________________ धातुप्रदीपः। वाछि इच्छायाम् / 205 / वाञ्छति / वाञ्छा / आछि आयामे / / 206 / आग्छति / आञ्छ। एतन्नासकारस्य मतम् / केचित् तु श्रत आदेरिति (14 / 70) तपरकरण मुखसुखार्थ मिति व्याचक्षाणा प्रानाञ्छ इत्युदाहरन्ति / होच्छ लज्जायाम् / 207 / ह्री'च्छति / ह्रीच्छा। हुर्छा कौटिल्ये / 208 / हर्च ति चौरः / कौटिल्यं करोति / अपसरती. त्यर्थः / जुहूर्छ / हर्णवान् / हर्णमनेन / इर्छितमनेन / प्रहर्ण: / प्रहर्छितः / हः / हुरौ। हुरः। ____ मुर्छा मोहसमुच्छाययोः / 208 / मूर्च्छति / मूर्तः। मूर्तवान् / न ध्याख्येति (8:2 / 47) निष्ठामत्वनिषेधः / मूर्छित मनेन। मूर्तमनेन / प्रमूर्तः प्रमूर्च्छितः / मूर्छा / तदस्य सनातं तारकादिभ्य इतच् (5 / 2 / 33) मूर्च्छितः / स्फुर्जा विस्तृतौ / 210 / स्फूर्च्छति / पुस्फू छ / युच्छ प्रमादे / 211 / युच्छति / युयुच्छ / उछि उछ / 212 / उञ्छति / उञ्छाञ्चकार / उञ्चिच्छिषति / निष्ठा प्रोग्छितम् / तुदादावस्ययं पठिष्यते / शपोऽनुदात्तत्वार्थमिह पठ्यते / (41) उच्छी विवासे / 213 / उच्छति / उचिच्छिषति / व्युच्छा। व्युष्टम् / अयमपि तुदादौ पठिष्यते। ध्रज भ्रजि धज जि ध्वज ध्वजि गती। 214-218 / भ्रजति / दध्राज / ध्रचति / धर्जति / दरीज्यते / जति / दरीधनाते / ध्वजति। ध्वनति / . कूज अव्यक्तशब्दे / 220 / कूजति / चुकूज / धषि न वाद (3 / 58) रिति कुत्वनिषेधः / कूजः। अर्ज षर्ज पर्जने / 221 / 222 / अर्जति / आनर्ज। स्वर्गः। ऋजुः (42) / अर्जिजिषति / सर्जनि / सिसर्जिषति / सिषर्जयिषति / (41) उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः। उति उच्चिनोतीत्यर्थः / वदराण्युकृति वादरिकः / श्यामाकिकः / (42) अभिट्टशिकमौत्यादिना (उण, 1127) कुप्रत्यय ऋजादेशश्च /