________________ 22 धातुप्रदीपः / वञ्चु चञ्चु तञ्च त्वञ्च मुच म्लु चु चु म्युचु गत्यर्थाः / 186-183 / वञ्चति / ववञ्च / वनीवच्यते। वनीवञ्चः। वच्चा वञ्चन्ति वणिजः / वचम् / वचित्वा वञ्चित्वा ववा। वक्तः। वक्तवान् / चञ्चति / चचञ्च / चञ्चित्वा चक्वा / चक्तः / चक्तवान् / पचाद्यच् चञ्चः / चञ्चा। वृषादिभ्यः कलच् / ( उण 1 / 104) / चञ्चलः / मृगयादित्वात् कुचञ्चुः / कथं चञ्चरीकः / चरैयङ्लुकि फर्फरीकादयश्चेति ( उण, 4 / 45) ईकन् / (40) तञ्चति। तक्तम् / त्वञ्चति / मुञ्चति / म्लञ्चति / स्रोचति / अमुचत् अम्रोचीत् / मुचित्वा मीचित्वा मुक्ता। स्लोचति / अम्लुचत् / अम्लोचीत् / स्तुक्तः / ग्रुच ग्लुचु कुजु खुजु स्तेय करणे / 184-187 / ग्रोचति / ग्लोचति / अग्लुचत् अग्लोचीत् / कोजति / कुनः / कुक्तः / कुक्तवान् / खोजति / - ग्लुञ्ज षस्ज गतौ / ग्लुञ्चति / अग्लुचत् पग्लुञ्चीत् / अड्यस्यापि केचिदनुनासिकलोपाभावमिच्छन्ति अग्लुञ्चदिति / ग्लुञ्चित्वा ग्लुक्वा / सज्जति / सिसज्जिषति / सिषज्जयिषति / सज्जः / सन्नत इति भाष्यकारवचनादस्यात्मनेपदम् / 1881188 / गुजि अव्यक्तशब्दे / 200 / गुञ्जति / जुगुञ्च / ,गुञ्जितम् / गुरोश्च हलः (1 / 103) गुञ्जा। - अर्च पूजायाम् / 201 / अर्चति / आनर्च / अर्चि शुचीत्यादिना (उण, 1265) इस् / अर्चिः। युजादिष्वप्ययं पठ्यते / ततस्तु कर्चभिप्राये क्रियाफले विवक्षिते आत्मनेपदमस्ति / परस्मैपदार्थमिह पठ्यते। युजादिषु हि 'कतिपये धातवः कर्चभिप्राये क्रियाफले आत्मनेपदिनो वक्ष्यन्ते / तत्र चेद. मेव लिङ्गम् / पूर्वे चकारान्ता इखोकारयुक्ता इति पृथगस्य निर्देशः / बेच्छ अव्यक्तायां वाचि / 202 / म्लेच्छति / मिम्लेच्छ। क्षुधादिसूत्रे (7 / 2 / 18) निपातनान् विष्टम् / स्वेच्छितम् / / लछ लाछि लक्षणे / 203 204 / लच्छति। लान्छति / लाञ्छनम् / लुट / लाछो जारः / मत्वर्थे इनिः / लाञ्छिनी। (40) चरीको धमर इत्यर्थः /