________________ धातुप्रदीपः। दद्यात् ददौत / देयात् दासोष्ट / अदात् अदित / अदाताम् अदिषाताम् / अदुः अदिषत। ददत् ददानः / दबिमम् / दत्त्वा / प्रदाय / दत्तम् / प्रत्तम् प्रदत्तम् / प्रदः / प्रदा। दुधाञ् धारणपोषणयोः / 10 / दधाति धत्ते। धत्तः दधाते / दधति दधते / दधासि धत्से / धीयते / विहितम् / संविधानम् / हित्वा विधाय / हित्रिमम् / धान्यम् / (4) दानेऽप्येके "द्विषता विहित"मिति / निजिर शौचपोषणयोः / 11 / नेनेति नेनिक्त / नेनिक्त: नेनिजाते / नेनिजति नेनिजते / प्रणनेक्ति / नेता / अनेने अनेनिक्त / अनेनिक्ताम् भनेनिजाताम् / अनेनिजुः अननिजत / अनक्षीत् अनिजत् अनिक्त / नेजयति / अनौनिजत्। प्रणिनिक्षति निनिक्षते / नेनिजत् नेनिजानः / नेनिजतो नेनिजानौ / निक्तम्। निर्णेजकः / निजम्। विजिर् पृथगभावे / 12 / वेवेक्ति वैविक्ते / विवेज विविज | वेक्ता / अविजत् अवैक्षीत् अविक्त / विष्ल व्याप्तौ। 13 / वेवेष्टि वेविष्टे / विष्टः वेविषाते। वेविषति वेविषते / वेवेष्टु वेविष्टाम् / वेवेषाणि वेविषै / वेष्टा। अविक्षत अविषत् / विषम् / वेषः / वेष्यो नटः / परिवेषः / विष्णुः / इति उभयतो भाषाः / विभाषिता इत्युभयपदिनो डुदानादयः। दिति निजादिपरिसमाहेः / वृत्करणमिदं वैचित्रपार्थम् / णिजां त्रयाणामित्यत्र (14 / 75) त्रयाणामित्यस्योपादानादिति न्यासः / ए वृक्षरणदीप्त्योः / 14 / 15 / जगति। जिघर्ति। (5) घरति घारयतीति गणान्तरपाठात् / ह प्रसह्य करणे / 16 / जिहर्ति / हृतम् / पश्यतोहरः / (6) - (4) दधति यन् नुशेति यत् ( उण, 5 / 026 ) / (5) बहुलञ्छन्दसौतोत्त्वम्। (4.78) ग्ट इति मान्द्राजपुस्तकइये नास्ति। न च माधवभीजिग्रन्थयोः। नवौति च वङ्गीय पुस्तके क्वचित् इत्वहीनः पाठः / एवं परव च / (6) अवापौत्त्वम्। अयं सुवोऽभिनिहत्ति होमादिति प्रयोगात्।