________________ धातुप्रदीपः / __ऋस गती / 1018 / इयति / इयतः / इयुति / समियते / ममियाते / भार। भारतुः। प्रारुः। आरत् / भारताम् / आरन् / (7) समारन्त / इयूयात् / एयः / एताम् / एयरुः / ससर्त / समृतः / ऋच्छति सरतीति स्वादिपाठात् / भस भत्सनदीत्योः / 18 / बभस्ति / बभस्तः। बभसति / भसितम् / भस्म / नमः / (8) कि कित ज्ञाने / 2021 / चिकेति / चिकितः / चिक्यति / चिकेत्ति / चिकित्तः / चिकितति / तुर त्वरण / 22 / तुतोर्ति / ततूर्तः / तुरः / तुरगः तुरङ्कः तरङ्गमः / / तरितम् / ततरति। धिष शब्दे / 23 / दिधेष्टि / दिधिष्टः / धिषितम् / धन धान्ये / 24 / दधन्ति / धनितम् / जन जनने / 25 / जजन्ति / गा स्तुतौ / 26 / जिगाति / (1) छन्दसौति (9) / इमौ जनगाधातूच्छान्दसा वित्यर्थः / प्रभृतयोऽपिच्छन्दसौत्यनेन सम्बध्यन्त इति केचित् / हदिति जुहोत्यादिपरिसमाः / - इति महामहोपाध्यायधीमैत्रेयरक्षितकतो धातुप्रदीप जुहोत्यादीनां वृत्तिः // 3 // (7) समारन्त ममाभीष्टाः सङ्कल्पास्वप्युपागत इति महि। बहुलञ्छन्दसौत्येव (14108) सिखे पतिपिपरत्योति (14177) इत्त्वविधानादयं भाषायामपीति सर्वेषां मतम् / .' (8) बभतः वभसतौति पाठश्चेत् तर्हि भाषायामयमिति यथा कञ्चन्मन्तव्यम् / अन्यथा घसिभनी हलि चेति (64 / 10.) छन्दसि बब्धः बभतीति स्याताम्। वस्तुतस्तुनायं भाषायां प्रयुज्यते / (9) इदमस्मिन् गणे गणसूत्रमेकम् /