________________ अथादादय उच्यन्ते / --00:अद भक्षणे / 1 / अत्ति / अत्तः / अदन्ति / पाद जघास / लिव्यन्यतरस्याम् (2 / 4 / 40) / आदतुः जक्षतुः / इत्यतिव्ययतीनाम् (2066) / पादिथ ज्ञघसिथ / अत्ता। अत्तु अत्तात् / अधि / आदत् / आत्ताम् / प्रादन्। अधसत्। व्यत्यवत्त / व्यत्यघत्साताम् / अमरः। सस्यात् / क्रव्यात् / क्रव्यादः / (1) अदती। अन्नम् / जग्धम् / जग्धवान् / प्रजग्धा / घासः / प्रघसः। __हन हिंसागत्योः / 2 / हन्ति / (2) आहते। हतः / नन्ति / जघान / जनतः। हन्ता। हतात् हन्तु / जहि। अहन् / हन्यात्। वध्यात् / अवधीत् / घातयति / जेन्नीयते जन्यते / जिघांसति / ब्रह्महत्या / प्रखहत्या। वृत्रहा। वृत्रहणौ। एकाजुत्तरपदे णः (8 / 4 / 12) / जहा। अहल्या / इति परस्मैभाषावनुदात्तौ / हिष अप्रीतौ / 3 / इष्टि द्दिष्टे / देष्टा। द्विषन् विषाणः / विहिट् / हिष्टम् / ___दुह प्रपूरणे / 4 / दोग्धि पयो गामस्मै गोपः / दुग्धे / दुयते गौः चौरम् / प्रधाने कर्मणि लकारः / “स्वयं प्रदुग्धेऽस्य गुणैरुपता।" दुदीह दुदुहे। दोग्धा / अधुक्षत् अधुक्षत अदुग्ध / अधुक्ष: अदुग्धाः अधुक्षयाः / अधुग्ध्वम् अधुक्षध्वम् अधुक्षथ / अदुह्वहि अधुक्षावहि अधुक्षाव / खयमदुग्ध स्वयमदोहि स्वयमधुक्षत / (3) गोधुक् / कामदुधा गौः / __(1) सस्यादित्यदोऽनन्ने इति (22 / 68) विट् / अन्नोपपदे तु अनादः। कर्मण्यण (2021) / क्रव्यादिति क्रव्ये चेति (शरा६८) विट् / अदोऽनन्न इत्येव (शरा६८) सिके पुनर्विधानं वासरूपविधिवाधनार्थम्। क्रन्याद इति कृत्तविकत्तपक्कासशब्दोपपदण्। पृषोदरादित्वादुपपदस्य क्रव्यभावः। क्रव्यादीऽसप आशर इत्यमरः। कथं तर्हि व्याप्त' गुहाशयः क्रूरैः कन्यादैः सनिशाचरैरिति भट्टिः ? चिन्त्यम्। नयाममांसभक्षे व्याघ्रादी क्रव्याद इति स्थात्। (2) भूदेवेभ्यो महों दत्त्वा यजरिष्धा सुदक्षिणैः। अनुक्का निष्ठुरं वाक्यं स्वर्ग हन्तासि सुव्रत // 1 // इत्यव हन्तिर्गत्यर्थः / (3) दुहवेति कर्मकर्तरि (1 / 63) वा चिण् / पक्षे कामः / लुक् च /