________________ 127 धातुप्रदीपः / सिद्दे क इत्येतस्य खादिवद् शिष्याठफलं कर्चभिप्राये क्रियाफलेऽपि परस्मैपदार्थम् / एवं वृ इत्यस्य च / ___ मृ इत्येके / 28 / मृणाति / मूर्णम् / मूर्णि:। (7) इति उदात्ताः परस्मैपदिन: शुप्रभृतयः / / ___ ज्या वयोहानौ। 30 / जिनाति / जीयते / जिज्यौ। ज्याता / ज्यास्यति / जीयात् / अज्यासीत्। जिज्यासति / जेजीयते। ज्यापयति / जीत्वा / जीनः / प्रज्याय / ज्यानिः / ब्रह्मज्यः / (8) वी वरण / 31 / विनाति / विवाय / वता / अव पौत् / विवीषति / वेवीश्ते / पयति / वीत्वा / वीनम् / वीनिः / री गतिरेषणयोः / 32 | रिणाति / रिराय / रियतुः / अषीत् / रपयति / रीणम् / रोणिः / __ ली श्लेषणे / 33 / लिनाति / लिलाय ललौ। लिल्यतुः / विलास्यते विलेष्यते / लीनम् / लौनिः / प्लो च / 33 / श्लेषण इत्यपेक्षते / प्लिनाति। प्लोनम् (9) / दिति / ल्वादिपरिसमाप्तेः / पादयस्त्वागणान्ताः / तेषामपि समात्यर्थमत्र वृत्करणमित्येके / तेषां वीणाति मीणातौति दीर्घः। आगणान्तत्वेऽपि भ्रीपर्यन्ता एव चतुरविंशतिरुपयुज्यन्ते / (10) वो वरण | 35 / वीणाति / वीतम् / वौतिः / श्री भरण / 36 / भ्रीणाति / भीतम् / श्रीतिः / क्षीष हिंसायाम् / क्षीणाति / क्षिया / क्षीत्वा / क्षीतवान् / (11) क्षोतम् (7) अब माधव:-"म हिंसायामित्येके इति मेत्रेयः / एवं वदतोऽस्य पूर्व मृणातेः पाठोऽनभिमत इति प्रतीयते।" इति। (8) ब्रम जिनासीति कविधी सर्वत्र प्रसारणिभ्यो डाति (22, वा) वक्तव्याद डप्रत्ययः / (7) ग घ ङ-च पुस्तकेषु तु “क्यो च। श्लेषण इत्यपेचते। ल्यिनाति / ल्योनम्" इति पाठः / (10) “पागणान्तत्वेऽपि धीपर्यन्ता एव ते चतुर्विशतिरवं दृश्यन्ते। अन्येषामनपयोगादिति मान्द्राजपुस्त्रकाये पाठः। (1) थियो दीर्धादिति (बारा४९) तुकृतदीर्घस्य भियतेरिवेत्याहुः। ब्रौधीक्षौषिति “एषां बयाणां प्रखः। केषाशिमते तु न।" इति भट्टोनिः /