________________ 114 धातुप्रदीपः। मृङ् प्राणत्यागे / 128 / म्रियते। ममार। मर्ता / मरिष्यति / अम्मियत / मृषीष्ट / अमृत / मुमूर्षति / मरीम्रीयते / मारयति / अमीमरत्। मृत्वा। मृतः। मृत्युः / मरः / अमरः / इति पात्मनेभाषौ / अजन्ताविमावात्मनेपदिनौ। रिपि गतौ / 130 / 131 / रियति / रिराय / रिय॑तः / रता। रीयात् / अरैषीत् / रिरीषति / रेरीयते / पियति / पिपाय / पता। धि विधारणे / 132 / धियति / दिधाय / दिध्यतुः / धेता। क्षि निवासगत्योः / 133 / क्षियति / चिक्षाय / क्षयः / प्रक्षीय / क्षीणं क्षितम् / क्षयी। षू प्रेरणे / 134 / सुवति / अभिषुवति / सविता / सूर्यः / सूतः / कृ विक्षेपे / 135 / किरति / अवकिरते हस्ती स्त्रयमेव (20) / अपस्किरते वृषभः / चकार। चकरतुः। चकरः। करिता करीता। अकारीत्। चिकरिषति (21) / चेकीर्यते / विकिरः विष्किरः / उत्कारी धान्यानाम् / उत्करो रजसाम्। कीर्णः। कौणिः / गृ निगरणे / 136 / गिरति गिलति / अवगिरते / संगिरते। विजिगरिषति। निजेगिल्यते / उद्गीर्णम् / उद्गारः। तिमिङ्गिलः / गरः / गलः / इति परस्मैभाषाः / परस्मै पदिन इत्यर्थः / षूप्रभृतय उदात्ताः / दृङ् आदरे / 137 / आद्रियते / आदर्ता / आदिदरिषते / देद्रीयते / आदृत्यः / श्रादरी। आवृतः / ध्ङ् अवस्थाने / 138 / 'ध्रियते (22) / दध्र / धर्मा। दिधरिषते / धर्मः। आधारः / इति आत्मनेभाषौ। किरादिकार्यानुरोधेन पृङ्मृङोरनन्तरं नोपदिष्टौ एतौ / (20) भूषाकर्मकिरादिसनाचान्यत्रात्मनेपदादिति (31.87. वा) कर्मकर्तरि यचिणोनिषेधः। अवाकौरष्ट अवाकरिष्ट अवाकरौष्ट वा हस्तौ स्वयमेव / खदेहं पांवादिनावकिरति सा पावणोतिरोत्यर्थः / (21) किरश्च पसभ्य इति (7 / 2 / 05) सनि नित्यमिट / मात्र वृत्ती वेति (02 / 38) प्रवत्तते वामनहरदत्तमते। भागतिकारस्ववापि दीर्घविकल्पमाह। मान्द्राजपुस्तके चिकरौषतौति दीर्घोदाहरणमपि दत्तम् / ङपुस्तके तु कैवलहखोदाहरणमेव / (22) "घियते खेदलवोद्गमोऽपि ते” इति रघु काव्ये / “ध्रियते कुसुमप्रसाधनम्” इति कुमार /