________________ धातुप्रदीपः / चुबि वक्तसंयोगे / 428 / चुम्बति / चुचुम्ब / चुम्बनम् / चुम्बः / / भु पृम्भु हिंसाौँ / 4301431 / सर्भति। सिसर्भिषति। सर्भित्वा मृध्दा / सिषयिषति / सृभति। षिभु पिम्भु इत्येके / सेभते / सिम्भते / त्रिभु श्रिम्भ इत्यन्ये / शेभति। थिम्भति। शुभ शुम्भ भाषणे हिंसायाञ्च / 432 / 433 / शोभति / शुम्भति / शुशुम्भ / शुम्भयति / इति परसौभाषा उदाता उदात्तेतः / अथानुनासिकान्ता आत्मनेपदिनः / घिणि घुणि वृणि ग्रहणे / 434-436 / घिस्मते / जिघिस / जेधिसमाते / घुसते / जुघुस / जोघुमाते / शुस्मते / जस्मे / जरीमाते। . ___घुण घूर्ण भ्रमण / 437 / 438 / घोणते / जुघुण / जोधुण्यते / घुणः काष्ठकोटः / घोणा। घूर्णते / जुघूर्णे / . घुणति चूर्गातीति तुदादिपाठात् / ___ पण व्यवहार स्तुतौ च / 438 / पणायति / पणायिति। .पणायाचकार पेणे / पम्मण्यते / पण्यते / पणितम् / पण्यम् / पणः / आपणः / परिपाणः / स्तुतौ पनायति गुरुम्। आयप्रत्ययान्तादात्मनेपदं न भवति / धात्वन्तरत्वात् / अनुदात्तत्त्वं केवले चरितार्थम् / स्तुत्यर्थेन पनिना साहचर्य्यात् स्तुत्यर्थस्यैव पणरायप्रत्यय इति केचिन्मन्यन्ते / तेन शतस्य पणते / सहस्रस्य पणत इति भवति। अन्येतु सामान्येन स्मरन्ति / तथाच भटिः न चोपलेभे वणिजां पणाया इति / पन च / 440 / पनायति / पनायिष्यति पनिष्यते / भाम क्रोधे / 441 / भामते / बभामे। भामिनी। भाम्यते / न्यासकारस्तु नुगतोऽनुनासिकान्तस्येति (14 / 85) नुकमिच्छति बम्भाम्यत इति / अन्ये त्वत इति त परकरणानुकं नेच्छन्ति / बाभाम्यते / (61) क्षमूष महने / 442 / क्षमते। चक्षमे। क्षमिता क्षन्ता। क्षमा। क्षान्तः / क्षान्तवान् / क्षाम्यतीति दिवादिपाठात् / (61) ङपुस्तकऽबावश्यकाधमण्यं योणिनिः (22170) भामिनीति पाठः। कखमान्द्रान पुस्तकेषु तु आवश्यक इत्यादि नास्ति / माधवेन तु भामः क्रोधोऽस्या असीति भामिनीति व्युत्पादितम्।।