________________ धातुप्रदीपः। 125 दून हिंसायाम् / 8 / द्रूणाति द्रुणोते / द्रविता। अद्रावीत् अविष्ट / द्रुतः / द्रूत्वा / दुद्रूषति दुद्रूषते। द्रवितुम् / __ पूञ् पवने / 10 / पुनाति पुनीते / पुपाव पुपुवे। पविता / पविष्यति पविथते / अपावीत् अपविष्ट / पुपूषति पुपूषते / पोपूयते / पूत्वा / पूताः / विनाशे पूना यवाः। लुज छेदने / 11 / लुनाति लुनीते। लविता। अलावीत् अलविष्ट / अलाविष्ट अलविध्वम् अलविदम् / लूत्वा / लूनः / लूनिः / लवित्रम् / ... स्तज आच्छादने / 12 / स्तुणाति स्तुनीते / तस्तार तस्तर। स्तरिता स्तरीता। स्तीर्य्यात् स्तीढुष्ट स्तरिषीष्ट / अस्तारीत् अस्तीष्ट अस्तरिष्ट अस्तरीष्ट / तिस्तीर्षति तिस्तरिषति तिस्तरीषति / स्तारयति / अतस्तरत् / ण्यन्ताल्लुङ्। स्तीर्खा / विस्तीर्णम् / पुष्प प्रस्तारः। कीर्तिविस्तारः / वाग्विस्तरः / विष्टरः। विष्टारपङ निश्छन्दः / विस्तृणोति विस्तृतमिति स्तृषः सौवादिकस्य रूपम् / कज हिंसायाम् / 13 / कृणाति कणीते। कोर्ण: / कीर्णिः / . वृञ् वरण / 14 / वृणाति वृणीते। ववार ववर। वरिता वरीता। दर्यात वर्षीष्ट वरिषीष्ट / अवारीत् अवरिष्ट अवरीष्ट अवष्टं / विवरिषति विवरीषति वुर्षति / वोवूर्यते / पूर्ण: / वृर्णिः / __ धूञ् कम्मने / 15 / धुनाति धुनीते। धोता धविता / दुधाव दुधुवे / अधावीत् अधोष्ट अधविष्ट / दुधूषति दुधूषते। दोधूयते। धूनयति / अदूधुनत् / धूत्वा / धूनम् / धूनिः / धोतुं धवितुम् / धूतमिति धात्वन्तरस्य रूपम् / इति उदात्ता विभाषिताः / एते कूप्रभृतयः / शू हिंसायाम् / 16 / शृणाति / शीर्यते / शशार / शशरतुः शश्रतुः / शरिष्यति शरीष्यति / शीयात् / अशारीत्। शिशरिषति शिशरीषति शिशीर्षति / शेशीर्यते / शौर्णम् / शौर्णिः / पृ पालनपूरणयोः / 17 / पृणाति / पपार / पपरतुः पप्रतुः / पूर्यात् / अपारीत्। पिपरिषति पिपरीषति पुपूर्षति। पोपूर्यते / पूर्तः। पूर्ण व्यापुतमिति धात्वन्तरस्य रूपम् /