________________ धातुप्रदीपः। वनु च नोच्यते / 808 / वनति / वनित्वा वान्त्वा। वान्तम् / वनयति / वानयति / (81) उपवनयति / ज्वल दीप्तौ। 808 / ज्वलति / जज्वाल / ज्वलयति ज्वालयति / प्रज्वलयति / ज्वालः / ज्वलः / उत्तरत्रास्य पाठी ज्वलादिकाऱ्यार्थः / (82) बल प्रल चलने / 810811 / हलति / जह्वान्त / अह्वालीत् / ह्वलयति द्वालयति / प्रवलयति / झलति / जमाल / मलयति झालयति / प्रालयति / स्म आध्याने / 812 / स्मृ चित्तायामित्युक्तम् / स च स्मरतिरनेकार्थोंऽभुपयते / प्राध्याने स्मरणविशेष मित्त्वार्थ मिह पठ्यते / स्मरति / स्मरयप्ति / प्राध्यानमुत्कण्ठास्मरणम् / अतोऽन्यत्र स्मारयति / विस्मारयति / स्मारकः शब्दार्थ इति स्मरणसामान्यविवक्षायाम् / ह भये / 813 / ह विदारण इति क्रमादिः। तस्येह भये मित्त्वार्थ: पुनश्च पाठः। दृणन्तं प्रयुङ ते दरयति / भयादन्यत्र दारयति / धात्वन्तराभुपगमे दरतीत्येके / न नये / 814 / इत्यये के / नरयति / अन्येषां नारयति / श्रा पाक / 815 / श्रातिश्रायत्योः समान्यानुकरणमिदम् / अपयति / शृतं वीरम् / पाकादन्यत्र श्रापयति / मारणतोषणनिशामनेषु ज्ञा / 816 / निशामनं चक्षुःसाधनं ज्ञानम् / शम लक्ष आलोचन इत्यस्य चौरादिकस्य रूपमेतत् / मारणादिष्वर्थेषु जानातिमिंद भवति / जपयति / मारयति तोषयति निशामयतीति वा / एभ्योऽन्यत्रजापयत्यर्थम् / विज्ञापयति स्वामिनम् / ज्ञापयत्यर्थे जोसामान इति / जप मिञ्चेति चुरादिपाठात् / न्यासकारस्तु श्लाघहस्थाशपां जोसामान (1 / 4 / 34) इत्यत्र निशामनशन्देन ज्ञानमुच्यत इति मतान्तरेणोक्तवान् / तथाच तज् ज्ञाप. यत्याचार्य इत्यादि प्रयोगा न सिध्यन्ति / मतान्तरेण तु तमिचि र्वेदितव्या / (81) ग्लासावश्वमाञ्चेति गणसूवादनुपसर्गान् मित्त्वं वा / (82) ज्जलहलहालनमामनुपसर्गादति गणसूवामित्व वा। वनादिकार्यच्च ज्वलितिकसन्तेभ्यो परति (21140) वा णप्रत्ययः / ज्वख; ज्वालः /