________________ धातुप्रदीपः / रेक शायाम् / 78 / रेकते / परिरकत् / रेका / रकः / सेक स्नेक शेत सकि अकि नकि गत्यर्थाः / 7-84 / सेकते / सिसके / असिसेकत्। नेकते। टेकते। अक्षते। अध्यते / नक्षते / नाचते / (28) कि शङ्खायाम् / 85 / शङ्गते / शशङ्ख। शक्यते / शङ्का। . अकि लक्षणे / 86 / अझते। आन। अङ्ग्यते। अतः / मन्दिवासिमथीत्यादिना (उण, 1138) उरच् / अङ्गुरः। वकि कौटिल्ये / 87 / वङ्गते / ववढे / अववशत् / वयते / वक्षः। मकि मण्डने / 88 / मस्ते / युच् / मनः / कक लौल्ये / 88 / ककते / चकके। काकयति। काकः / / कुक बक आदाने / / 081 / कोकते। चुकुके / कोकः / वर्कते। वकः। वरोडक्यते / इगुपधज्ञापौकिरः कः (211135) / बकः। स्वार्थे काट्टेण्यण (5 / 3 / 115) / वार्केण्यः। वर्करो मेषशावकः / , चक हप्तौ प्रतीघाते च / 82 | चकते। चेके / चकितः। कठिचकिभ्यामोरच (उण , 164) / चकोरः। .. , * ककि वकि वकि कि ढोक तौक व्यक्क वस्क मस्क तिक टिक टीक रधि लधि गत्यर्थाः / 3-106 / कसते / कसः / वसते / वक्षः। वक्ते / वन्ते / ढोकते। अडुढौकत् / बोकते। अतुनौकत् / ष्वकते / व्यावकरते। सुब्धातुष्ठिवुष्वक्वतीनां प्रतिषेधो. (6 / 1 / 64) वक्तव्य इति धात्वादः षकारस्य सत्वप्रतिषेधात् सत्वन भवति / (29) वस्कते। मस्कते। तेकते / अतितकत्। तिकः / तिकादित्वात् फिञ्। तैकायनिः। टेकते / अटि. टेकत / टोकते / अटिटौकत् / टीका / रङ्गते / ररख / लखते / ललङ्क / लक्विंधो लोपश्चेतप्रत्ययः (उण, 1028) / लघुः / बालमूललघुगुलीनां वा लो रत्वमापद्यत इति (8 / 2 / 18 वा) रपक्षे रघुः / अघि वघि मघि गत्याक्षेप। 107-108 / अङ्घते। भान / वक्ते / (28) माधवभट्टोजिग्रन्ययोः श्रत इति नास्ति / (29) वक इति पाठान्तरम्। तेन पकते। षावकात इति /