________________ धातुप्रदीपः / - पूरी प्राप्यायने / 85 / पूर्यते / पुपूर / पूरणम् / पूरः / पूः। पूर्णम् पूरितम् / पूर्तिः / पूर्णिमा। तूरी त्वरणहिंसयोः / 46 / तूर्यते / तुतूरे / अतूरिष्ट / तूर्णः / तूर्यम् / धूरी गूरी हिंसागत्योः / 47 / 48 / धूर्य्यते / दुधूरे / धूर्णः / गूर्य्यते / जुमूरे। गूर्णः। घूरी जूरी हिंसावयहान्योः / 46 / 50 / पूर्यते / जुघरे। घूर्णम् / जूयते / जुजूरे / जुर्णः / शूरी हिंसास्तम्भनयोः / 51 / शूर्यते / शुशूर। शूर्ण: / चूरी दाहे / 52 / चूर्यते / चु चूरे / चूरिता। चूर्णम् / तप ऐश्वर्ये वा। 53 / तप्यते / तेपे। तप्ता। तपतेखार्थे देवादिकत्वम् / आत्मनेपदित्वञ्च / वाग्रहणादेखयेऽपि तपतीत्येक / पत इति चैके। प्रत्यते पतति / (12) अपरे तु वातु वरण इति परस्मिन् वाग्रहण सम्बध्य धातुमेकार्थमनेकाचं मन्यन्ते वाहतु वरण इति वाहत्यते / "ततो वाहत्यमानासी रामशाला न्यविक्षते"ति / (13) तु वरण / 54 / सत्यते। वहते / वर्तित्वा वृत्त्वा / वृत्तम् / लिश उपतापे / 55 / क्लिश्यते। चिक्तिशे / लौशिता / क्लिष्टः लिशितः / क्लेश्यम् / लशः। क्लिशित्वा लिया। लिग्नातीति निशू विबाधन इति यादिपठितस्य / का दीप्ती / 56 / काश्यते / चकाशे। अचकाशत् / काशत इति भवादावुक्तः / वाशु शब्दे / 57 / वाश्यते / ववाशे पक्षी। अक्वाशत् / वाशितम् / इति आत्मनेभाषा अनुदात्तेत इति / एते जनीप्रभृतयः / ___ मृष तितिक्षायाम् / 58 / मृष्यते मृष्यति / परिमृष्यति / ममर्ष ममषे / मर्षितः / अपमृषितम् / दुर्मर्षणः / अमर्षणः / (13) प्रवापि ऐश्वर्ये तझ्यनौ वो। पचे शप एरस्मैपदश्च / (13) बनेकाचत्वालिटि आम्। वाहताच /