________________ धासुप्रदीपः। की लज्जायाम् / 3 / जिहेति। जिह्रीतः। जिनियति। विहाय जियाञ्चकार / हेता। अहैषीत् / यः / ह्रीणः ह्रीतः / श्रीः / पृ पालनपूरणयोः / 4 / पिपर्सि / पिपृतः / पिप्रति / पपार / पपतुः / पाः। पती / पृणाति पूर्तमिति क्रयादिपाठात् / दीर्घान्तं केऽपि पठन्ति / पिपर्ति। पिपूर्तः / पिपूरति / एते परसौभाषा इति परसौपदिनः / . डुभृञ् धारणपोषणयोः / 5 / बिभर्ति / बिभृते / बिभृतः बिभ्राते / बिभ्रति बिभ्रते। बभार बिभराम्बभूव बिभरामास बिभराञ्चकार बन्ने बिभराजके। बिभ्रत् / बिभ्रती। अविभः अविभृत / अबिभृताम् अविभ्राताम्। अबिभरु: अबिभ्रत / भर्ता। भरिष्यति। भृत्यः / भार्या / भारः / भरणम् / भृत्या। भृतिः। भृत्रिमम्। भरथुरित्यन्ये (2) / इति उभयतोभाष इत्युभयपदी / भृआमिदिति (14 / 76) कार्यानुरीधेनायमन्येषूभयपदिषु न पठ्यते। माङमाने शब्द च / 6 / मिमीते / प्रणिमिमीते / मिमाते / मिमते / मीयते / प्रणिमीयते / ममे / ममाते / माता / मिस्वा। मितः / धान्यमायः / व्योममायः / ओहाङ गती।७। जिहीते / जिहाते / जिहते। उहायते रविणा। हाता। हात्वा / हानः / हानवान् / इति पात्मनेभाषौ। ओहाक त्यागे / 8 / ककारी हश्च बौहिकालयोरिति (3 / 1 / 148) सामान्यग्रहणाविघातार्थः / (3) जहाति। जहीतः जहितः / जहति। हीयते / जही। जहतुः / जहुः / जहिहि जहाहि जहीहि / जह्यात् / जह्याताम् / अहासीत् / अहासिष्टाम् / सार्थादौनः / हानिः। हित्वा विहाय / इति परस्मैभाषः / आकारान्तप्रकरणानुरोधेन पूर्व न निर्दिश्यते / / डुदाञ् दाने / 8 / ददाति दत्ते। दीयते। ददो दर्द। ददतुः ददाते। अददात् प्रदत्त / अदत्ताम् अददाताम्। अददुः अददत / देहि दत्व / (2) चान्द्रा इम टुभजिति पठन्ति / (3) अन्यथा एकानुबन्धकवादस्यैव ग्रहणं स्यात्। जहाति भावान् निहीते प्राप्रीति वा हायगी वर्षमा महाप्ति निहीते वोदकं हायनी ब्रीहिश्च /