________________ धातुप्रदीपः / ब्रुड़ चड़ इत्येके / 112 / 113 / ब्रुड़ति / ब्रुड़िता। भुड़ति / भुड़िता। स्फुर स्फुरणे सञ्चलने दीप्तौ च / 114 / स्फुरति / स्फुरिता। निष्फ रति निस्फुरति / स्फोरयति स्फारयति / अपुस्फुरत् अपुस्फरत् / पुस्फोरयिषति / पुस्मारयिषति / स्फर इत्येके / 115 / अदुपधः / स्फरति / पस्फार। स्फुड़ बुड़ संवरणे / 116 / 117 / स्फुड़ति / स्फुड़िता / वुडति / (19) / क्रुड़ निमज्जने / 118 / क्रुड़ति / क्रोड़ः। क्रीड़ा। भृड़ इत्यग्येके / 118 / भृड़ति / वार्ड / भृड़िता / ध्रुड़ इत्यपरे / 120 / ध्रुति / स्फुल सञ्चलने / 121 / स्फुलति / पुस्फोल। स्फुलिता। निष्फुलति निःस्फुलति / इति परस्मैभाषा उदात्ताः / गुरी उद्यमे / 122 / गुरते / जुगुरे / गुरिता / उद्गूर्णः / उद्गूर्णवान् / इति आत्मने भाषः / अयमनुदात्तेत्। _णू स्तवने / 123 / नुवति / प्रणविता / न्यनुवोत् / नूत्वा / नूतः / धू विधूनने / 124 / धुवति / धुविता | धुवित्रम् / केचिदत्र गुणमिच्छन्ति / धविवम् / धूतम् / - गु पुरीषोत्सर्गे / 125 / गुवति / जुगाव / जुगुवतुः / गुता / गुष्यति / अगुषीत् / अगुताम् / अगुतम् / गूनः / गूणवान् / - ध्रु गतिस्थैर्ययोः / 126 / ध्रुवति। ध्रुविता। अध्रुवीत्। ध्रुवः / इति कुटादिष्वजन्ता एते परस्मेपदिनः / ___कुङ् शब्दे / 127 / कुवते। कुता। अकुत / चोकूयते / कूडिति दीर्घान्तोऽयमित्येक इच्छन्ति / कुवते / कुविता। आकूतम् / विकूतमिति / अदिति / कुटादि परिसमाप्तेः / पृङ् व्यायामे / 128 / व्याप्रियते / व्यापप्रे। व्यापा। व्यापरिष्यते / व्यापपूर्षते / व्यापारयति / व्यापीपरत्। व्यापत्य / व्यापृतः / व्यापारः / संपारः / (19) "मेव येणेते न पच्यन्ते।" इति माधवः। अस्मत्संग्रहीतगघङपुस्तकेषु तु ते सन्ति। 15