________________ धातुप्रदीपः / ईशुचिर पूतीभावे / 58 / शुचति शुच्यते। शुशोच शुशुचे। पशुचत अशोचीत् अशोचिष्ट / शुचित्वा शोचित्वा। शुशचिषति शुशोचिषति / शक्तम् / शुक्तिः / शोचतीति शुच शोक इत्यस्य रूपम् / ... - णह बन्धने / 60 / नाति नह्यते। प्रणय ति। ननाह नेहे। नेहतः नहाते / नहा। नत्स्यति नत्स्यते / समनात्सीत् समनछ। समनाहाम् समनात्साताम् / समनात्सः समनत्सत। निनतमति निनत्सते / नानह्यते / नडी। उपानत् उपानही। सन्नह्यतेऽनेनेति सबाहः। नाम् / नहुम् / नड्डा प्रसह्य / , रन्ज् रागे / 61 / रज्यति रज्यते / ररञ्ज ररने / रक्तम् / रडलम् / रङ वा रत्ना। रजति रजत इति स्वादिपाठात् / / शप आक्रोशे / 62 / शप्यति शप्यते / शपति शपत इति वादिपाठात् / इति उभयतोभाषाः / उभयपदिन एते मृषप्रभृतयः। णहादयस्त्वनुदात्ताः / पद गतौ / 63 / पद्यते / पेदे / पत्ता / पदनः / पादुका (14) / पादः / सम्पत् / सम्पत्तिः। विपादिका / पदम् / उपपादकः / उपपादुकः / उत्पनः / खिद दैन्ये / 64 / खिद्यते। चिखिदे। खेत्ता। खित्त्वा। खिनः / खेदः / खिन्ते इति रौधादिकस्य / लिश अल्पीभाव। 65 / लिश्यते। लिलिश। लेष्टा। लेच्यते / अलिक्षत / लेशो मात्रा। लिशतीति तौदादिकस्य / विद सत्तायाम् / 66 / विद्यते / विविदे / वेता। विवः / निर्विमः / बुध अवगमने / 67 / बुध्यते / बुबुधे / बोड़ा। भोल्यते / अबोधि अबुद्ध / अभुत्साताम् / अभुत्सत / माणवकं धर्म बोधयति / बोधति बोधत इति भौवादिकस्य / ___युध संप्रहार / 68 / सुध्यते / युयुधे / योद्धा / युयुत्सते / योधः / अनो रुध कामे / 68 / अनी उपसर्गे रुधेः कामवृत्ते दिवादित्वमात्मनेपदित्वञ्च / अनुरुध्यते / अनुरुरुधे / अनुरोड़ा। अनुरोधः / कस्य। . (14) णित्कसिपद्यतैरिति (उण 185) पद्यते रूः। पादः। ततः संज्ञायाचेति (5 / 27) काम् / टाप / केऽण इति हसः। (4 / 13) पादुका।