________________ धातुप्रदीपः। 115 प्रच्छ जीप्सायाम् / 138 / पृच्छति / पप्रच्छ / पप्रच्छतुः / पप्रच्छुः / प्रष्टा। प्रक्ष्यति / अप्राक्षीत् / अप्राष्टाम् / पिपृच्छिषति / परीपृच्च्यते / पृष्ट्वा / पृष्टः / प्रश्नः / पृच्छा / शब्दप्राट / शब्दप्राशौ / शब्दप्राशः / इति पञ्च चैते किरादयः / हदिति किरादिपरिसमाप्तेः / (23) .. सूज विसर्गे / 140 / सृजति / ससर्ज / ससृजतुः / स्रष्टा / स्रक्ष्यति / असाक्षीत् / सिमृक्षति / सरीसृज्यते। सृज्यते श्रद्धया माला धार्मिक: (24) / असर्जि माला अड़या धार्मिकः / सर्गः / सृष्टिः / स्रक् / स्रजी / स्नग्वी। टुमस्जो शुद्धौ / 141 / मज्जति / ममज्ज / मता। मड्क्ष्यति / अमाझीत् / अमाङ्क्ताम् / मिमइति / मामज्जाते / मग्नः / मज्जनम् / साधुमक / मज्जथुः। मक्त्वा मत्वा / महुः / महुरः / जो भङ्गे / 142 / रुजति / रोता / रुग्णः / रुक / रुजा। रोगः / रुत्वा / कूलमुद्रुजः / भुजो कोटिल्ये। 143 / भुजति / भोक्ता / बुभुक्षति / बोभुज्यते / भुक्त्वा। भुग्नः / ___छुप स्पर्श / 144 / कुपति / चुच्छोप / छोप्ता / छोप्साति / अच्छोप्सीत्। चुच्छुप्सति / चोच्छुप्यते / छुप्ता / छुप्तः / रुश रिश हिंसायाम् / 145 / 146 / रुशति / रोष्टा / रिशति / रेष्टा / लिश मतौ। 147 / लिशति / लिलेश / प्रलेष्टा / अलिक्षत्। लेशः / ___ स्मृश संस्पर्श / 148 / स्पृशति / पस्पर्श / स्पष्टा स्पर्श। प्रक्ष्यति स्पयति / अस्माक्षीत् अस्पार्षीत् अस्मृक्षत्। अस्माष्टाम् अस्मार्टाम् अस्मृक्षताम् / पिस्पृक्षति / परीस्पृश्यते / स्पृष्ट्वा / स्पृष्टः / स्पर्श: / मन्त्रस्मृक / उदकस्पर्शः / इति परस्मैभाषा अनुदात्ताः / एते प्रच्छप्रभृतयः / (23) एवं चिकरिषतीति / जिगरिषति निगलिषति / दिदरिषते दिधरिषते पिच्छिषतीत्युदाहरणानि।। उददिधौधुरिति तु भौवादिकयोङ जो रूपम् / किरश्च पञ्चभ्य इति (72 / 75 ) किरादिफल सनि नित्यमिट / ... (24) अब सृजे: श्रद्धोपपने कर्तव्येवेति भाष्यात् कर्मकर्तरि तङ / "मृजियुज्योः प्रयंस्तु” (3 / 1 / 87, वा) इति श्यम् / नतु य श्रइया निष्पादयतीत्यर्थः।