीनः / विलयः। विलाय विलीय लोवा। लोनातीति क्रयादिपाठात् / - बीड वृणोत्यर्थे / 34 / बीयते / विविये / वयः। वीणः / (1) स्वादय पोदितः (10) / ओदित्त्वस्य फलमोदितश्चेति (8 / 2 / 45) निष्ठानत्वम् / - (8) दिदासत इति मुवत इति पुस्तके पाठः। तच्चापाणिनीयम् / इको झलिति (१।२रा) समः कित्वादविषयाभावादव नात्वम् / एवमुपदित्सन इत्यपि न दीडो रूपम्। सूबवार्तिकभाष्यविरोधात / (7) अन्ये तु मिमीषत इत्येव समिरूपम् इम् भावस्तु मौनातिमिनीत्यार वेत्याहुः / __(10) इदमस्मिन् गण गणसूधमकम् /